श्री दसम् ग्रन्थः

पुटः - 990


ਬਚਿਯੋ ਬੀਰ ਏਕੈ ਨ ਬਾਜੰਤ੍ਰ ਬਾਜੀ ॥
बचियो बीर एकै न बाजंत्र बाजी ॥

न योधाः अवशिष्टाः न तुरङ्गवादकाः ।

ਮਹਾ ਤ੍ਰਾਸ ਕੈ ਕੈ ਮਹਾ ਸੈਨ ਭਾਜੀ ॥੫॥
महा त्रास कै कै महा सैन भाजी ॥५॥

महता भयेन महती सेना पलायिता अस्ति। ५.

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਜਬ ਹੀ ਭਾਜਿ ਸੈਨ ਸਭ ਗਯੋ ॥
जब ही भाजि सैन सभ गयो ॥

यदा सर्वा सेना पलायिता

ਕੋਪ ਤਬੈ ਰਾਜਾ ਕੋ ਭਯੋ ॥
कोप तबै राजा को भयो ॥

यदा सेना पलायितुं आरब्धा तदा राजः क्रुद्धः उड्डीयत,

ਸਾਮੁਹਿ ਹ੍ਵੈ ਕੈ ਜੁਧ ਮਚਾਯੋ ॥
सामुहि ह्वै कै जुध मचायो ॥

(सः) अग्रे आगत्य द्रष्टुं युद्धं कृतवान्

ਦੇਖਨ ਇੰਦ੍ਰ ਦੇਵ ਰਨ ਆਯੋ ॥੬॥
देखन इंद्र देव रन आयो ॥६॥

स्वयं च अग्रे आगतः। प्रेक्षणाय च देवोऽपि देवोऽवतीर्णः।(6)

ਬਿਸਨੁ ਦਤ ਅਤਿ ਹੀ ਸੁਭ ਕਾਰੀ ॥
बिसनु दत अति ही सुभ कारी ॥

सुयोद्धा नाम बिष्णुदत्त

ਉਹਿ ਦਿਸਿ ਕੋ ਰਾਜਾ ਹੰਕਾਰੀ ॥
उहि दिसि को राजा हंकारी ॥

अहंकारी बिशनदत्तः परपक्षस्य राजा आसीत्।

ਸੋ ਆਪਨ ਲਰਬੇ ਕੋ ਧਾਯੋ ॥
सो आपन लरबे को धायो ॥

सः एव युद्धाय आगतः।

ਉਤ ਤੇ ਉਗ੍ਰ ਦਤ ਨ੍ਰਿਪ ਆਯੋ ॥੭॥
उत ते उग्र दत न्रिप आयो ॥७॥

सः एव युद्धं प्रविष्टवान्, अतः राजा उगेर सेन् अपि आगतः।(7)

ਦੋਊ ਸੈਨ ਰਾਵ ਦੋਊ ਲੈ ਕੈ ॥
दोऊ सैन राव दोऊ लै कै ॥

उभौ राजानौ सैन्यं गृहीतवन्तौ

ਰਨ ਕੌ ਚਲੇ ਕੋਪ ਅਤਿ ਕੈ ਕੈ ॥
रन कौ चले कोप अति कै कै ॥

उभौ रजौ स्वसैन्यैः सह युद्धक्षेत्रं गतवन्तौ |

ਖੜਗ ਸੂਲ ਸੈਥੀ ਚਮਕਾਵਤ ॥
खड़ग सूल सैथी चमकावत ॥

खड्गाः शूलाः शूलाः च विराजन्ते स्म

ਮਾਰੂ ਰਾਗ ਸਿਧਾਰੇ ਗਾਵਤ ॥੮॥
मारू राग सिधारे गावत ॥८॥

खड्गविक्षेपैः युद्धगन्दगीतानि गायन्ति स्म।(८)

ਸਵੈਯਾ ॥
सवैया ॥

स्वयं:

