श्री दसम् ग्रन्थः

पुटः - 1000


ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਮੂਰਖ ਰਾਵ ਬਾਇ ਮੁਖ ਰਹਿਯੋ ॥
मूरख राव बाइ मुख रहियो ॥

मूर्खः राजा वाक्हीनः अवशिष्टः आसीत्

ਦੇਖਤ ਰਹਿਯੋ ਜਾਰ ਨਹਿੰ ਗਹਿਯੋ ॥
देखत रहियो जार नहिं गहियो ॥

राजः शिरः लम्बमानं कृत्वा अधः पश्यति स्म, यदा प्रेमी अपहृतः आसीत्।

ਪਾਹਰੂਨ ਜੋ ਖੀਰ ਪਠਾਈ ॥
पाहरून जो खीर पठाई ॥

खीरः रक्षकान् प्रेषितवान्, २.

ਖਾਨ ਲਗੇ ਗ੍ਰੀਵਾ ਨਿਹੁਰਾਈ ॥੨੭॥
खान लगे ग्रीवा निहुराई ॥२७॥

रक्षकाणां दत्तं तण्डुलपुडिंगं खनितलोचनाः खादन्ति स्म।(27)

ਜਿਯਤ ਜਾਰ ਤ੍ਰਿਯ ਘਰ ਪਹੁਚਾਯੋ ॥
जियत जार त्रिय घर पहुचायो ॥

(सा) स्त्रियाः कान्तं जीवितं गृहम् आनयत्

ਪਾਹਰੂ ਨ ਰਾਜਾ ਲਖ ਪਾਯੋ ॥
पाहरू न राजा लख पायो ॥

सा स्वप्रेमिणः तस्य गृहे जीवितं प्रसारितवती, यत् राजा वा रक्षकाः वा न ज्ञातुं शक्नुवन्ति स्म ।

ਤਿਹ ਪਹੁਚਾਇ ਸਖੀ ਜਬ ਆਈ ॥
तिह पहुचाइ सखी जब आई ॥

प्रसवं कृत्वा यदा सखी प्रत्यागतवती तदा ।

ਤਬ ਰਾਨੀ ਅਤਿ ਹੀ ਹਰਖਾਈ ॥੨੮॥
तब रानी अति ही हरखाई ॥२८॥

तं त्यक्त्वा सखी प्रत्यागते राणी निःश्वासं अनुभवति स्म ।(२८) ।

ਬਹੁਰਿ ਰਾਵ ਰਾਨੀ ਰਤਿ ਕੀਨੀ ॥
बहुरि राव रानी रति कीनी ॥

अथ राजा राज्ञ्या सह प्रेम्णः

ਚਿਤ ਕੀ ਬਾਤ ਤਾਹਿ ਕਹਿ ਦੀਨੀ ॥
चित की बात ताहि कहि दीनी ॥

राजा रानी सह प्रेम्णा ततः रहस्यं न्यवेदयत् ।

ਕਿਨਹੂੰ ਭ੍ਰਮ ਮੋਰੇ ਚਿਤ ਪਾਯੋ ॥
किनहूं भ्रम मोरे चित पायो ॥

मम मनसि केनचित् भ्रमः स्थापितः इति ।

ਤਾ ਤੇ ਮੈ ਦੇਖਨਿ ਗ੍ਰਿਹ ਆਯੋ ॥੨੯॥
ता ते मै देखनि ग्रिह आयो ॥२९॥

'केनचित् शरीरेण मम मनसि दुर्भावना स्थापिता आसीत्, अतः अहम् अद्य आगतः।'(29)

ਪੁਨਿ ਰਾਨੀ ਯਹ ਭਾਤਿ ਉਚਾਰੋ ॥
पुनि रानी यह भाति उचारो ॥

अथ राज्ञी एवं उक्तवती

ਸੁਨੋ ਨ੍ਰਿਪਤਿ ਤੁਮ ਬਚਨ ਹਮਾਰੋ ॥
सुनो न्रिपति तुम बचन हमारो ॥

'कृपया मम राजे, यः त्वां भ्रान्तं कृतवान्, ।

ਜਿਨ ਤੁਹਿ ਕਹਿਯੋ ਸੁ ਮੁਹਿ ਕਹਿ ਦੀਜੈ ॥
जिन तुहि कहियो सु मुहि कहि दीजै ॥

सः भवद्भ्यः (मम विषये) यत् अवदत् तत् कथयतु।

ਨਾਤਰ ਆਸ ਨ ਹਮਰੀ ਕੀਜੈ ॥੩੦॥
नातर आस न हमरी कीजै ॥३०॥

'भवता मम कृते तत् प्रकटयितव्यम् अन्यथा मम प्रेम्णः विस्मरति।'(30)

