श्री दसम् ग्रन्थः

पुटः - 697


ਚੜ੍ਯੋ ਬਾਜ ਤਾਜੀ ਕੋਪਤੰ ਸਰੂਪੰ ॥
चड़्यो बाज ताजी कोपतं सरूपं ॥

(यः) कपोतवर्णनवश्वमारूढः अस्ति

ਧਰੇ ਚਰਮ ਬਰਮੰ ਬਿਸਾਲੰ ਅਨੂਪੰ ॥
धरे चरम बरमं बिसालं अनूपं ॥

कपोतरूपः योद्धा चञ्चलः अश्वः चर्मकवचधारकः अद्वितीयः ।

ਧੁਜਾ ਬਧ ਸਿਧੰ ਅਲਜਾ ਜੁਝਾਰੰ ॥
धुजा बध सिधं अलजा जुझारं ॥

धुजः (रथेन) बद्धः, (सः) योद्धा योद्धा 'अल्जा' इति निष्पद्यते।

ਬਡੋ ਜੰਗ ਜੋਧਾ ਸੁ ਕ੍ਰੁਧੀ ਬਰਾਰੰ ॥੨੦੯॥
बडो जंग जोधा सु क्रुधी बरारं ॥२०९॥

ध्वजबद्धः अयं अलज्जा नाम योद्धा (निर्लज्जता) सः शक्तिशालिनी तस्य क्रोधः घोरः अस्ति।२०९।

ਧਰੇ ਛੀਨ ਬਸਤ੍ਰੰ ਮਲੀਨੰ ਦਰਿਦ੍ਰੀ ॥
धरे छीन बसत्रं मलीनं दरिद्री ॥

(यः) कृशवस्त्रधारितः (यः च) मलिनः दरिद्रः च,

ਧੁਜਾ ਫਾਟ ਬਸਤ੍ਰੰ ਸੁ ਧਾਰੇ ਉਪਦ੍ਰੀ ॥
धुजा फाट बसत्रं सु धारे उपद्री ॥

(यस्य) धुजस्य कवचं विदीर्णं उपद्रवायुक्तम्।

ਮਹਾ ਸੂਰ ਚੋਰੀ ਕਰੋਰੀ ਸਮਾਨੰ ॥
महा सूर चोरी करोरी समानं ॥

(सः) 'चोरी' नाम क्रोरी (कुथरी) सदृशः योद्धा अस्ति।

ਲਸੈ ਤੇਜ ਐਸੋ ਲਜੈ ਦੇਖਿ ਸ੍ਵਾਨੰ ॥੨੧੦॥
लसै तेज ऐसो लजै देखि स्वानं ॥२१०॥

आलस्यवत् मलिनवस्त्रं धारयन्, विदीर्णध्वजयुक्तः, महान् दङ्गाकारः, अयं ग्राट् योद्धा चोरी (चोरी) इति नाम्ना प्रसिद्धः अस्ति स्वस्य महिमा दृष्ट्वा, श्वः लज्जां अनुभवति।210।

ਫਟੇ ਬਸਤ੍ਰ ਸਰਬੰ ਸਬੈ ਅੰਗ ਧਾਰੇ ॥
फटे बसत्र सरबं सबै अंग धारे ॥

(यस्य) शरीरे विदीर्णं सर्वं कवचम्, .