ਤਾਜ ਪਰੇ ਕਹੂੰ ਸਾਜ ਜਿਰੇ ਕਹੂੰ ਬਾਜ ਮਰੇ ਗਜਰਾਜ ਸੰਘਾਰੇ ॥
ताज परे कहूं साज जिरे कहूं बाज मरे गजराज संघारे ॥

क्वचित् (राजानाम्) मुकुटाः शयिताः आसन्, क्वचित् फर्निचर-कवचाः, केचन अश्वाः, केचन बृहत् गजाः च मृताः शयिताः आसन्।

ਗਾਵਤ ਬੀਰ ਬਿਤਾਲ ਫਿਰੈ ਕਹੂੰ ਨਾਚਤ ਭੂਤ ਭਯਾਨਕ ਭਾਰੇ ॥
गावत बीर बिताल फिरै कहूं नाचत भूत भयानक भारे ॥

कुत्रचित् बीरबैतालः गायन् भ्रमति स्म, कुत्रचित् भयंकरः गुरुभूताः नृत्यन्ति स्म च।

ਭੀਤ ਭਜੇ ਲਖਿ ਭੀਰ ਪਰੀ ਅਤਿ ਤ੍ਰਾਸ ਭਰੇ ਸੁਨਿ ਨਾਦ ਨਗਾਰੇ ॥
भीत भजे लखि भीर परी अति त्रास भरे सुनि नाद नगारे ॥

जनसमूहस्य घण्टां दृष्ट्वा नगरवासिनां शब्दं श्रुत्वा भयेन पलायिताः ।

ਕਾਪਤ ਹੈ ਇਹ ਭਾਤਿ ਮਨੌ ਗਨ ਗੋਰਨ ਕੇ ਜਨੁ ਓਰਨ ਮਾਰੇ ॥੯॥
कापत है इह भाति मनौ गन गोरन के जनु ओरन मारे ॥९॥

एवं कम्पन्ते स्म, कन्दुकसमूहाः अश्मपात इव कलङ्किताः भवन्ति स्म । ९.

ਏਕ ਮਹਾ ਭਟ ਭੀਰ ਪਰੀ ਲਖਿ ਭੀਤ ਭਏ ਸੁ ਚਲੇ ਭਜਿ ਕੈ ॥
एक महा भट भीर परी लखि भीत भए सु चले भजि कै ॥

घोरं जनसमूहस्य भयात् बहवः योद्धाः पलायिताः।

ਇਕ ਆਨਿ ਪਰੇ ਨ ਟਰੇ ਰਨ ਤੇ ਕਰਵਾਰ ਕਟਾਰਿਨ ਕੌ ਸਜਿ ਕੈ ॥
इक आनि परे न टरे रन ते करवार कटारिन कौ सजि कै ॥

खड्गैः खड्गैः सह बहवः युद्धक्षेत्रम् आगताः न निवृत्ताः ।

ਇਕ ਪਾਨਿਹਿ ਪਾਨਿ ਰਟੈ ਮੁਖ ਤੇ ਇਕ ਮਾਰਹਿ ਮਾਰਿ ਕਹੈ ਗ੍ਰਜਿ ਕੈ ॥
इक पानिहि पानि रटै मुख ते इक मारहि मारि कहै ग्रजि कै ॥

एकवक्त्रात् एव जलं याचन्ते, एकं गजं च उद्घोषयन्ति।

ਇਕ ਜੂਝਿ ਮਰੈ ਇਕ ਸ੍ਵਾਸਿ ਭਰੈ ਇਕ ਆਨਿ ਅਰੈ ਰਜਿਯਾ ਰਜਿ ਕੈ ॥੧੦॥
इक जूझि मरै इक स्वासि भरै इक आनि अरै रजिया रजि कै ॥१०॥

बहवः युद्धं कुर्वन्ति, बहवः श्वसन्ति, एकः राजपूतः युद्धं कुर्वन् तृप्तः भवति। १०.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਤਰਫਰਾਹਿ ਸੂਰਾ ਧਰਨਿ ਬਰਖਿਯੋ ਸਾਰ ਅਪਾਰ ॥
तरफराहि सूरा धरनि बरखियो सार अपार ॥