ਜਬ ਰਾਨੀ ਇਹ ਭਾਤਿ ਸੁਨਾਈ ॥
जब रानी इह भाति सुनाई ॥

यदा राज्ञी एवम् उक्तवती

ਤਬ ਰਾਜੇ ਸੋ ਸਖੀ ਬਤਾਈ ॥
तब राजे सो सखी बताई ॥

यदा रानी आग्रहं कृतवती तदा राजा तां दासीयाः नाम अवदत्।

ਜੋ ਤੁਮ ਕਹਿਯੋ ਸਾਚੀ ਪਹੁਚਾਵੋ ॥
जो तुम कहियो साची पहुचावो ॥

(अथ राज्ञी तां सखीं आहूय उक्तवती) यत् त्वया उक्तं (राजं प्रति), तत् सत्यं सिद्धयतु।

ਨਾਤਰ ਧਾਮ ਮ੍ਰਿਤੁ ਕੇ ਜਾਵੋ ॥੩੧॥
नातर धाम म्रितु के जावो ॥३१॥

'त्वं तां सत्यं मन्यसे, यदि एवम् तर्हि प्रार्थयामि, अहं वधः भवेयम्।'(31)

ਰਾਨਿਨ ਕੋ ਕੋਊ ਦੋਸ ਲਗਾਵੈ ॥
रानिन को कोऊ दोस लगावै ॥

एकः राज्ञीः अपि दोषयति,

ਜਿਨ ਕੌ ਜਗਤ ਸੀਸ ਨਿਹੁਰਾਵੈ ॥
जिन कौ जगत सीस निहुरावै ॥

'को शङ्कयेत् रानीं यस्य तस्मै सर्वं वचनं नमति।'

ਝੂਠੀ ਸਖੀ ਜਾਨਿ ਬਧ ਕੀਨੋ ॥
झूठी सखी जानि बध कीनो ॥

(राज्ञी) सखीं मृषावादिनीं मृता।

ਮੂਰਖ ਰਾਵ ਭੇਦ ਨਹਿ ਚੀਨੋ ॥੩੨॥
मूरख राव भेद नहि चीनो ॥३२॥

मृषावादिनीं मत्वा दासी हता मूढराजः सत्यं न आविष्कृतवान् ॥३२॥

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਰਾਜਾ ਕੌ ਕਰਿ ਬਸਿ ਲਿਯੋ ਦੀਨੋ ਜਾਰ ਨਿਕਾਰਿ ॥
राजा कौ करि बसि लियो दीनो जार निकारि ॥

प्रेम्णः पलायनं कृत्वा सा राजं जित्वा ।

ਸਖਿਯਨ ਮੈ ਸਾਚੀ ਭਈ ਤੌਨੈ ਸਖੀ ਸੰਘਾਰਿ ॥੩੩॥
सखियन मै साची भई तौनै सखी संघारि ॥३३॥

दासीं हत्वा च सा स्वस्य प्रामाणिकताम् अपि स्थापयति स्म।(33)(1)

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਇਕ ਸੌ ਬਤੀਸਵੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੧੩੨॥੨੬੨੪॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे इक सौ बतीसवो चरित्र समापतम सतु सुभम सतु ॥१३२॥२६२४॥अफजूं॥

१३२तमः शुभच्रितराणां दृष्टान्तः राजमन्त्रीसंवादः, आशीर्वादेन सम्पन्नः। (१३२)(२६२२) २.

