सर्वे गोपीः मिलित्वा रोदन्ति असहायं च एवं वदन्ति।
सर्वे गोपीः स्वविलापे विनयेन वदन्ति, प्रेमविरहविचारं त्यक्त्वा कृष्णः ब्रजात् मथुरां गतः
एकः (गोपी) एवम् वदन् पृथिव्यां पतितः एकः ब्रजनारी च पालनं कृत्वा एवम् वदति।
इत्युक्त्वा कश्चित् पृथिव्यां पतति कश्चित् आत्मानं रक्षन् कथयति हे मित्राणि! शृणु मे ब्रजेश्वरः सर्वान् ब्रजस्त्रीः विस्मृतवान्।८६५, १.
कृष्णः मम नेत्रयोः पुरतः स्थितः अस्ति, अतः अन्यत् किमपि न पश्यामि
ते तस्य सह कामुकक्रीडायां लीनाः आसन्, तेषां दुविधा इदानीं तं स्मरणेन वर्धमाना अस्ति
ब्रजवासिनां प्रेम्णः परित्यज्य कठोरहृदयः अभवत्, यतः सः किमपि सन्देशं न प्रेषितवान्
हे मम मातः ! तं कृष्णं प्रति पश्यामः, स तु न दृश्यते ॥८६६॥
द्वादशमासाधारित काव्य- १.
स्वय्या
फाल्गुनपतङ्गे कृष्णेन सह वने शुष्कवर्णान् क्षिपन्तः कुमारिकाः परस्परं भ्रमन्ति
पम्पान् हस्ते गृहीत्वा ते मनोहरगीतानि गायन्ति- १.
अतिसुन्दरेषु गल्ल्याः मनसः दुःखानि अपहृतानि आसन्।
मनसा शोकान् अपसारयन्तः कोष्ठेषु धावन्तः सुन्दरकृष्णप्रेमेण च विस्मृताः स्वगृहशिष्टाम्।८६७।
गोपीः पुष्पवत् प्रफुल्लिताः वस्त्रसक्तपुष्पैः
अलङ्कारं कृत्वा कृष्णाय गायन्ति निशाचर इव
इदानीं वसन्तऋतुः, अतः ते सर्वालंकारं त्यक्तवन्तः
तेषां महिमां दृष्ट्वा ब्रह्मा अपि विस्मितः ॥८६८॥
एकदा पलानां पुष्पाणि प्रफुल्लितानि, आरामदायिनी वायुः च प्रवहति स्म
कृष्णा भृङ्गाः इतस्ततः गुञ्जन्ति स्म, कृष्णः वेणुना वादयति स्म
इदं वेणुं श्रुत्वा देवाः प्रसन्नाः भवन्ति स्म, तस्य दृश्यस्य सौन्दर्यं च अनिर्वचनीयम्
तदा सः ऋतुः आनन्ददायकः आसीत्, अधुना तु तदेव दुःखदं जातम्।८६९।
जेठमासि हे सखे ! वयं मनसि प्रसन्नाः भूत्वा नदीतीरे प्रेम्णः क्रीडने लीनाः आसन्
वयं चप्पलेन शरीरं प्लास्टरं कृत्वा पृथिव्यां गुलाबजलं सिञ्चितवन्तः
वयं वस्त्रेषु गन्धं प्रयोजितवन्तः, सा च वैभवः अनिर्वचनीयः अस्ति
सः अवसरः अतीव प्रियः आसीत्, अधुना तु स एव अवसरः कृष्णं विना कष्टप्रदः अभवत्।८७०।
यदा वायुः प्रबलः आसीत्, रजः च वातैः प्रवहति स्म।
यदा वायुः प्रचण्डतया प्रवहति स्म, तदा क्रेनाः उत्पन्नाः, सूर्यप्रकाशः च पीडितः आसीत्, सः अपि कालः अस्माकं कृते आनन्ददायकः इति भासते स्म
वयं सर्वे कृष्णेन सह क्रीडन्तः परस्परं जलं सिञ्चन्तः
सः समयः अत्यन्तं आरामदायी आसीत्, परन्तु अधुना स एव कालः पीडाजनकः अभवत्।८७१।
पश्य हे मित्र ! मेघाः अस्मान् परितः कृतवन्तः वर्षबिन्दुभिः निर्मितं सुन्दरं दृश्यम् अस्ति
कोकिलमयूरमण्डूकानां शब्दः प्रतिध्वन्यते
तादृशे काले वयं कृष्णेन सह प्रेम्णः क्रीडने लीनाः आसन्
सः समयः कियत् आरामदायकः आसीत् अधुना अयं समयः अतीव दुःखदः अस्ति।८७२।
कदाचित् मेघाः वर्षारूपेण विस्फोटयन्ति स्म, वृक्षस्य छाया च आरामदायी इव भासते स्म
वयं कृष्णेन सह भ्रमन्तः पुष्पवस्त्रधारिणः |
भ्रमणं कुर्वन्तः वयं कामुकक्रीडायां लीनाः आसन्
तस्य निमित्तस्य वर्णनं कर्तुं न शक्यते कृष्णेन सह स्थितः स ऋतुः दुःखदः अभवत्।।८७३।
अश्विनमासे महता हर्षेण वयं कृष्णेन सह क्रीडितवन्तः
मत्तः सन् कृष्णः (स्ववेणु) वादयति स्म, मनोहरसङ्गीतगुणानां धुनानि च उत्पादयति स्म,
तेन सह वयं गायितवन्तः स च दृश्यः अवर्णनीयः अस्ति
वयं तस्य सङ्गमे एव स्थितवन्तः, सः ऋतुः भोगप्रदः आसीत् अधुना स एव ऋतुः दुःखदः अभवत्।८७४।
कार्तिके मासे वयं हर्षेण कृष्णेन सह प्रेम्णः क्रीडने लीनाः आसन्
श्वेतस्य नदीप्रवाहे गोपीः श्वेतवस्त्रधारिणः अपि
गोपाः श्वेताभरणानि मुक्ताहाराः च
ते सर्वे सुष्ठु दृश्यन्ते स्म, सः समयः अतीव आरामदायकः आसीत् अधुना अयं समयः अत्यन्तं कष्टप्रदः अभवत्।८७५।
मघारमासे महता प्रीत्या वयं कृष्णेन सह क्रीडन्तः आसन्
यदा वयं शीतं अनुभवामः तदा वयं कृष्णस्य अङ्गैः सह अङ्गानाम् मिश्रणं कृत्वा शीतलतां दूरीकृतवन्तः