श्री दसम् ग्रन्थः

पुटः - 1004


ਪਕਰਿ ਰਾਵ ਕੋ ਤਰੇ ਦਬਾਯੋ ॥੧੮॥
पकरि राव को तरे दबायो ॥१८॥

यदा राजा तं लाडयितुं आरब्धवान् तदा तं गृहीत्वा नब्बेधिम अधः।(I8)

ਨ੍ਰਿਪ ਕੋ ਪਕਰਿ ਭੁਜਨ ਤੇ ਲਿਯੋ ॥
न्रिप को पकरि भुजन ते लियो ॥

राजानं बाहुभ्यां गृहीतवान्

ਗੁਦਾ ਭੋਗ ਤਾ ਕੋ ਦ੍ਰਿੜ ਕਿਯੋ ॥
गुदा भोग ता को द्रिड़ कियो ॥

बाहुभ्यां गृहीत्वा तं वार्षिकमैथुनेन विध्वंसितवान् ।

ਤੋਰਿ ਤਾਰਿ ਤਨ ਰੁਧਿਰ ਚਲਾਯੋ ॥
तोरि तारि तन रुधिर चलायो ॥

राज्ञः शरीरात् (गुदार्थः) भङ्गं कृत्वा रक्तं प्रवहति स्म ।

ਅਧਿਕ ਰਾਵ ਮਨ ਮਾਝ ਲਜਾਯੋ ॥੧੯॥
अधिक राव मन माझ लजायो ॥१९॥

रक्तस्रावार्थं तं विदारयत्, रजः च अत्यन्तं लज्जितः अभवत्।(19)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਗੁਦਾ ਭੋਗ ਭੇ ਤੇ ਨ੍ਰਿਪਤਿ ਮਨ ਮਹਿ ਰਹਿਯੋ ਲਜਾਇ ॥
गुदा भोग भे ते न्रिपति मन महि रहियो लजाइ ॥

वार्षिकमैथुनेन सह; राजा बहु अपमानं अनुभवितवान् आसीत्,

ਤਾ ਦਿਨ ਤੇ ਕਾਹੂੰ ਤ੍ਰਿਯਹਿ ਲਯੋ ਨ ਨਿਕਟਿ ਬੁਲਾਇ ॥੨੦॥
ता दिन ते काहूं त्रियहि लयो न निकटि बुलाइ ॥२०॥

ततः परं च परस्त्रीणां गुणविनाशनं त्यक्त्वा।(20)(1)

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਇਕ ਸੌ ਚੌਤੀਸਵੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੧੩੪॥੨੬੭੨॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे इक सौ चौतीसवो चरित्र समापतम सतु सुभम सतु ॥१३४॥२६७२॥अफजूं॥

१३४तमः शुभच्रितरदृष्टान्तराजमन्त्रीसंवादः,आशीर्वादेन सम्पन्नः। (१३४)(२६७०) २.

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਦੁਹਿਤਾ ਸਾਹੁ ਫਿਰੰਗ ਕੀ ਜਾ ਕੋ ਰੂਪ ਅਪਾਰ ॥
दुहिता साहु फिरंग की जा को रूप अपार ॥

शाह फरङ्गस्य एकः पुत्री आसीत्, सा अत्यन्तं सुन्दरी आसीत् ।

ਤੀਨਿ ਭਵਨ ਭੀਤਰ ਕਹੂੰ ਤਾ ਸਮ ਔਰ ਨ ਨਾਰਿ ॥੧॥
तीनि भवन भीतर कहूं ता सम और न नारि ॥१॥

त्रिषु क्षेत्रेषु कोऽपि तस्याः तुल्यः नासीत् ।(१)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਅਬਦੁਲ ਨਾਮ ਮੁਲਾਨਾ ਭਾਰੋ ॥
अबदुल नाम मुलाना भारो ॥