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਹੁਗਲੀ ਬੰਦਰ ਕੋ ਹੁਤੋ ਹਿੰਮਤ ਸਿੰਘ ਨ੍ਰਿਪ ਏਕ ॥
हुगली बंदर को हुतो हिंमत सिंघ न्रिप एक ॥

हुगली-घाटेषु हिमन्तसिंह-नामकः राजा आसीत् । तत्र,

ਤਹਾ ਜਹਾਜ ਜਹਾਨ ਕੇ ਲਾਗਹਿ ਆਨਿ ਅਨੇਕ ॥੧॥
तहा जहाज जहान के लागहि आनि अनेक ॥१॥

जगतः सर्वतः जहाजाः आगच्छन्ति स्म।(1)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਸੁਜਨਿ ਕੁਅਰਿ ਤਾ ਕੀ ਬਰ ਨਾਰੀ ॥
सुजनि कुअरि ता की बर नारी ॥

सुजनी कुरी तस्य सुन्दरी पत्नी आसीत्।

ਜਨੁਕ ਚੰਦ੍ਰ ਮੌ ਚੀਰਿ ਨਿਕਾਰੀ ॥
जनुक चंद्र मौ चीरि निकारी ॥

सुज्जन कुमारी तस्य सुन्दरी पत्नी आसीत्; सा चन्द्रात् बहिः नीता इव आसीत्।

ਜੋਬਨ ਜੇਬ ਅਧਿਕ ਤਿਹ ਸੋਹੈ ॥
जोबन जेब अधिक तिह सोहै ॥

तस्य कार्यं, अलङ्कारः च अतीव सुन्दरः आसीत् ।

ਸੁਰ ਨਰ ਨਾਗ ਅਸੁਰ ਮਨ ਮੋਹੈ ॥੨॥
सुर नर नाग असुर मन मोहै ॥२॥

तस्याः यौवनं सीमां न जानाति स्म, तस्याः दृष्ट्या देवाः पिशाचाः मानवाः सरीसृपाः अपि मुग्धाः आसन्।(2)

ਪਰਮ ਸਿੰਘ ਰਾਜਾ ਅਤਿ ਭਾਰੋ ॥
परम सिंघ राजा अति भारो ॥

तत्र परमसिंहः नाम महान् राजा आसीत् ।

ਪਰਮ ਪੁਰਖ ਜਗ ਮਹਿ ਉਜਿਯਾਰੋ ॥
परम पुरख जग महि उजियारो ॥

पर्मसिंहः महान् राजा आसीत् । सः उदारः इति मन्यते स्म

ਤਾ ਕੀ ਦੇਹ ਰੂਪ ਅਤਿ ਝਮਕੈ ॥
ता की देह रूप अति झमकै ॥

तस्य शरीरस्य आकारः आश्चर्यजनकः आसीत् ।

ਮਾਨਹੁ ਦਿਪਤ ਦਾਮਨੀ ਦਮਕੈ ॥੩॥
मानहु दिपत दामनी दमकै ॥३॥

व्यक्ति। तस्य आसनं आकाशे विद्युत्प्रतिरूपम् आसीत्।(3)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਸੁਜਨਿ ਕੁਅਰਿ ਤਾ ਕੋ ਮਹਾ ਰੀਝੀ ਰੂਪ ਨਿਹਾਰਿ ॥
सुजनि कुअरि ता को महा रीझी रूप निहारि ॥

सुज्जन कुमारी स्वस्य सुन्दरतायाः कृते एतावत् पतितः,

ਗਿਰੀ ਮੂਰਛਨਾ ਹ੍ਵੈ ਧਰਨਿ ਮਾਰ ਕਰੀ ਬਿਸੰਭਾਰਿ ॥੪॥
गिरी मूरछना ह्वै धरनि मार करी बिसंभारि ॥४॥

सा चैतन्यं नष्टा भूमौ समतलं पतिता इति।(4)

ਅੜਿਲ ॥
अड़िल ॥

अरिल्

ਪਠੇ ਸਹਚਰੀ ਲੀਨੌ ਤਾਹਿ ਬੁਲਾਇ ਕੈ ॥
पठे सहचरी लीनौ ताहि बुलाइ कै ॥

सा स्वदासीं प्रेषयित्वा तं आहूतवती।

ਰਤਿ ਮਾਨੀ ਤਿਹ ਸੰਗ ਸੁ ਮੋਦ ਬਢਾਇ ਕੈ ॥
रति मानी तिह संग सु मोद बढाइ कै ॥

सा तेन सह प्रेम्णः आनन्दं लभते स्म,

ਬਹੁਰਿ ਬਿਦਾ ਕਰਿ ਦਿਯੋ ਅਧਿਕ ਸੁਖ ਪਾਇਯੋ ॥
बहुरि बिदा करि दियो अधिक सुख पाइयो ॥

ततः च तं विदां कुरुत,