ਬਧੇ ਸੀਸ ਜਾਰੀ ਬੁਰੀ ਅਰਧ ਜਾਰੇ ॥
बधे सीस जारी बुरी अरध जारे ॥

सर्वं विदीर्णवस्त्रं धारयन् शिरसि वञ्चनं बद्ध्वा।

ਚੜ੍ਯੋ ਭੀਮ ਭੈਸੰ ਮਹਾ ਭੀਮ ਰੂਪੰ ॥
चड़्यो भीम भैसं महा भीम रूपं ॥

(यः) सुदारुणरूपः विशालस्तम्भे आरुहितः।

ਬਿਭੈਚਾਰ ਜੋਧਾ ਕਹੋ ਤਾਸ ਭੂਪੰ ॥੨੧੧॥
बिभैचार जोधा कहो तास भूपं ॥२११॥

अर्धदग्धः बृहत्प्रमाणस्य पुरुषमहिषस्य उपरि उपविष्टः अयं बृहत्प्रमाणस्य महान् योद्धा व्याभिचारः (व्यभिचारः) इति नाम अस्ति।२११।

ਸਭੈ ਸਿਆਮ ਬਰਣੰ ਸਿਰੰ ਸੇਤ ਏਕੰ ॥
सभै सिआम बरणं सिरं सेत एकं ॥

(यस्य) समग्रवर्णः कृष्णः, (मात्रम्) एकं शिरः श्वेतम्।

ਨਹੇ ਗਰਧਪੰ ਸ੍ਰਯੰਦਨੇਕੰ ਅਨੇਕੰ ॥
नहे गरधपं स्रयंदनेकं अनेकं ॥

पूर्णकृष्णशरीरः श्वेतशिरः यस्य रथे अश्वानां स्थाने गदः युग्मिताः ।

ਧੁਜਾ ਸ੍ਯਾਮ ਬਰਣੰ ਭੁਜੰ ਭੀਮ ਰੂਪੰ ॥
धुजा स्याम बरणं भुजं भीम रूपं ॥

(तस्य) शिरः कृष्णवर्णः (तस्य) बाहू विस्तृतरूपेण च।

ਸਰੰ ਸ੍ਰੋਣਿਤੰ ਏਕ ਅਛੇਕ ਕੂਪੰ ॥੨੧੨॥
सरं स्रोणितं एक अछेक कूपं ॥२१२॥

यस्य ध्वजः कृष्णः, बाहू च अत्यन्तं शक्तिशालिनः, सः रक्तस्य टङ्की इव क्षोभयति इव।२१२।

ਮਹਾ ਜੋਧ ਦਾਰਿਦ੍ਰ ਨਾਮਾ ਜੁਝਾਰੰ ॥
महा जोध दारिद्र नामा जुझारं ॥

दारिद्रो नाम योद्धा महान् योद्धा |

ਧਰੇ ਚਰਮ ਬਰਮੰ ਸੁ ਪਾਣੰ ਕੁਠਾਰੰ ॥
धरे चरम बरमं सु पाणं कुठारं ॥

अस्य महान् योद्धायाः नाम दरिद्रः (लिथर्ग्यः) सः चर्मकवचं धारयन् हस्ते गृहीतः परशुः च अस्ति

ਬਡੋ ਚਿਤ੍ਰ ਜੋਧੀ ਕਰੋਧੀ ਕਰਾਲੰ ॥
बडो चित्र जोधी करोधी करालं ॥

अतीव बहुमुखी, उग्रः, उत्तमः योद्धा च।

ਤਜੈ ਨਾਸਕਾ ਨੈਨ ਧੂਮ੍ਰੰ ਬਰਾਲੰ ॥੨੧੩॥
तजै नासका नैन धूम्रं बरालं ॥२१३॥

अत्यन्तं क्रुद्धः योद्धा घोरः धूमः तस्य नासिकातः निर्गतः।213।

ਰੂਆਲ ਛੰਦ ॥
रूआल छंद ॥

ROOAAL STANZA इति

ਸ੍ਵਾਮਿਘਾਤ ਕ੍ਰਿਤਘਨਤਾ ਦੋਊ ਬੀਰ ਹੈ ਦੁਰ ਧਰਖ ॥
स्वामिघात क्रितघनता दोऊ बीर है दुर धरख ॥

