न योधाः अवशिष्टाः न तुरङ्गवादकाः ।
महता भयेन महती सेना पलायिता अस्ति। ५.
चौपाई
यदा सर्वा सेना पलायिता
यदा सेना पलायितुं आरब्धा तदा राजः क्रुद्धः उड्डीयत,
(सः) अग्रे आगत्य द्रष्टुं युद्धं कृतवान्
स्वयं च अग्रे आगतः। प्रेक्षणाय च देवोऽपि देवोऽवतीर्णः।(6)
सुयोद्धा नाम बिष्णुदत्त
अहंकारी बिशनदत्तः परपक्षस्य राजा आसीत्।
सः एव युद्धाय आगतः।
सः एव युद्धं प्रविष्टवान्, अतः राजा उगेर सेन् अपि आगतः।(7)
उभौ राजानौ सैन्यं गृहीतवन्तौ
उभौ रजौ स्वसैन्यैः सह युद्धक्षेत्रं गतवन्तौ |
खड्गाः शूलाः शूलाः च विराजन्ते स्म
खड्गविक्षेपैः युद्धगन्दगीतानि गायन्ति स्म।(८)
स्वयं:
क्वचित् (राजानाम्) मुकुटाः शयिताः आसन्, क्वचित् फर्निचर-कवचाः, केचन अश्वाः, केचन बृहत् गजाः च मृताः शयिताः आसन्।
कुत्रचित् बीरबैतालः गायन् भ्रमति स्म, कुत्रचित् भयंकरः गुरुभूताः नृत्यन्ति स्म च।
जनसमूहस्य घण्टां दृष्ट्वा नगरवासिनां शब्दं श्रुत्वा भयेन पलायिताः ।
एवं कम्पन्ते स्म, कन्दुकसमूहाः अश्मपात इव कलङ्किताः भवन्ति स्म । ९.
घोरं जनसमूहस्य भयात् बहवः योद्धाः पलायिताः।
खड्गैः खड्गैः सह बहवः युद्धक्षेत्रम् आगताः न निवृत्ताः ।
एकवक्त्रात् एव जलं याचन्ते, एकं गजं च उद्घोषयन्ति।
बहवः युद्धं कुर्वन्ति, बहवः श्वसन्ति, एकः राजपूतः युद्धं कुर्वन् तृप्तः भवति। १०.
द्वयम् : १.
अनेकानि शस्त्राणि गतानि योद्धाश्च पीडिताः पृथिव्यां |
ये व्रणात् स्थिराः आसन्, (ते अपि) प्रजापतिना क्षतिग्रस्ताः। ११.
चतुर्विंशतिः : १.
एवं नायकाः रणक्षेत्रे शयितवन्तः।
अधिकांशः सैनिकाः युद्धकाले क्षतिग्रस्ताः अभवन्, कोऽपि न मुक्तः ।
राजा अपि सङ्ग्रामे पतितः, .
रजः क्षेत्रे पतितः किन्तु जीवितः न मृतः आसीत्।(12)
दोहिरा
राजं पतितं दृष्ट्वा बहवः सैनिकाः पलायिताः |
यथा कविः श्याम भीने क्षेत्रे एकः अपि सैनिकः अवशिष्टः नासीत्।(13)
डिब्बा : १.
बृहद् योद्धाः राज्ञीं प्रति उच्चैः उद्घोषयन्ति स्म (उक्त्वा) वयं हताः, राजा अपि जीवितः दफनः अस्ति।
भग्नाः बहवः रथाः बहूनां योद्धानां शिरसा विभक्ताः | बहवो अश्वाः पलायिताः बहवः अश्वाः च हताः |
कति गजाः हताः कति विकृताः। अनेके युद्धात् पलायिताः, बहवः पदातिः पदातिः च अभवन् ।
बहवः गनराः कठोरतापूर्वकं अश्वात् क्षिप्ताः सन्ति। केचिद्भग्नाः काष्ठखण्डैः अभग्नाः च खण्डिताः । १४.
स्वयं:
केचन अतिशूराः सैनिकाः आगत्य उच्चैः आहूतवन्तः।
'प्रिये रानी, नष्टाः, स्यात्, अस्माकं राजा तु न मृतः।'
'यद्यपि, बहवः हस्ताः छिन्नाः, बहवः शिरः नष्टाः, 'बहवः अश्वाः पलायिताः, बहवः गजाः मृताः,
'बहुः उष्ट्राः पलायिताः, बहवः पदातिः क्षीणाः, 'बहुरथाः च नष्टाः।'(15)
द्वयम् : १.
पतिः युद्धे युद्धं कुर्वन् मृतः इति सर्वविधं मृत्युनादं श्रूयते स्म ।
चतुरङ्गणी सेना सज्जीकृत्य तत्र गन्तुम् आवश्यकम्। 16.