चौपाई
मूर्खः राजा वाक्हीनः अवशिष्टः आसीत्
राजः शिरः लम्बमानं कृत्वा अधः पश्यति स्म, यदा प्रेमी अपहृतः आसीत्।
खीरः रक्षकान् प्रेषितवान्, २.
रक्षकाणां दत्तं तण्डुलपुडिंगं खनितलोचनाः खादन्ति स्म।(27)
(सा) स्त्रियाः कान्तं जीवितं गृहम् आनयत्
सा स्वप्रेमिणः तस्य गृहे जीवितं प्रसारितवती, यत् राजा वा रक्षकाः वा न ज्ञातुं शक्नुवन्ति स्म ।
प्रसवं कृत्वा यदा सखी प्रत्यागतवती तदा ।
तं त्यक्त्वा सखी प्रत्यागते राणी निःश्वासं अनुभवति स्म ।(२८) ।
अथ राजा राज्ञ्या सह प्रेम्णः
राजा रानी सह प्रेम्णा ततः रहस्यं न्यवेदयत् ।
मम मनसि केनचित् भ्रमः स्थापितः इति ।
'केनचित् शरीरेण मम मनसि दुर्भावना स्थापिता आसीत्, अतः अहम् अद्य आगतः।'(29)
अथ राज्ञी एवं उक्तवती
'कृपया मम राजे, यः त्वां भ्रान्तं कृतवान्, ।
सः भवद्भ्यः (मम विषये) यत् अवदत् तत् कथयतु।
'भवता मम कृते तत् प्रकटयितव्यम् अन्यथा मम प्रेम्णः विस्मरति।'(30)
यदा राज्ञी एवम् उक्तवती
यदा रानी आग्रहं कृतवती तदा राजा तां दासीयाः नाम अवदत्।
(अथ राज्ञी तां सखीं आहूय उक्तवती) यत् त्वया उक्तं (राजं प्रति), तत् सत्यं सिद्धयतु।
'त्वं तां सत्यं मन्यसे, यदि एवम् तर्हि प्रार्थयामि, अहं वधः भवेयम्।'(31)
एकः राज्ञीः अपि दोषयति,
'को शङ्कयेत् रानीं यस्य तस्मै सर्वं वचनं नमति।'
(राज्ञी) सखीं मृषावादिनीं मृता।
मृषावादिनीं मत्वा दासी हता मूढराजः सत्यं न आविष्कृतवान् ॥३२॥
दोहिरा
प्रेम्णः पलायनं कृत्वा सा राजं जित्वा ।
दासीं हत्वा च सा स्वस्य प्रामाणिकताम् अपि स्थापयति स्म।(33)(1)
१३२तमः शुभच्रितराणां दृष्टान्तः राजमन्त्रीसंवादः, आशीर्वादेन सम्पन्नः। (१३२)(२६२२) २.
दोहिरा
हुगली-घाटेषु हिमन्तसिंह-नामकः राजा आसीत् । तत्र,
जगतः सर्वतः जहाजाः आगच्छन्ति स्म।(1)
चौपाई
सुजनी कुरी तस्य सुन्दरी पत्नी आसीत्।
सुज्जन कुमारी तस्य सुन्दरी पत्नी आसीत्; सा चन्द्रात् बहिः नीता इव आसीत्।
तस्य कार्यं, अलङ्कारः च अतीव सुन्दरः आसीत् ।
तस्याः यौवनं सीमां न जानाति स्म, तस्याः दृष्ट्या देवाः पिशाचाः मानवाः सरीसृपाः अपि मुग्धाः आसन्।(2)
तत्र परमसिंहः नाम महान् राजा आसीत् ।
पर्मसिंहः महान् राजा आसीत् । सः उदारः इति मन्यते स्म
तस्य शरीरस्य आकारः आश्चर्यजनकः आसीत् ।
व्यक्ति। तस्य आसनं आकाशे विद्युत्प्रतिरूपम् आसीत्।(3)
दोहिरा
सुज्जन कुमारी स्वस्य सुन्दरतायाः कृते एतावत् पतितः,
सा चैतन्यं नष्टा भूमौ समतलं पतिता इति।(4)
अरिल्
सा स्वदासीं प्रेषयित्वा तं आहूतवती।
सा तेन सह प्रेम्णः आनन्दं लभते स्म,
ततः च तं विदां कुरुत,