स्वामीघाट' तथा 'कृतघन्ता' (नाम) उभौ उग्रयोद्धौ स्तः।

ਸਤ੍ਰੁ ਸੂਰਨ ਕੇ ਸੰਘਾਰਕ ਸੈਨ ਕੇ ਭਰਤਰਖ ॥
सत्रु सूरन के संघारक सैन के भरतरख ॥

विश्वसघाट् (वञ्चना) अकृतघण्टश्च (अकृतघ्नता) च द्वौ घोरौ योद्धौ, ये वीरशत्रूणां सेनायाः च हन्ताः सन्ति

ਕਉਨ ਦੋ ਥਨ ਸੋ ਜਨਾ ਜੁ ਨ ਮਾਨਿ ਹੈ ਤਿਹੰ ਤ੍ਰਾਸ ॥
कउन दो थन सो जना जु न मानि है तिहं त्रास ॥

कः तादृशः विशेषः व्यक्तिः, यः तान् न बिभेति

ਰੂਪ ਅਨੂਪ ਬਿਲੋਕਿ ਕੈ ਭਟ ਭਜੈ ਹੋਇ ਉਦਾਸ ॥੨੧੪॥
रूप अनूप बिलोकि कै भट भजै होइ उदास ॥२१४॥

अद्वितीयं रूपं दृष्ट्वा विषादिताः योद्धाः पलायन्ते।214।

ਮਿਤ੍ਰ ਦੋਖ ਅਰੁ ਰਾਜ ਦੋਖ ਸੁ ਏਕ ਹੀ ਹੈ ਭ੍ਰਾਤ ॥
मित्र दोख अरु राज दोख सु एक ही है भ्रात ॥

मित्तर-दोष (मित्रस्य दोषः) राज-दोषः (प्रशासनस्य दोषः) च, उभौ भ्रातरौ स्तः

ਏਕ ਬੰਸ ਦੁਹੂੰਨ ਕੋ ਅਰ ਏਕ ਹੀ ਤਿਹ ਮਾਤ ॥
एक बंस दुहूंन को अर एक ही तिह मात ॥

उभौ अपि एकस्यैव कुलस्य, उभौ अपि एकां मातरं दत्तवन्तौ

ਛਤ੍ਰਿ ਧਰਮ ਧਰੇ ਹਠੀ ਰਣ ਧਾਇ ਹੈ ਜਿਹ ਓਰ ॥
छत्रि धरम धरे हठी रण धाइ है जिह ओर ॥

क्षत्रियानुशासनं स्वीकृत्य यदा एते योद्धा युद्धाय गमिष्यन्ति।

ਕਉਨ ਧੀਰ ਧਰ ਭਟਾਬਰ ਲੇਤ ਹੈ ਝਕਝੋਰ ॥੨੧੫॥
कउन धीर धर भटाबर लेत है झकझोर ॥२१५॥

तदा तेषां पुरतः धैर्यं धारयितुं कः योद्धा भविष्यति?२१५।

ਈਰਖਾ ਅਰੁ ਉਚਾਟ ਏ ਦੋਊ ਜੰਗ ਜੋਧਾ ਸੂਰ ॥
ईरखा अरु उचाट ए दोऊ जंग जोधा सूर ॥

इर्षा (ईर्ष्या) उच्चतन (उदासीनता) च, उभौ योद्धौ स्तः

ਭਾਜਿ ਹੈ ਅਵਿਲੋਕ ਕੈ ਅਰੁ ਰੀਝਿ ਹੈ ਲਖਿ ਹੂਰ ॥
भाजि है अविलोक कै अरु रीझि है लखि हूर ॥

स्वर्गकन्यानां दृष्ट्वा प्रसन्नाः पलायन्ते च

ਕਉਨ ਧੀਰ ਧਰੈ ਭਟਾਬਰ ਜੀਤਿ ਹੈ ਸਬ ਸਤ੍ਰੁ ॥
कउन धीर धरै भटाबर जीति है सब सत्रु ॥

सर्वान् शत्रून् जियन्ति न च पुरतः तिष्ठति योद्धा |

ਦੰਤ ਲੈ ਤ੍ਰਿਣ ਭਾਜਿ ਹੈ ਭਟ ਕੋ ਨ ਗਹਿ ਹੈ ਅਤ੍ਰ ॥੨੧੬॥
दंत लै त्रिण भाजि है भट को न गहि है अत्र ॥२१६॥