अनेकानि शस्त्राणि गतानि योद्धाश्च पीडिताः पृथिव्यां |

ਜੇ ਅਬ੍ਰਿਣੀ ਠਾਢੇ ਹੁਤੇ ਬ੍ਰਿਣੀ ਕਰੇ ਕਰਤਾਰ ॥੧੧॥
जे अब्रिणी ठाढे हुते ब्रिणी करे करतार ॥११॥

ये व्रणात् स्थिराः आसन्, (ते अपि) प्रजापतिना क्षतिग्रस्ताः। ११.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਐਸੋ ਬੀਰ ਖੇਤ ਤਹ ਪਰਿਯੋ ॥
ऐसो बीर खेत तह परियो ॥

एवं नायकाः रणक्षेत्रे शयितवन्तः।

ਏਕ ਬੀਰ ਸਾਬਤ ਨ ਉਬਰਿਯੋ ॥
एक बीर साबत न उबरियो ॥

अधिकांशः सैनिकाः युद्धकाले क्षतिग्रस्ताः अभवन्, कोऽपि न मुक्तः ।

ਰਾਜਾ ਜੂ ਖੇਤ ਗਿਰਿ ਗਏ ॥
राजा जू खेत गिरि गए ॥

राजा अपि सङ्ग्रामे पतितः, .

ਜੀਵਤ ਰਹੇ ਮ੍ਰਿਤਕ ਨਹਿ ਭਏ ॥੧੨॥
जीवत रहे म्रितक नहि भए ॥१२॥

रजः क्षेत्रे पतितः किन्तु जीवितः न मृतः आसीत्।(12)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਖੇਤ ਪਰੇ ਨ੍ਰਿਪ ਕੌ ਨਿਰਖਿ ਭਾਜੇ ਸੁਭਟ ਅਨੇਕ ॥
खेत परे न्रिप कौ निरखि भाजे सुभट अनेक ॥

राजं पतितं दृष्ट्वा बहवः सैनिकाः पलायिताः |

ਸ੍ਯਾਮ ਭਨੈ ਰਨ ਭੂਮਿ ਮੈ ਰਹਿਯੋ ਨ ਸੂਰਾ ਏਕ ॥੧੩॥
स्याम भनै रन भूमि मै रहियो न सूरा एक ॥१३॥

यथा कविः श्याम भीने क्षेत्रे एकः अपि सैनिकः अवशिष्टः नासीत्।(13)

ਕਬਿਤੁ ॥
कबितु ॥

डिब्बा : १.

ਭਾਰੇ ਭਾਰੇ ਸੂਰਮਾ ਪੁਕਾਰੈ ਕੈ ਕੈ ਮਹਾ ਨਾਦ ਰਾਨੀ ਹਮ ਮਾਰੇ ਰਾਜਾ ਜਿਯਤੇ ਸੰਘਾਰ ਹੈ ॥
भारे भारे सूरमा पुकारै कै कै महा नाद रानी हम मारे राजा जियते संघार है ॥

बृहद् योद्धाः राज्ञीं प्रति उच्चैः उद्घोषयन्ति स्म (उक्त्वा) वयं हताः, राजा अपि जीवितः दफनः अस्ति।

ਕੇਤੇ ਰਥ ਟੂਟੇ ਕੇਤੇ ਸੂਰਨ ਕੇ ਸੀਸ ਫੂਟੇ ਕੇਤੇ ਹਯ ਛੂਟੇ ਕੇਤੇ ਹਯਹੂੰ ਪ੍ਰਹਾਰੇ ਹੈ ॥
केते रथ टूटे केते सूरन के सीस फूटे केते हय छूटे केते हयहूं प्रहारे है ॥

भग्नाः बहवः रथाः बहूनां योद्धानां शिरसा विभक्ताः | बहवो अश्वाः पलायिताः बहवः अश्वाः च हताः |

