बाणाः मुक्ताः भवन्ति।
मुक्तो राजा स सैन्येन सह धावन् बाणविसर्जनेन सर्वाणि दिशः आवृतानि।४४६।
बाणाः प्रहृताः भवन्ति।
(शत्रुस्य) हृदयं भग्नं भवति।
(अग्निबाणानां) दग्धाः सन्ति।
बाणविसर्जनेन सर्वेषां गर्वः पिष्टः, बाणप्रहारेन सर्वे योद्धाः दुर्बलाः, तेषां हस्तात् शस्त्राणि पतितानि।४४७।
पुष्पवृष्टिः भवति।
दुःखं (संभलवासिनां) समाप्तम्।
राजानं मारितवान् ।
आकाशात् पुष्पवृष्टिः एवं क्लेशः समाप्तः, कल्कि अवतारः तस्य क्रोधेन राजानं हतवान्।४४८।
जय-जय-कार ('पनन') ध्वनि।
देवाः उपस्थिताः सन्ति।
धर्मात्मा जनः (कल्की) २.
देवाः अग्रे आगत्य भगवतः (कल्की) पादौ गृहीत्वा तस्य स्तुतिं कृतवन्तः, निपुणाः भगवतः स्तुतिषु महाकाव्यानि अपि रचयन्ति स्म।४४९।
(चत्वारः जनाः) काव्यानि गायन्ति।
सेवकाः अथवा लागी ('ब्रिटेन') पलायन्ते।
दर्शनं ('जात्रा') (कल्किस्य) क्रियते तेभ्यः।
भगवतः स्तुतिं कृत्वा महाकाव्यानि गायितानि, भगवतः स्तुतिः च चतुर्भिः पक्षेषु प्रसृता, पुण्यजनाः तीर्थयात्राम् आरब्धवन्तः, भगवतः सत्यभक्ताः नृत्यं कर्तुं आरब्धवन्तः।४५०।
पाधारि स्तन्जा
अन्ते सम्भलस्य राजा हतः |
ढोलः, नागरे च नियमानुसारं ('प्राणः') वाद्यते स्म ।
नायकाः भयात् युद्धात् पलायन्ते।
अन्ते सम्भलराजः हतः, लघु-बृहत्-ढोल-नादः, युद्ध-भीताः योद्धाः पलायिताः, निराशाः च भूत्वा, सर्वाणि शस्त्राणि त्यक्तवन्तः।४५१।
देवाः पुष्पवृष्टिं कुर्वन्ति।
यत्र यज्ञाः (स्वस्य) इच्छानुसारं भवितुं आरब्धाः।
ते घोरदेव्याः पूजायां प्रवृत्ताः।
देवाः पुष्पवृष्टिं कृतवन्तः सर्वत्र आश्रयदेवः पूजितः, जनाः घोरदेवीं पूजयन्ति स्म, अनेकानि कार्याणि च अन्तिमरूपेण समाप्ताः अभवन्।४५२।
असंख्य ('दुरन्त') याचकाः भिक्षां लभन्ते।
यत्र अनन्ताः (जनाः) यश (महिमा) गायन्ति।
धूपं दीपं दानं यज्ञं च इत्यादयः।
याचकाः दानं प्राप्य सर्वत्र काव्यानि रच्यन्ते स्म, यज्ञः, धूपदाहः, दीपप्रज्वलनम्, दानं इत्यादयः सर्वे वैदिकसंस्कारानुसारेण क्रियन्ते स्म।४५३।
(जनाः) प्रचण्डदेव्याः पूजां प्रारब्धवन्तः।
महन्ताः सर्वे कर्मप्रकरणाः त्यक्तवन्तः।
(मन्दिरेषु) बृहत् ध्वजाः बद्धाः सन्ति।
आश्रमप्रमुखाः सर्वकार्यं त्यक्त्वा देवीं पूजयन्ति स्म, पुनः शक्तिशालिनी देवी प्रतिष्ठिता तथा च एवं सम्यक् धर्मस्य प्रचारः अभवत्।।454।
“संभलराजं हत्वा कल्कि अवतारः विजयी भवति-सम्भलयुद्धवर्णनम्” इति अध्यायस्य अन्तम् बचित्तर नाटकम् ।
अधुना विविधदेशैः सह युद्धस्य वर्णनं आरभ्यते।
रसावल स्तन्जा
सम्भरराजः (संभलः) हतः।
चतुर्दशजनानाम्
धर्मस्य चर्चा आरब्धा अस्ति।
सम्भलराजः हतः चतुर्दिक्षु धर्मविषये चर्चा अभवत्, जनाः कल्किम् अर्पणं कृतवन्तः।४५५।
एवं सर्वदेशः जितः ।
(अथ कल्कि अवतारः) क्रुद्धः सन् आरुह्य ।
(सः) सर्वसेना आहूतवान्
सर्वदेशजिते कल्की क्रुद्धः स च नेत्रे रक्तं कृत्वा सर्वान् सेनाम् आहूतवान्।४५६।
जितस्य घण्टा ध्वनितवती अस्ति।
युद्धक्षेत्रे ध्रुवः भग्नः अस्ति।