न कश्चित् पुरतः शस्त्राणि प्रयोक्तुं शक्नोति तथा च दन्तान्तरे तृणानि निपीडयन्तः योद्धाः पलायन्ते।२१६।

ਘਾਤ ਅਉਰ ਬਸੀਕਰਣ ਬਡ ਬੀਰ ਧੀਰ ਅਪਾਰ ॥
घात अउर बसीकरण बड बीर धीर अपार ॥

घाट (घात) वशीकरण (नियन्त्रण) च महान् योद्धा

ਕ੍ਰੂਰ ਕਰਮ ਕੁਠਾਰ ਪਾਣਿ ਕਰਾਲ ਦਾੜ ਬਰਿਆਰ ॥
क्रूर करम कुठार पाणि कराल दाड़ बरिआर ॥

कठोरहृदयः कर्माणि तेषां हस्तेषु परशुं कृत्वा दन्ताः घोराः

ਬਿਜ ਤੇਜ ਅਛਿਜ ਗਾਤਿ ਅਭਿਜ ਰੂਪ ਦੁਰੰਤ ॥
बिज तेज अछिज गाति अभिज रूप दुरंत ॥

तेषां तेजः विद्युद्रूपा अविनाशी देहः घोरा आकृतिः

ਕਉਨ ਕਉਨ ਨ ਜੀਤਿਏ ਜਿਨਿ ਜੀਵ ਜੰਤ ਮਹੰਤ ॥੨੧੭॥
कउन कउन न जीतिए जिनि जीव जंत महंत ॥२१७॥

कः भूतः कः वा महान् प्राणी तेषां न जितः?217.

ਆਪਦਾ ਅਰੁ ਝੂਠਤਾ ਅਰੁ ਬੀਰ ਬੰਸ ਕੁਠਾਰ ॥
आपदा अरु झूठता अरु बीर बंस कुठार ॥

विप्दा (विपत्तिः) झूथः (अनृतत्वं) च योद्धागोत्रस्य परशुवत्

ਪਰਮ ਰੂਪ ਦੁਰ ਧਰਖ ਗਾਤ ਅਮਰਖ ਤੇਜ ਅਪਾਰ ॥
परम रूप दुर धरख गात अमरख तेज अपार ॥

सुन्दररूपाः, दृढशरीराः, अनन्ततेजाः च सन्ति

ਅੰਗ ਅੰਗਨਿ ਨੰਗ ਬਸਤ੍ਰ ਨ ਅੰਗ ਬਲਕੁਲ ਪਾਤ ॥
अंग अंगनि नंग बसत्र न अंग बलकुल पात ॥

दीर्घाः कदम्बाः वस्त्रहीनाः प्रबलाः अङ्गाः

ਦੁਸਟ ਰੂਪ ਦਰਿਦ੍ਰ ਧਾਮ ਸੁ ਬਾਣ ਸਾਧੇ ਸਾਤ ॥੨੧੮॥
दुसट रूप दरिद्र धाम सु बाण साधे सात ॥२१८॥