ਕੇਤੇ ਕਰੀ ਮਾਰੇ ਕੇਤੇ ਕਰਹਿ ਬਿਦਾਰੇ ਕੇਤੇ ਜੁਧ ਤੇ ਨਿਵਾਰੇ ਕੇਤੇ ਪੈਦਲ ਲਤਾਰੇ ਹੈ ॥
केते करी मारे केते करहि बिदारे केते जुध ते निवारे केते पैदल लतारे है ॥

कति गजाः हताः कति विकृताः। अनेके युद्धात् पलायिताः, बहवः पदातिः पदातिः च अभवन् ।

ਲੋਹ ਕੇ ਕਰਾਰੇ ਕੇਤੇ ਅਸ੍ਵ ਹੂੰ ਉਤਾਰੇ ਕੇਤੇ ਖੰਡੇ ਜਿਨਿ ਖੰਡ ਤੇ ਅਖੰਡ ਖੰਡ ਡਾਰੇ ਹੈ ॥੧੪॥
लोह के करारे केते अस्व हूं उतारे केते खंडे जिनि खंड ते अखंड खंड डारे है ॥१४॥

बहवः गनराः कठोरतापूर्वकं अश्वात् क्षिप्ताः सन्ति। केचिद्भग्नाः काष्ठखण्डैः अभग्नाः च खण्डिताः । १४.

ਸਵੈਯਾ ॥
सवैया ॥

स्वयं:

ਜੋਰਿ ਸਭਾ ਸੁਭ ਬੋਲਿ ਬਡੇ ਭਟ ਔਰ ਉਪਾਇ ਕਹੌ ਸੁ ਕਰੈ ॥
जोरि सभा सुभ बोलि बडे भट और उपाइ कहौ सु करै ॥

केचन अतिशूराः सैनिकाः आगत्य उच्चैः आहूतवन्तः।

ਉਨ ਸੂਰਨ ਤੇ ਨਹਿ ਏਕ ਬਚਿਯੋ ਦੁਖ ਹੈ ਛਤਿਯਾ ਕਿਹ ਭਾਤਿ ਭਰੈ ॥
उन सूरन ते नहि एक बचियो दुख है छतिया किह भाति भरै ॥

'प्रिये रानी, नष्टाः, स्यात्, अस्माकं राजा तु न मृतः।'

ਕ੍ਯੋ ਨ ਦੇਹੁ ਬਨਾਇ ਬਡੇ ਦਲ ਕੌ ਸੰਗ ਜਾਇ ਤਹੀ ਫਿਰਿ ਜੂਝਿ ਮਰੈ ॥
क्यो न देहु बनाइ बडे दल कौ संग जाइ तही फिरि जूझि मरै ॥

'यद्यपि, बहवः हस्ताः छिन्नाः, बहवः शिरः नष्टाः, 'बहवः अश्वाः पलायिताः, बहवः गजाः मृताः,

ਫਿਰਿ ਹੈ ਕਿਧੌ ਜੀਤਿ ਅਯੋਧਨ ਕੋ ਨਹਿ ਰਾਇ ਮਰੇ ਤਹੀ ਜਾਇ ਮਰੈ ॥੧੫॥
फिरि है किधौ जीति अयोधन को नहि राइ मरे तही जाइ मरै ॥१५॥

'बहुः उष्ट्राः पलायिताः, बहवः पदातिः क्षीणाः, 'बहुरथाः च नष्टाः।'(15)

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਭਾਤਿ ਭਾਤਿ ਮਾਰੂ ਮੰਡੇ ਕੰਤ ਜੁਝਿਯੋ ਰਨ ਮਾਹਿ ॥
भाति भाति मारू मंडे कंत जुझियो रन माहि ॥

पतिः युद्धे युद्धं कुर्वन् मृतः इति सर्वविधं मृत्युनादं श्रूयते स्म ।

ਸਾਜਿ ਸੈਨ ਚਤੁਰੰਗਨੀ ਚਲਹੁ ਤਹਾ ਕਹ ਜਾਇ ॥੧੬॥
साजि सैन चतुरंगनी चलहु तहा कह जाइ ॥१६॥

चतुरङ्गणी सेना सज्जीकृत्य तत्र गन्तुम् आवश्यकम्। 16.