अब्दुल् नाम महान् मुलाना आसीत्।

ਸਹਿਰ ਜਹਾਨਾਬਾਦਿ ਉਜਿਯਾਰੋ ॥
सहिर जहानाबादि उजियारो ॥

अब्दुल् नामकः एकः मौलाना (मुस्लिमः) पुरोहितः आसीत्, यः जहानबाद-नगरे निवसति स्म ।

ਹਾਜਰਾਤਿ ਜਬ ਬੈਠਿ ਮੰਗਾਵੈ ॥
हाजराति जब बैठि मंगावै ॥

यदा सः उपविश्य 'हजरतिः' (जिन्न भूताः) आह्वयति स्म।

ਦੇਵ ਭੂਤ ਜਿਨਾਨ ਬੁਲਾਵੈ ॥੨॥
देव भूत जिनान बुलावै ॥२॥

ध्याने सति पिशाचान् राक्षसान् भूतान् च आह्वयत्।(2)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਦੇਵ ਭੂਤ ਜਿਨਾਤ ਕਹ ਲੇਵੈ ਨਿਕਟ ਬੁਲਾਇ ॥
देव भूत जिनात कह लेवै निकट बुलाइ ॥

पिशाचान् राक्षसान् प्रेतान् च समीपं गच्छन्तु इति वदति स्म' इति।

ਜੌਨ ਬਾਤ ਚਿਤ ਮੈ ਰੁਚੈ ਤਿਨ ਤੇ ਲੇਤ ਮੰਗਾਇ ॥੩॥
जौन बात चित मै रुचै तिन ते लेत मंगाइ ॥३॥

यत् च योजनां कृतवान् तत् तान् निष्पादयितुं प्राप्नुयात्।(3)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਤਾ ਪੈ ਪਰੀ ਬਹੁਤ ਚਲਿ ਆਵੈ ॥
ता पै परी बहुत चलि आवै ॥

अनेकाः परयः तस्य दर्शनं कुर्वन्ति स्म ।

ਕੋਊ ਨਾਚਿ ਉਠ ਕੋਊ ਗਾਵੈ ॥
कोऊ नाचि उठ कोऊ गावै ॥

एकः सङ्ख्या off airy तस्य समीपं आगच्छति स्म; केचन गायन्ति स्म, केचन तस्य कृते नृत्यन्ति स्म।

ਭਾਤਿ ਭਾਤਿ ਕੇ ਭਾਵ ਦਿਖਾਵਹਿ ॥
भाति भाति के भाव दिखावहि ॥

भन्तः भिन्नान् हावभावान् दर्शयति स्म ।

ਦੇਖਨਹਾਰ ਸਭੇ ਬਲਿ ਜਾਵਹਿ ॥੪॥
देखनहार सभे बलि जावहि ॥४॥

प्रेक्षकैः प्रशंसितं कोकेट्रीं प्रदर्शितवन्तः ।(४)

ਲਾਲ ਪਰੀ ਇਕ ਬਚਨ ਉਚਾਰੋ ॥
लाल परी इक बचन उचारो ॥

इति रक्तपरी अवदत्

ਸਾਹ ਪਰੀ ਸੁਨੁ ਬੈਨ ਹਮਾਰੋ ॥
साह परी सुनु बैन हमारो ॥

एकदा रक्तपरी व्याख्यातवती कृष्णपरी च प्रतिक्रियाम् अददात्।

ਸੁੰਦਰਿ ਕਲਾ ਕੁਅਰਿ ਇਕ ਭਾਰੀ ॥
सुंदरि कला कुअरि इक भारी ॥

तत्र काला कुरी नाम अतीव सुन्दरी,

ਜਨੁਕ ਰੂਪ ਕੀ ਰਾਸਿ ਸਵਾਰੀ ॥੫॥
जनुक रूप की रासि सवारी ॥५॥

'कला कुंवरः सुन्दरी कन्या, भव्यतायाः खानि इव।'(5)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਤਾਹੀ ਤੇ ਬਿਧਿ ਰੂਪ ਲੈ ਕੀਨੇ ਰੂਪ ਅਨੇਕ ॥
ताही ते बिधि रूप लै कीने रूप अनेक ॥

'तस्मात् आकर्षणं ऋणं कृत्वा ब्रह्मणा बहूनि रमणीयाः निर्मिताः।'

ਰੀਝਿ ਰਹੀ ਮੈ ਨਿਰਖਿ ਛਬਿ ਮਨ ਕ੍ਰਮ ਸਹਿਤ ਬਿਬੇਕ ॥੬॥
रीझि रही मै निरखि छबि मन क्रम सहित बिबेक ॥६॥