अत्याचारिणः आलस्याः सप्तपार्श्वाद् बाणान् विसर्जयितुं नित्यं सज्जाः।२१८।

ਬਿਯੋਗ ਅਉਰ ਅਪਰਾਧ ਨਾਮ ਸੁ ਧਾਰ ਹੈ ਜਬ ਕੋਪ ॥
बियोग अउर अपराध नाम सु धार है जब कोप ॥

यदा 'बियोगः' अपराधा च नामाः (वीराः) क्रोधं धारयिष्यन्ति।

ਕਉਨ ਠਾਢ ਸਕੈ ਮਹਾ ਬਲਿ ਭਾਜਿ ਹੈ ਬਿਨੁ ਓਪ ॥
कउन ठाढ सकै महा बलि भाजि है बिनु ओप ॥

यदा वियोगः (वियोगः) अप्रधः (अपराधः) च नामकाः योद्धाः क्रुद्धाः भविष्यन्ति तदा तेषां पुरतः कोऽपि स्थातुं समर्थः भविष्यति ? सर्वे पलायन्ते

ਸੂਲ ਸੈਥਨ ਪਾਨਿ ਬਾਨ ਸੰਭਾਰਿ ਹੈ ਤਵ ਸੂਰ ॥
सूल सैथन पानि बान संभारि है तव सूर ॥

(हे राज!) तव योद्धा शूलं शूलं बाणं च हस्तेषु धारयिष्यन्ति।

ਭਾਜਿ ਹੈ ਤਜਿ ਲਾਜ ਕੋ ਬਿਸੰਭਾਰ ਹ੍ਵੈ ਸਬ ਕੂਰ ॥੨੧੯॥
भाजि है तजि लाज को बिसंभार ह्वै सब कूर ॥२१९॥

तव योद्धवः शूलबाणशूलादिकं धारयिष्यन्ति, परन्तु एतेषां क्रूराणां पुरतः लज्जिताः भूत्वा पलायिष्यन्ति।२१९।

ਭਾਨੁ ਕੀ ਸਰ ਭੇਦ ਜਾ ਦਿਨ ਤਪਿ ਹੈ ਰਣ ਸੂਰ ॥
भानु की सर भेद जा दिन तपि है रण सूर ॥

प्रज्वलितसूर्य इव यदा युद्धं पूर्णक्रोधेन भविष्यति तदा कः योद्धा धैर्यं धारयिष्यति?

ਕਉਨ ਧੀਰ ਧਰੈ ਮਹਾ ਭਟ ਭਾਜਿ ਹੈ ਸਭ ਕੂਰ ॥
कउन धीर धरै महा भट भाजि है सभ कूर ॥

सर्वे श्वः इव पलायिष्यन्ति

ਸਸਤ੍ਰ ਅਸਤ੍ਰਨ ਛਾਡਿ ਕੈ ਅਰੁ ਬਾਜ ਰਾਜ ਬਿਸਾਰਿ ॥
ससत्र असत्रन छाडि कै अरु बाज राज बिसारि ॥

सर्वे बाहुशस्त्राणि च त्यक्त्वा पलायिष्यन्ति

ਕਾਟਿ ਕਾਟਿ ਸਨਾਹ ਤਵ ਭਟ ਭਾਜਿ ਹੈ ਬਿਸੰਭਾਰ ॥੨੨੦॥
काटि काटि सनाह तव भट भाजि है बिसंभार ॥२२०॥

अश्वाः तव योद्धाश्च कवचभङ्गाः सद्यः पलायिष्यन्ति।२२०।

ਧੂਮ੍ਰ ਬਰਣ ਅਉ ਧੂਮ੍ਰ ਨੈਨ ਸੁ ਸਾਤ ਧੂਮ੍ਰ ਜੁਆਲ ॥
धूम्र बरण अउ धूम्र नैन सु सात धूम्र जुआल ॥

