श्री दसम् ग्रन्थः

पुटः - 383


ਰੋਦਨ ਕੈ ਸਭ ਗ੍ਵਾਰਨੀਯਾ ਮਿਲਿ ਐਸੇ ਕਹਿਯੋ ਅਤਿ ਹੋਇ ਬਿਚਾਰੀ ॥
रोदन कै सभ ग्वारनीया मिलि ऐसे कहियो अति होइ बिचारी ॥

सर्वे गोपीः मिलित्वा रोदन्ति असहायं च एवं वदन्ति।

ਤ੍ਯਾਗਿ ਬ੍ਰਿਜੈ ਮਥੁਰਾ ਮੈ ਗਏ ਤਜਿ ਨੇਹ ਅਨੇਹ ਕੀ ਬਾਤ ਬਿਚਾਰੀ ॥
त्यागि ब्रिजै मथुरा मै गए तजि नेह अनेह की बात बिचारी ॥

सर्वे गोपीः स्वविलापे विनयेन वदन्ति, प्रेमविरहविचारं त्यक्त्वा कृष्णः ब्रजात् मथुरां गतः

ਏਕ ਗਿਰੈ ਧਰਿ ਯੌ ਕਹਿ ਕੈ ਇਕ ਐਸੇ ਸੰਭਾਰਿ ਕਹੈ ਬ੍ਰਿਜਨਾਰੀ ॥
एक गिरै धरि यौ कहि कै इक ऐसे संभारि कहै ब्रिजनारी ॥

एकः (गोपी) एवम् वदन् पृथिव्यां पतितः एकः ब्रजनारी च पालनं कृत्वा एवम् वदति।

ਰੀ ਸਜਨੀ ਸੁਨੀਯੋ ਬਤੀਯਾ ਬ੍ਰਿਜ ਨਾਰਿ ਸਭੈ ਬ੍ਰਿਜਨਾਥਿ ਬਿਸਾਰੀ ॥੮੬੫॥
री सजनी सुनीयो बतीया ब्रिज नारि सभै ब्रिजनाथि बिसारी ॥८६५॥

इत्युक्त्वा कश्चित् पृथिव्यां पतति कश्चित् आत्मानं रक्षन् कथयति हे मित्राणि! शृणु मे ब्रजेश्वरः सर्वान् ब्रजस्त्रीः विस्मृतवान्।८६५, १.

ਆਖਨਿ ਆਗਹਿ ਠਾਢਿ ਲਗੈ ਸਖੀ ਦੇਤ ਨਹੀ ਕਿ ਹੇਤ ਦਿਖਾਈ ॥
आखनि आगहि ठाढि लगै सखी देत नही कि हेत दिखाई ॥

कृष्णः मम नेत्रयोः पुरतः स्थितः अस्ति, अतः अन्यत् किमपि न पश्यामि

ਜਾ ਸੰਗਿ ਕੇਲ ਕਰੇ ਬਨ ਮੈ ਤਿਹ ਤੇ ਅਤਿ ਹੀ ਜੀਯ ਮੈ ਦੁਚਿਤਾਈ ॥
जा संगि केल करे बन मै तिह ते अति ही जीय मै दुचिताई ॥

ते तस्य सह कामुकक्रीडायां लीनाः आसन्, तेषां दुविधा इदानीं तं स्मरणेन वर्धमाना अस्ति

ਹੇਤੁ ਤਜਿਯੋ ਬ੍ਰਿਜ ਬਾਸਨ ਸੋ ਨ ਸੰਦੇਸ ਪਠਿਯੋ ਜੀਯ ਕੈ ਸੁ ਢਿਠਾਈ ॥
हेतु तजियो ब्रिज बासन सो न संदेस पठियो जीय कै सु ढिठाई ॥

ब्रजवासिनां प्रेम्णः परित्यज्य कठोरहृदयः अभवत्, यतः सः किमपि सन्देशं न प्रेषितवान्

ਤਾਹੀ ਕੀ ਓਰਿ ਨਿਹਾਰਤ ਹੈ ਪਿਖੀਯੈ ਨਹੀ ਸ੍ਯਾਮ ਹਹਾ ਮੋਰੀ ਮਾਈ ॥੮੬੬॥
ताही की ओरि निहारत है पिखीयै नही स्याम हहा मोरी माई ॥८६६॥

हे मम मातः ! तं कृष्णं प्रति पश्यामः, स तु न दृश्यते ॥८६६॥

ਬਾਰਹਮਾਹ ॥
बारहमाह ॥

द्वादशमासाधारित काव्य- १.

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਫਾਗੁਨ ਮੈ ਸਖੀ ਡਾਰਿ ਗੁਲਾਲ ਸਭੈ ਹਰਿ ਸਿਉ ਬਨ ਬੀਚ ਰਮੈ ॥
फागुन मै सखी डारि गुलाल सभै हरि सिउ बन बीच रमै ॥

फाल्गुनपतङ्गे कृष्णेन सह वने शुष्कवर्णान् क्षिपन्तः कुमारिकाः परस्परं भ्रमन्ति

ਪਿਚਕਾਰਨ ਲੈ ਕਰਿ ਗਾਵਤਿ ਗੀਤ ਸਭੈ ਮਿਲਿ ਗ੍ਵਾਰਨਿ ਤਉਨ ਸਮੈ ॥
पिचकारन लै करि गावति गीत सभै मिलि ग्वारनि तउन समै ॥

पम्पान् हस्ते गृहीत्वा ते मनोहरगीतानि गायन्ति- १.

ਅਤਿ ਸੁੰਦਰ ਕੁੰਜ ਗਲੀਨ ਕੇ ਬੀਚ ਕਿਧੌ ਮਨ ਕੇ ਕਰਿ ਦੂਰ ਗਮੈ ॥
अति सुंदर कुंज गलीन के बीच किधौ मन के करि दूर गमै ॥

अतिसुन्दरेषु गल्ल्याः मनसः दुःखानि अपहृतानि आसन्।

ਅਰੁ ਤ੍ਯਾਗਿ ਤਮੈ ਸਭ ਧਾਮਨ ਕੀ ਇਹ ਸੁੰਦਰਿ ਸ੍ਯਾਮ ਕੀ ਮਾਨਿ ਤਮੈ ॥੮੬੭॥
अरु त्यागि तमै सभ धामन की इह सुंदरि स्याम की मानि तमै ॥८६७॥

मनसा शोकान् अपसारयन्तः कोष्ठेषु धावन्तः सुन्दरकृष्णप्रेमेण च विस्मृताः स्वगृहशिष्टाम्।८६७।

ਫੂਲਿ ਸੀ ਗ੍ਵਾਰਨਿ ਫੂਲਿ ਰਹੀ ਪਟ ਰੰਗਨ ਕੇ ਫੁਨਿ ਫੂਲ ਲੀਏ ॥
फूलि सी ग्वारनि फूलि रही पट रंगन के फुनि फूल लीए ॥

गोपीः पुष्पवत् प्रफुल्लिताः वस्त्रसक्तपुष्पैः

ਇਕ ਸ੍ਯਾਮ ਸੀਗਾਰ ਸੁ ਗਾਵਤ ਹੈ ਪੁਨਿ ਕੋਕਿਲਕਾ ਸਮ ਹੋਤ ਜੀਏ ॥
इक स्याम सीगार सु गावत है पुनि कोकिलका सम होत जीए ॥

अलङ्कारं कृत्वा कृष्णाय गायन्ति निशाचर इव

ਰਿਤੁ ਨਾਮਹਿ ਸ੍ਯਾਮ ਭਯੋ ਸਜਨੀ ਤਿਹ ਤੇ ਸਭ ਛਾਜ ਸੁ ਸਾਜ ਦੀਏ ॥
रितु नामहि स्याम भयो सजनी तिह ते सभ छाज सु साज दीए ॥

इदानीं वसन्तऋतुः, अतः ते सर्वालंकारं त्यक्तवन्तः

ਪਿਖਿ ਜਾ ਚਤੁਰਾਨਨ ਚਉਕਿ ਰਹੈ ਜਿਹ ਦੇਖਤ ਹੋਤ ਹੁਲਾਸ ਹੀਏ ॥੮੬੮॥
पिखि जा चतुरानन चउकि रहै जिह देखत होत हुलास हीए ॥८६८॥

तेषां महिमां दृष्ट्वा ब्रह्मा अपि विस्मितः ॥८६८॥

ਏਕ ਸਮੈ ਰਹੈ ਕਿੰਸੁਕ ਫੂਲਿ ਸਖੀ ਤਹ ਪਉਨ ਬਹੈ ਸੁਖਦਾਈ ॥
एक समै रहै किंसुक फूलि सखी तह पउन बहै सुखदाई ॥

एकदा पलानां पुष्पाणि प्रफुल्लितानि, आरामदायिनी वायुः च प्रवहति स्म

ਭਉਰ ਗੁੰਜਾਰਤ ਹੈ ਇਤ ਤੇ ਉਤ ਤੇ ਮੁਰਲੀ ਨੰਦ ਲਾਲ ਬਜਾਈ ॥
भउर गुंजारत है इत ते उत ते मुरली नंद लाल बजाई ॥

कृष्णा भृङ्गाः इतस्ततः गुञ्जन्ति स्म, कृष्णः वेणुना वादयति स्म

ਰੀਝਿ ਰਹਿਯੋ ਸੁਨਿ ਕੈ ਸੁਰ ਮੰਡਲ ਤਾ ਛਬਿ ਕੋ ਬਰਨਿਯੋ ਨਹੀ ਜਾਈ ॥
रीझि रहियो सुनि कै सुर मंडल ता छबि को बरनियो नही जाई ॥

इदं वेणुं श्रुत्वा देवाः प्रसन्नाः भवन्ति स्म, तस्य दृश्यस्य सौन्दर्यं च अनिर्वचनीयम्

ਤਉਨ ਸਮੈ ਸੁਖਦਾਇਕ ਥੀ ਰਿਤੁ ਅਉਸਰ ਯਾਹਿ ਭਈ ਦੁਖਦਾਈ ॥੮੬੯॥
तउन समै सुखदाइक थी रितु अउसर याहि भई दुखदाई ॥८६९॥

तदा सः ऋतुः आनन्ददायकः आसीत्, अधुना तु तदेव दुःखदं जातम्।८६९।

ਜੇਠ ਸਮੈ ਸਖੀ ਤੀਰ ਨਦੀ ਹਮ ਖੇਲਤ ਚਿਤਿ ਹੁਲਾਸ ਬਢਾਈ ॥
जेठ समै सखी तीर नदी हम खेलत चिति हुलास बढाई ॥

जेठमासि हे सखे ! वयं मनसि प्रसन्नाः भूत्वा नदीतीरे प्रेम्णः क्रीडने लीनाः आसन्

ਚੰਦਨ ਸੋ ਤਨ ਲੀਪ ਸਭੈ ਸੁ ਗੁਲਾਬਹਿ ਸੋ ਧਰਨੀ ਛਿਰਕਾਈ ॥
चंदन सो तन लीप सभै सु गुलाबहि सो धरनी छिरकाई ॥

वयं चप्पलेन शरीरं प्लास्टरं कृत्वा पृथिव्यां गुलाबजलं सिञ्चितवन्तः

ਲਾਇ ਸੁਗੰਧ ਭਲੀ ਕਪਰਿਯੋ ਪਰ ਤਾ ਕੀ ਪ੍ਰਭਾ ਬਰਨੀ ਨਹੀ ਜਾਈ ॥
लाइ सुगंध भली कपरियो पर ता की प्रभा बरनी नही जाई ॥

वयं वस्त्रेषु गन्धं प्रयोजितवन्तः, सा च वैभवः अनिर्वचनीयः अस्ति

ਤਉਨ ਸਮੈ ਸੁਖਦਾਇਕ ਥੀ ਇਹ ਅਉਸਰ ਸ੍ਯਾਮ ਬਿਨਾ ਦੁਖਦਾਈ ॥੮੭੦॥
तउन समै सुखदाइक थी इह अउसर स्याम बिना दुखदाई ॥८७०॥

सः अवसरः अतीव प्रियः आसीत्, अधुना तु स एव अवसरः कृष्णं विना कष्टप्रदः अभवत्।८७०।

ਪਉਨ ਪ੍ਰਚੰਡ ਚਲੈ ਜਿਹ ਅਉਸਰ ਅਉਰ ਬਘੂਲਨ ਧੂਰਿ ਉਡਾਈ ॥
पउन प्रचंड चलै जिह अउसर अउर बघूलन धूरि उडाई ॥

यदा वायुः प्रबलः आसीत्, रजः च वातैः प्रवहति स्म।

ਧੂਪ ਲਗੈ ਜਿਹ ਮਾਸ ਬੁਰੀ ਸੁ ਲਗੈ ਸੁਖਦਾਇਕ ਸੀਤਲ ਜਾਈ ॥
धूप लगै जिह मास बुरी सु लगै सुखदाइक सीतल जाई ॥

यदा वायुः प्रचण्डतया प्रवहति स्म, तदा क्रेनाः उत्पन्नाः, सूर्यप्रकाशः च पीडितः आसीत्, सः अपि कालः अस्माकं कृते आनन्ददायकः इति भासते स्म

ਸ੍ਯਾਮ ਕੇ ਸੰਗ ਸਭੈ ਹਮ ਖੇਲਤ ਸੀਤਲ ਪਾਟਕ ਕਾਬਿ ਛਟਾਈ ॥
स्याम के संग सभै हम खेलत सीतल पाटक काबि छटाई ॥

वयं सर्वे कृष्णेन सह क्रीडन्तः परस्परं जलं सिञ्चन्तः

ਤਉਨ ਸਮੈ ਸੁਖਦਾਇਕ ਥੀ ਰਿਤੁ ਅਉਸਰ ਯਾਹਿ ਭਈ ਦੁਖਦਾਈ ॥੮੭੧॥
तउन समै सुखदाइक थी रितु अउसर याहि भई दुखदाई ॥८७१॥

सः समयः अत्यन्तं आरामदायी आसीत्, परन्तु अधुना स एव कालः पीडाजनकः अभवत्।८७१।

ਜੋਰਿ ਘਟਾ ਘਟ ਆਏ ਜਹਾ ਸਖੀ ਬੂੰਦਨ ਮੇਘ ਭਲੀ ਛਬਿ ਪਾਈ ॥
जोरि घटा घट आए जहा सखी बूंदन मेघ भली छबि पाई ॥

पश्य हे मित्र ! मेघाः अस्मान् परितः कृतवन्तः वर्षबिन्दुभिः निर्मितं सुन्दरं दृश्यम् अस्ति

ਬੋਲਤ ਚਾਤ੍ਰਿਕ ਦਾਦਰ ਅਉ ਘਨ ਮੋਰਨ ਪੈ ਘਨਘੋਰ ਲਗਾਈ ॥
बोलत चात्रिक दादर अउ घन मोरन पै घनघोर लगाई ॥

कोकिलमयूरमण्डूकानां शब्दः प्रतिध्वन्यते

ਤਾਹਿ ਸਮੈ ਹਮ ਕਾਨਰ ਕੇ ਸੰਗਿ ਖੇਲਤ ਥੀ ਅਤਿ ਪ੍ਰੇਮ ਬਢਾਈ ॥
ताहि समै हम कानर के संगि खेलत थी अति प्रेम बढाई ॥

तादृशे काले वयं कृष्णेन सह प्रेम्णः क्रीडने लीनाः आसन्

ਤਉਨ ਸਮੈ ਸੁਖਦਾਇਕ ਥੀ ਰਿਤੁ ਅਉਸਰ ਯਾਹਿ ਭਈ ਦੁਖਦਾਈ ॥੮੭੨॥
तउन समै सुखदाइक थी रितु अउसर याहि भई दुखदाई ॥८७२॥

सः समयः कियत् आरामदायकः आसीत् अधुना अयं समयः अतीव दुःखदः अस्ति।८७२।

ਮੇਘ ਪਰੈ ਕਬਹੂੰ ਉਘਰੈ ਸਖੀ ਛਾਇ ਲਗੈ ਦ੍ਰੁਮ ਕੀ ਸੁਖਦਾਈ ॥
मेघ परै कबहूं उघरै सखी छाइ लगै द्रुम की सुखदाई ॥

कदाचित् मेघाः वर्षारूपेण विस्फोटयन्ति स्म, वृक्षस्य छाया च आरामदायी इव भासते स्म

ਸ੍ਯਾਮ ਕੇ ਸੰਗਿ ਫਿਰੈ ਸਜਨੀ ਰੰਗ ਫੂਲਨ ਕੇ ਹਮ ਬਸਤ੍ਰ ਬਨਾਈ ॥
स्याम के संगि फिरै सजनी रंग फूलन के हम बसत्र बनाई ॥

वयं कृष्णेन सह भ्रमन्तः पुष्पवस्त्रधारिणः |

ਖੇਲਤ ਕ੍ਰੀੜ ਕਰੈ ਰਸ ਕੀ ਇਹ ਅਉਸਰ ਕਉ ਬਰਨਿਯੋ ਨਹੀ ਜਾਈ ॥
खेलत क्रीड़ करै रस की इह अउसर कउ बरनियो नही जाई ॥

भ्रमणं कुर्वन्तः वयं कामुकक्रीडायां लीनाः आसन्

ਸ੍ਯਾਮ ਸਨੈ ਸੁਖਦਾਇਕ ਥੀ ਰਿਤ ਸ੍ਯਾਮ ਬਿਨਾ ਅਤਿ ਭੀ ਦੁਖਦਾਈ ॥੮੭੩॥
स्याम सनै सुखदाइक थी रित स्याम बिना अति भी दुखदाई ॥८७३॥

तस्य निमित्तस्य वर्णनं कर्तुं न शक्यते कृष्णेन सह स्थितः स ऋतुः दुःखदः अभवत्।।८७३।

ਮਾਸ ਅਸੂ ਹਮ ਕਾਨਰ ਕੇ ਸੰਗਿ ਖੇਲਤ ਚਿਤਿ ਹੁਲਾਸ ਬਢਾਈ ॥
मास असू हम कानर के संगि खेलत चिति हुलास बढाई ॥

अश्विनमासे महता हर्षेण वयं कृष्णेन सह क्रीडितवन्तः

ਕਾਨ੍ਰਹ ਤਹਾ ਪੁਨਿ ਗਾਵਤ ਥੋ ਅਤਿ ਸੁੰਦਰ ਰਾਗਨ ਤਾਨ ਬਸਾਈ ॥
कान्रह तहा पुनि गावत थो अति सुंदर रागन तान बसाई ॥

मत्तः सन् कृष्णः (स्ववेणु) वादयति स्म, मनोहरसङ्गीतगुणानां धुनानि च उत्पादयति स्म,

ਗਾਵਤ ਥੀ ਹਮ ਹੂੰ ਸੰਗ ਤਾਹੀ ਕੇ ਤਾ ਛਬਿ ਕੋ ਬਰਨਿਯੋ ਨਹੀ ਜਾਈ ॥
गावत थी हम हूं संग ताही के ता छबि को बरनियो नही जाई ॥

तेन सह वयं गायितवन्तः स च दृश्यः अवर्णनीयः अस्ति

ਤਾ ਸੰਗ ਮੈ ਸੁਖਦਾਇਕ ਥੀ ਰਿਤੁ ਸ੍ਯਾਮ ਬਿਨਾ ਅਬ ਭੀ ਦੁਖਦਾਈ ॥੮੭੪॥
ता संग मै सुखदाइक थी रितु स्याम बिना अब भी दुखदाई ॥८७४॥

वयं तस्य सङ्गमे एव स्थितवन्तः, सः ऋतुः भोगप्रदः आसीत् अधुना स एव ऋतुः दुःखदः अभवत्।८७४।

ਕਾਤਿਕ ਕੀ ਸਖੀ ਰਾਸਿ ਬਿਖੈ ਰਤਿ ਖੇਲਤ ਥੀ ਹਰਿ ਸੋ ਚਿਤੁ ਲਾਈ ॥
कातिक की सखी रासि बिखै रति खेलत थी हरि सो चितु लाई ॥

कार्तिके मासे वयं हर्षेण कृष्णेन सह प्रेम्णः क्रीडने लीनाः आसन्

ਸੇਤਹਿ ਗ੍ਵਾਰਨਿ ਕੇ ਪਟ ਛਾਜਤ ਸੇਤ ਨਦੀ ਤਹ ਧਾਰ ਬਹਾਈ ॥
सेतहि ग्वारनि के पट छाजत सेत नदी तह धार बहाई ॥

श्वेतस्य नदीप्रवाहे गोपीः श्वेतवस्त्रधारिणः अपि

ਭੂਖਨ ਸੇਤਹਿ ਗੋਪਨਿ ਕੇ ਅਰੁ ਮੋਤਿਨ ਹਾਰ ਭਲੀ ਛਬਿ ਪਾਈ ॥
भूखन सेतहि गोपनि के अरु मोतिन हार भली छबि पाई ॥

गोपाः श्वेताभरणानि मुक्ताहाराः च

ਤਉਨ ਸਮੈ ਸੁਖਦਾਇਕ ਥੀ ਰਿਤੁ ਅਉਸਰ ਯਾਹਿ ਭਈ ਦੁਖਦਾਈ ॥੮੭੫॥
तउन समै सुखदाइक थी रितु अउसर याहि भई दुखदाई ॥८७५॥

ते सर्वे सुष्ठु दृश्यन्ते स्म, सः समयः अतीव आरामदायकः आसीत् अधुना अयं समयः अत्यन्तं कष्टप्रदः अभवत्।८७५।

ਮਘ੍ਰ ਸਮੈ ਸਬ ਸ੍ਯਾਮ ਕੇ ਸੰਗਿ ਹੁਇ ਖੇਲਤ ਥੀ ਮਨਿ ਆਨੰਦ ਪਾਈ ॥
मघ्र समै सब स्याम के संगि हुइ खेलत थी मनि आनंद पाई ॥

मघारमासे महता प्रीत्या वयं कृष्णेन सह क्रीडन्तः आसन्

ਸੀਤ ਲਗੈ ਤਬ ਦੂਰ ਕਰੈ ਹਮ ਸ੍ਯਾਮ ਕੇ ਅੰਗ ਸੋ ਅੰਗ ਮਿਲਾਈ ॥
सीत लगै तब दूर करै हम स्याम के अंग सो अंग मिलाई ॥

यदा वयं शीतं अनुभवामः तदा वयं कृष्णस्य अङ्गैः सह अङ्गानाम् मिश्रणं कृत्वा शीतलतां दूरीकृतवन्तः