'तां पश्यन् देहात्मनाभ्यां माध्यमेन अहं तृप्तः अस्मि।( 6)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਤਾ ਕੀ ਪ੍ਰਭਾ ਜਾਤ ਨਹਿ ਕਹੀ ॥
ता की प्रभा जात नहि कही ॥

तस्याः सौन्दर्यं वर्णयितुं न शक्यते।

ਜਾਨੁਕ ਫੂਲਿ ਮਾਲਿਤੀ ਰਹੀ ॥
जानुक फूलि मालिती रही ॥

'आराधनात् ऊर्ध्वं पुष्पकन्यानां प्रियं दृश्यते।'

ਕਵਨ ਸੁ ਕਬਿ ਤਿਹ ਪ੍ਰਭਾ ਉਚਾਰੈ ॥
कवन सु कबि तिह प्रभा उचारै ॥

किं कविः तस्य तेजः प्रशंसितुं शक्नोति।

ਕੋਟਿ ਸੂਰ ਜਨੁ ਚੜੇ ਸਵਾਰੇ ॥੭॥
कोटि सूर जनु चड़े सवारे ॥७॥

'सा सूर्यसहस्राणां प्रतिरूपं कः तस्याः गुणान् कथयितुं शक्नोति?'(७)

ਮੁਲਾ ਬਾਤ ਸ੍ਰਵਨ ਯਹ ਸੁਨੀ ॥
मुला बात स्रवन यह सुनी ॥

मुल्लः कर्णैः सर्वं श्रुतवान्

ਬਿਰਹ ਬਿਕਲ ਹ੍ਵੈ ਮੂੰਡੀ ਧੁਨੀ ॥
बिरह बिकल ह्वै मूंडी धुनी ॥

यदा मौलाना एतादृशं वाचिकीकरणं श्रुत्वा हिस्टेरिकल् अभवत् ।

ਏਕ ਦੇਵ ਭੇਜਾ ਤਹ ਜਾਈ ॥
एक देव भेजा तह जाई ॥

(सः) तत्र देवं प्रेषितवान्

ਤਾ ਕੀ ਖਾਟ ਉਠਾਇ ਮੰਗਾਈ ॥੮॥
ता की खाट उठाइ मंगाई ॥८॥

एकं राक्षसं प्रेषयित्वा तस्याः शयनं परिवहनं कृतवान्।(8)

ਵਾ ਸੁੰਦਰਿ ਕੋ ਕਛੁ ਨ ਬਸਾਯੋ ॥
वा सुंदरि को कछु न बसायो ॥

सा सौन्दर्यं न जीवति स्म

ਮੁਲਾ ਕੇ ਸੰਗ ਭੋਗ ਕਮਾਯੋ ॥
मुला के संग भोग कमायो ॥

सा अप्रतिरक्षा आसीत्, तस्याः मौलाना सह प्रेम्णः कर्तव्यः आसीत् ।

ਬੀਤੀ ਰੈਨਿ ਭੋਰ ਜਬ ਭਯੋ ॥
बीती रैनि भोर जब भयो ॥

यदा रात्रौ व्यतीता प्रभाता च

ਤਿਹ ਪਹੁਚਾਇ ਤਹੀ ਤਿਨ ਦਯੋ ॥੯॥
तिह पहुचाइ तही तिन दयो ॥९॥

गता निशायां सा पुनः नौकायानेन नीता।(9)

ਐਸੀ ਬਿਧਿ ਤਿਹ ਰੋਜ ਬੁਲਾਵੈ ॥
ऐसी बिधि तिह रोज बुलावै ॥

एवं (मुल्ला) तं प्रतिदिनं आह्वयति स्म।

ਹੋਤ ਉਦੋਤ ਫਿਰੰਗ ਪਠਾਵੈ ॥
होत उदोत फिरंग पठावै ॥

तथैव प्रतिरात्रं तां प्राप्य ततः फरङ्गशाहं प्रति प्रत्यागच्छति स्म ।

ਮਨ ਮਾਨਤ ਕੇ ਕੇਲਨ ਕਰੈ ॥
मन मानत के केलन करै ॥

सः हृदयस्य सन्तुष्टिं यावत् क्रीडति स्म