धूम्रवर्णः धूमलोचनः सप्तधूमवह्निः (मुखात्) निर्गच्छति ।

ਛੀਨ ਬਸਤ੍ਰ ਧਰੇ ਸਬੈ ਤਨ ਕ੍ਰੂਰ ਬਰਣ ਕਰਾਲ ॥
छीन बसत्र धरे सबै तन क्रूर बरण कराल ॥

क्रूरः घोरः सप्तविवर्तनैः विदीर्णवस्त्रधारिणः

ਨਾਮ ਆਲਸ ਤਵਨ ਕੋ ਸੁਨਿ ਰਾਜ ਰਾਜ ਵਤਾਰ ॥
नाम आलस तवन को सुनि राज राज वतार ॥

हे राजन् ! अस्य योद्धायाः नाम आलसः (आलस्यः) यस्य कृष्णशरीरः कृष्णनेत्रः च अस्ति

ਕਉਨ ਸੂਰ ਸੰਘਾਰਿ ਹੈ ਤਿਹ ਸਸਤ੍ਰ ਅਸਤ੍ਰ ਪ੍ਰਹਾਰ ॥੨੨੧॥
कउन सूर संघारि है तिह ससत्र असत्र प्रहार ॥२२१॥

अस्त्रबाहुप्रहारैः कः योद्धा हन्तुं शक्नोति?२२१।

ਤੋਟਕ ਛੰਦ ॥
तोटक छंद ॥

तोटक स्तन्जा

ਚੜਿ ਹੈ ਗਹਿ ਕੋਪ ਕ੍ਰਿਪਾਣ ਰਣੰ ॥
चड़ि है गहि कोप क्रिपाण रणं ॥

क्रुद्धः खड्गं गृहीत्वा युद्धाय आरुह्य गच्छति।

ਘਮਕੰਤ ਕਿ ਘੁੰਘਰ ਘੋਰ ਘਣੰ ॥
घमकंत कि घुंघर घोर घणं ॥

यः योद्धा क्रोधेन गर्जति, त्वरितमेघ इव, खड्गं धारयन्, तस्य नाम खेद् (खेदः)।

ਤਿਹ ਨਾਮ ਸੁ ਖੇਦ ਅਭੇਦ ਭਟੰ ॥
तिह नाम सु खेद अभेद भटं ॥

यः योद्धा क्रोधेन गर्जति, त्वरितमेघ इव, खड्गं धारयन्, तस्य नाम खेद् (खेदः)।

ਤਿਹ ਬੀਰ ਸੁਧੀਰ ਲਖੋ ਨਿਪਟੰ ॥੨੨੨॥
तिह बीर सुधीर लखो निपटं ॥२२२॥

हे राजन् ! तं अत्यन्तं शक्तिशालीं मन्यन्ते।222।

ਕਲ ਰੂਪ ਕਰਾਲ ਜ੍ਵਾਲ ਜਲੰ ॥
कल रूप कराल ज्वाल जलं ॥

हे राजन् ! तं अत्यन्तं शक्तिशालीं मन्यन्ते।222।

ਅਸਿ ਉਜਲ ਪਾਨਿ ਪ੍ਰਭਾ ਨ੍ਰਿਮਲੰ ॥
असि उजल पानि प्रभा न्रिमलं ॥

तस्य नाम कित्रिया महाबलस्य।

ਅਤਿ ਉਜਲ ਦੰਦ ਅਨੰਦ ਮਨੰ ॥
अति उजल दंद अनंद मनं ॥

तस्य नाम कित्रिया महाबलस्य।

ਕੁਕ੍ਰਿਆ ਤਿਹ ਨਾਮ ਸੁ ਜੋਧ ਗਨੰ ॥੨੨੩॥
कुक्रिआ तिह नाम सु जोध गनं ॥२२३॥

स (सा) वह्निज्वाला इव घोरः श्वेतखड्गः शुक्लदन्तपङ्क्तयः शुद्धः महिमा प्रीतिपूर्णः।।223।।

ਅਤਿ ਸਿਆਮ ਸਰੂਪ ਕਰੂਪ ਤਨੰ ॥
अति सिआम सरूप करूप तनं ॥

स (सा) वह्निज्वाला इव घोरः श्वेतखड्गः शुक्लदन्तपङ्क्तयः शुद्धः महिमा प्रीतिपूर्णः।।223।।

