(यः) कपोतवर्णनवश्वमारूढः अस्ति
कपोतरूपः योद्धा चञ्चलः अश्वः चर्मकवचधारकः अद्वितीयः ।
धुजः (रथेन) बद्धः, (सः) योद्धा योद्धा 'अल्जा' इति निष्पद्यते।
ध्वजबद्धः अयं अलज्जा नाम योद्धा (निर्लज्जता) सः शक्तिशालिनी तस्य क्रोधः घोरः अस्ति।२०९।
(यः) कृशवस्त्रधारितः (यः च) मलिनः दरिद्रः च,
(यस्य) धुजस्य कवचं विदीर्णं उपद्रवायुक्तम्।
(सः) 'चोरी' नाम क्रोरी (कुथरी) सदृशः योद्धा अस्ति।
आलस्यवत् मलिनवस्त्रं धारयन्, विदीर्णध्वजयुक्तः, महान् दङ्गाकारः, अयं ग्राट् योद्धा चोरी (चोरी) इति नाम्ना प्रसिद्धः अस्ति स्वस्य महिमा दृष्ट्वा, श्वः लज्जां अनुभवति।210।
(यस्य) शरीरे विदीर्णं सर्वं कवचम्, .
सर्वं विदीर्णवस्त्रं धारयन् शिरसि वञ्चनं बद्ध्वा।
(यः) सुदारुणरूपः विशालस्तम्भे आरुहितः।
अर्धदग्धः बृहत्प्रमाणस्य पुरुषमहिषस्य उपरि उपविष्टः अयं बृहत्प्रमाणस्य महान् योद्धा व्याभिचारः (व्यभिचारः) इति नाम अस्ति।२११।
(यस्य) समग्रवर्णः कृष्णः, (मात्रम्) एकं शिरः श्वेतम्।
पूर्णकृष्णशरीरः श्वेतशिरः यस्य रथे अश्वानां स्थाने गदः युग्मिताः ।
(तस्य) शिरः कृष्णवर्णः (तस्य) बाहू विस्तृतरूपेण च।
यस्य ध्वजः कृष्णः, बाहू च अत्यन्तं शक्तिशालिनः, सः रक्तस्य टङ्की इव क्षोभयति इव।२१२।
दारिद्रो नाम योद्धा महान् योद्धा |
अस्य महान् योद्धायाः नाम दरिद्रः (लिथर्ग्यः) सः चर्मकवचं धारयन् हस्ते गृहीतः परशुः च अस्ति
अतीव बहुमुखी, उग्रः, उत्तमः योद्धा च।
अत्यन्तं क्रुद्धः योद्धा घोरः धूमः तस्य नासिकातः निर्गतः।213।
ROOAAL STANZA इति
स्वामीघाट' तथा 'कृतघन्ता' (नाम) उभौ उग्रयोद्धौ स्तः।
विश्वसघाट् (वञ्चना) अकृतघण्टश्च (अकृतघ्नता) च द्वौ घोरौ योद्धौ, ये वीरशत्रूणां सेनायाः च हन्ताः सन्ति
कः तादृशः विशेषः व्यक्तिः, यः तान् न बिभेति
अद्वितीयं रूपं दृष्ट्वा विषादिताः योद्धाः पलायन्ते।214।
मित्तर-दोष (मित्रस्य दोषः) राज-दोषः (प्रशासनस्य दोषः) च, उभौ भ्रातरौ स्तः
उभौ अपि एकस्यैव कुलस्य, उभौ अपि एकां मातरं दत्तवन्तौ
क्षत्रियानुशासनं स्वीकृत्य यदा एते योद्धा युद्धाय गमिष्यन्ति।
तदा तेषां पुरतः धैर्यं धारयितुं कः योद्धा भविष्यति?२१५।
इर्षा (ईर्ष्या) उच्चतन (उदासीनता) च, उभौ योद्धौ स्तः
स्वर्गकन्यानां दृष्ट्वा प्रसन्नाः पलायन्ते च
सर्वान् शत्रून् जियन्ति न च पुरतः तिष्ठति योद्धा |
न कश्चित् पुरतः शस्त्राणि प्रयोक्तुं शक्नोति तथा च दन्तान्तरे तृणानि निपीडयन्तः योद्धाः पलायन्ते।२१६।
घाट (घात) वशीकरण (नियन्त्रण) च महान् योद्धा
कठोरहृदयः कर्माणि तेषां हस्तेषु परशुं कृत्वा दन्ताः घोराः
तेषां तेजः विद्युद्रूपा अविनाशी देहः घोरा आकृतिः
कः भूतः कः वा महान् प्राणी तेषां न जितः?217.
विप्दा (विपत्तिः) झूथः (अनृतत्वं) च योद्धागोत्रस्य परशुवत्
सुन्दररूपाः, दृढशरीराः, अनन्ततेजाः च सन्ति
दीर्घाः कदम्बाः वस्त्रहीनाः प्रबलाः अङ्गाः
अत्याचारिणः आलस्याः सप्तपार्श्वाद् बाणान् विसर्जयितुं नित्यं सज्जाः।२१८।
यदा 'बियोगः' अपराधा च नामाः (वीराः) क्रोधं धारयिष्यन्ति।
यदा वियोगः (वियोगः) अप्रधः (अपराधः) च नामकाः योद्धाः क्रुद्धाः भविष्यन्ति तदा तेषां पुरतः कोऽपि स्थातुं समर्थः भविष्यति ? सर्वे पलायन्ते
(हे राज!) तव योद्धा शूलं शूलं बाणं च हस्तेषु धारयिष्यन्ति।
तव योद्धवः शूलबाणशूलादिकं धारयिष्यन्ति, परन्तु एतेषां क्रूराणां पुरतः लज्जिताः भूत्वा पलायिष्यन्ति।२१९।
प्रज्वलितसूर्य इव यदा युद्धं पूर्णक्रोधेन भविष्यति तदा कः योद्धा धैर्यं धारयिष्यति?
सर्वे श्वः इव पलायिष्यन्ति
सर्वे बाहुशस्त्राणि च त्यक्त्वा पलायिष्यन्ति
अश्वाः तव योद्धाश्च कवचभङ्गाः सद्यः पलायिष्यन्ति।२२०।
धूम्रवर्णः धूमलोचनः सप्तधूमवह्निः (मुखात्) निर्गच्छति ।
क्रूरः घोरः सप्तविवर्तनैः विदीर्णवस्त्रधारिणः
हे राजन् ! अस्य योद्धायाः नाम आलसः (आलस्यः) यस्य कृष्णशरीरः कृष्णनेत्रः च अस्ति
अस्त्रबाहुप्रहारैः कः योद्धा हन्तुं शक्नोति?२२१।
तोटक स्तन्जा
क्रुद्धः खड्गं गृहीत्वा युद्धाय आरुह्य गच्छति।
यः योद्धा क्रोधेन गर्जति, त्वरितमेघ इव, खड्गं धारयन्, तस्य नाम खेद् (खेदः)।
यः योद्धा क्रोधेन गर्जति, त्वरितमेघ इव, खड्गं धारयन्, तस्य नाम खेद् (खेदः)।
हे राजन् ! तं अत्यन्तं शक्तिशालीं मन्यन्ते।222।
हे राजन् ! तं अत्यन्तं शक्तिशालीं मन्यन्ते।222।
तस्य नाम कित्रिया महाबलस्य।
तस्य नाम कित्रिया महाबलस्य।
स (सा) वह्निज्वाला इव घोरः श्वेतखड्गः शुक्लदन्तपङ्क्तयः शुद्धः महिमा प्रीतिपूर्णः।।223।।
स (सा) वह्निज्वाला इव घोरः श्वेतखड्गः शुक्लदन्तपङ्क्तयः शुद्धः महिमा प्रीतिपूर्णः।।223।।
अत्यन्तं कुरूपः कृष्णकायः, यं च दृष्ट्वा, अज्ञानं उत्पाद्यते, तस्य महाबलस्य नाम गलानी (द्वेषः)।
अत्यन्तं कुरूपः कृष्णकायः, यं च दृष्ट्वा, अज्ञानं उत्पाद्यते, तस्य महाबलस्य नाम गलानी (द्वेषः)।
महायोद्धा धृत्या परपराजयं जनयति ॥२२४॥
महायोद्धा धृत्या परपराजयं जनयति ॥२२४॥
तस्य अङ्गाः अत्यन्तं सुन्दरवर्णाः सन्ति, कठिनतमक्लेशान् पीडयितुं तस्य शक्तिः आसीत्
तस्य अङ्गाः अत्यन्तं सुन्दरवर्णाः सन्ति, कठिनतमक्लेशान् पीडयितुं तस्य शक्तिः आसीत्
अयं योद्धा कदापि अधीरः न जातः, सर्वे देवदेवताः तं सुन्दरं परिचिनुवन्ति।२२५।
अयं योद्धा कदापि अधीरः न जातः, सर्वे देवदेवताः तं सुन्दरं परिचिनुवन्ति।२२५।
यदा एते सर्वे योद्धा स्वशक्तिं गृह्णीयुः तदा ते अश्वमारुह्य भ्रमिष्यन्ति
यदा एते सर्वे योद्धा स्वशक्तिं गृह्णीयुः तदा ते अश्वमारुह्य भ्रमिष्यन्ति
को तव योद्धा, यः तेषां पुरतः धैर्यं स्थापयितुं शक्नोति। एते शक्तिशालिनः सर्वेषां महिमाम् अपहरिष्यन्ति।226।
दोहरा