ਉਪਜੰ ਅਗ੍ਯਾਨ ਬਿਲੋਕਿ ਮਨੰ ॥
उपजं अग्यान बिलोकि मनं ॥

अत्यन्तं कुरूपः कृष्णकायः, यं च दृष्ट्वा, अज्ञानं उत्पाद्यते, तस्य महाबलस्य नाम गलानी (द्वेषः)।

ਤਿਹ ਨਾਮ ਗਿਲਾਨਿ ਪ੍ਰਧਾਨ ਭਟੰ ॥
तिह नाम गिलानि प्रधान भटं ॥

अत्यन्तं कुरूपः कृष्णकायः, यं च दृष्ट्वा, अज्ञानं उत्पाद्यते, तस्य महाबलस्य नाम गलानी (द्वेषः)।

ਰਣ ਮੋ ਨ ਮਹਾ ਹਠਿ ਹਾਰਿ ਹਟੰ ॥੨੨੪॥
रण मो न महा हठि हारि हटं ॥२२४॥

महायोद्धा धृत्या परपराजयं जनयति ॥२२४॥

ਅਤਿ ਅੰਗ ਸੁਰੰਗ ਸਨਾਹ ਸੁਭੰ ॥
अति अंग सुरंग सनाह सुभं ॥

महायोद्धा धृत्या परपराजयं जनयति ॥२२४॥

ਬਹੁ ਕਸਟ ਸਰੂਪ ਸੁ ਕਸਟ ਛੁਭੰ ॥
बहु कसट सरूप सु कसट छुभं ॥

तस्य अङ्गाः अत्यन्तं सुन्दरवर्णाः सन्ति, कठिनतमक्लेशान् पीडयितुं तस्य शक्तिः आसीत्

ਅਤਿ ਬੀਰ ਅਧੀਰ ਨ ਭਯੋ ਕਬ ਹੀ ॥
अति बीर अधीर न भयो कब ही ॥

तस्य अङ्गाः अत्यन्तं सुन्दरवर्णाः सन्ति, कठिनतमक्लेशान् पीडयितुं तस्य शक्तिः आसीत्

ਦਿਵ ਦੇਵ ਪਛਾਨਤ ਹੈ ਸਬ ਹੀ ॥੨੨੫॥
दिव देव पछानत है सब ही ॥२२५॥

अयं योद्धा कदापि अधीरः न जातः, सर्वे देवदेवताः तं सुन्दरं परिचिनुवन्ति।२२५।

ਭਟ ਕਰਮ ਬਿਕਰਮ ਜਬੈ ਧਰਿ ਹੈ ॥
भट करम बिकरम जबै धरि है ॥

अयं योद्धा कदापि अधीरः न जातः, सर्वे देवदेवताः तं सुन्दरं परिचिनुवन्ति।२२५।

ਰਣ ਰੰਗ ਤੁਰੰਗਹਿ ਬਿਚਰਿ ਹੈ ॥
रण रंग तुरंगहि बिचरि है ॥

यदा एते सर्वे योद्धा स्वशक्तिं गृह्णीयुः तदा ते अश्वमारुह्य भ्रमिष्यन्ति

ਤਬ ਬੀਰ ਸੁ ਧੀਰਹਿ ਕੋ ਧਰਿ ਹੈ ॥
तब बीर सु धीरहि को धरि है ॥

यदा एते सर्वे योद्धा स्वशक्तिं गृह्णीयुः तदा ते अश्वमारुह्य भ्रमिष्यन्ति

ਬਲ ਬਿਕ੍ਰਮ ਤੇਜ ਤਬੈ ਹਰਿ ਹੈ ॥੨੨੬॥
बल बिक्रम तेज तबै हरि है ॥२२६॥

को तव योद्धा, यः तेषां पुरतः धैर्यं स्थापयितुं शक्नोति। एते शक्तिशालिनः सर्वेषां महिमाम् अपहरिष्यन्ति।226।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा