श्री दसम् ग्रन्थः

पुटः - 596


ਛਾਗੜਦੰ ਛੂਟੇ ਬਾਗੜਦੰ ਬਾਣੰ ॥
छागड़दं छूटे बागड़दं बाणं ॥

बाणाः मुक्ताः भवन्ति।

ਰਾਗੜਦੰ ਰੋਕੀ ਦਾਗੜਦੰ ਦਿਸਾਣੰ ॥੪੪੬॥
रागड़दं रोकी दागड़दं दिसाणं ॥४४६॥

मुक्तो राजा स सैन्येन सह धावन् बाणविसर्जनेन सर्वाणि दिशः आवृतानि।४४६।

ਮਾਗੜਦੰ ਮਾਰੇ ਬਾਗੜਦੰ ਬਾਣੰ ॥
मागड़दं मारे बागड़दं बाणं ॥

बाणाः प्रहृताः भवन्ति।

ਟਾਗੜਦੰ ਟੂਟੇ ਤਾਗੜਦੰ ਤਾਣੰ ॥
टागड़दं टूटे तागड़दं ताणं ॥

(शत्रुस्य) हृदयं भग्नं भवति।

ਲਾਗੜਦੰ ਲਾਗੇ ਦਾਗੜਦੰ ਦਾਹੇ ॥
लागड़दं लागे दागड़दं दाहे ॥

(अग्निबाणानां) दग्धाः सन्ति।

ਡਾਗੜਦੰ ਡਾਰੇ ਬਾਗੜਦੰ ਬਾਹੇ ॥੪੪੭॥
डागड़दं डारे बागड़दं बाहे ॥४४७॥

बाणविसर्जनेन सर्वेषां गर्वः पिष्टः, बाणप्रहारेन सर्वे योद्धाः दुर्बलाः, तेषां हस्तात् शस्त्राणि पतितानि।४४७।

ਬਾਗੜਦੰ ਬਰਖੇ ਫਾਗੜਦੰ ਫੂਲੰ ॥
बागड़दं बरखे फागड़दं फूलं ॥

पुष्पवृष्टिः भवति।

ਮਾਗੜਦੰ ਮਿਟਿਓ ਸਾਗੜਦੰ ਸੂਲੰ ॥
मागड़दं मिटिओ सागड़दं सूलं ॥

दुःखं (संभलवासिनां) समाप्तम्।

ਮਾਗੜਦੰ ਮਾਰਿਓ ਭਾਗੜਦੰ ਭੂਪੰ ॥
मागड़दं मारिओ भागड़दं भूपं ॥

राजानं मारितवान् ।

ਕਾਗੜਦੰ ਕੋਪੇ ਰਾਗੜਦੰ ਰੂਪੰ ॥੪੪੮॥
कागड़दं कोपे रागड़दं रूपं ॥४४८॥

आकाशात् पुष्पवृष्टिः एवं क्लेशः समाप्तः, कल्कि अवतारः तस्य क्रोधेन राजानं हतवान्।४४८।

ਜਾਗੜਦੰ ਜੰਪੈ ਪਾਗੜਦੰ ਪਾਨੰ ॥
जागड़दं जंपै पागड़दं पानं ॥

जय-जय-कार ('पनन') ध्वनि।

ਦਾਗੜਦੰ ਦੇਵੰ ਆਗੜਦੰ ਆਨੰ ॥
दागड़दं देवं आगड़दं आनं ॥

देवाः उपस्थिताः सन्ति।

ਸਾਗੜਦੰ ਸਿਧੰ ਕਾਗੜਦੰ ਕ੍ਰਿਤ ॥
सागड़दं सिधं कागड़दं क्रित ॥

धर्मात्मा जनः (कल्की) २.

ਬਾਗੜਦੰ ਬਨਾਏ ਕਾਗੜਦੰ ਕਬਿਤੰ ॥੪੪੯॥
बागड़दं बनाए कागड़दं कबितं ॥४४९॥

देवाः अग्रे आगत्य भगवतः (कल्की) पादौ गृहीत्वा तस्य स्तुतिं कृतवन्तः, निपुणाः भगवतः स्तुतिषु महाकाव्यानि अपि रचयन्ति स्म।४४९।

ਰਾਗੜਦੰ ਗਾਵੈ ਕਾਗੜਦੰ ਕਬਿਤੰ ॥
रागड़दं गावै कागड़दं कबितं ॥

(चत्वारः जनाः) काव्यानि गायन्ति।

ਧਾਗੜਦੰ ਧਾਵੈ ਬਾਗੜਦੰ ਬਿਤ੍ਰੰ ॥
धागड़दं धावै बागड़दं बित्रं ॥

सेवकाः अथवा लागी ('ब्रिटेन') पलायन्ते।

ਹਾਗੜਦੰ ਹੋਹੀ ਜਾਗੜਦੰ ਜਾਤ੍ਰਾ ॥
हागड़दं होही जागड़दं जात्रा ॥

दर्शनं ('जात्रा') (कल्किस्य) क्रियते तेभ्यः।

ਨਾਗੜਦੰ ਨਾਚੈ ਪਾਗੜਦੰ ਪਾਤ੍ਰਾ ॥੪੫੦॥
नागड़दं नाचै पागड़दं पात्रा ॥४५०॥

भगवतः स्तुतिं कृत्वा महाकाव्यानि गायितानि, भगवतः स्तुतिः च चतुर्भिः पक्षेषु प्रसृता, पुण्यजनाः तीर्थयात्राम् आरब्धवन्तः, भगवतः सत्यभक्ताः नृत्यं कर्तुं आरब्धवन्तः।४५०।

ਪਾਧਰੀ ਛੰਦ ॥
पाधरी छंद ॥

पाधारि स्तन्जा

ਸੰਭਰ ਨਰੇਸ ਮਾਰਿਓ ਨਿਦਾਨ ॥
संभर नरेस मारिओ निदान ॥

अन्ते सम्भलस्य राजा हतः |

ਢੋਲੰ ਮਿਦੰਗ ਬਜੇ ਪ੍ਰਮਾਨ ॥
ढोलं मिदंग बजे प्रमान ॥

ढोलः, नागरे च नियमानुसारं ('प्राणः') वाद्यते स्म ।

ਭਾਜੇ ਸੁਬੀਰ ਤਜਿ ਜੁਧ ਤ੍ਰਾਸਿ ॥
भाजे सुबीर तजि जुध त्रासि ॥

नायकाः भयात् युद्धात् पलायन्ते।

ਤਜਿ ਸਸਤ੍ਰ ਸਰਬ ਹ੍ਵੈ ਚਿਤਿ ਨਿਰਾਸ ॥੪੫੧॥
तजि ससत्र सरब ह्वै चिति निरास ॥४५१॥

अन्ते सम्भलराजः हतः, लघु-बृहत्-ढोल-नादः, युद्ध-भीताः योद्धाः पलायिताः, निराशाः च भूत्वा, सर्वाणि शस्त्राणि त्यक्तवन्तः।४५१।

ਬਰਖੰਤ ਦੇਵ ਪੁਹਪਣ ਬ੍ਰਿਸਟ ॥
बरखंत देव पुहपण ब्रिसट ॥

देवाः पुष्पवृष्टिं कुर्वन्ति।

ਹੋਵੰਤ ਜਗ ਜਹ ਤਹ ਸੁ ਇਸਟ ॥
होवंत जग जह तह सु इसट ॥

यत्र यज्ञाः (स्वस्य) इच्छानुसारं भवितुं आरब्धाः।

ਪੂਜੰਤ ਲਾਗ ਦੇਵੀ ਕਰਾਲ ॥
पूजंत लाग देवी कराल ॥

ते घोरदेव्याः पूजायां प्रवृत्ताः।

ਹੋਵੰਤ ਸਿਧ ਕਾਰਜ ਸੁ ਢਾਲ ॥੪੫੨॥
होवंत सिध कारज सु ढाल ॥४५२॥

देवाः पुष्पवृष्टिं कृतवन्तः सर्वत्र आश्रयदेवः पूजितः, जनाः घोरदेवीं पूजयन्ति स्म, अनेकानि कार्याणि च अन्तिमरूपेण समाप्ताः अभवन्।४५२।

ਪਾਵੰਤ ਦਾਨ ਜਾਚਕ ਦੁਰੰਤ ॥
पावंत दान जाचक दुरंत ॥

असंख्य ('दुरन्त') याचकाः भिक्षां लभन्ते।

ਭਾਖੰਤ ਕ੍ਰਿਤ ਜਹ ਤਹ ਬਿਅੰਤ ॥
भाखंत क्रित जह तह बिअंत ॥

यत्र अनन्ताः (जनाः) यश (महिमा) गायन्ति।

ਜਗ ਧੂਪ ਦੀਪ ਜਗਿ ਆਦਿ ਦਾਨ ॥
जग धूप दीप जगि आदि दान ॥

धूपं दीपं दानं यज्ञं च इत्यादयः।

ਹੋਵੰਤ ਹੋਮ ਬੇਦਨ ਬਿਧਾਨ ॥੪੫੩॥
होवंत होम बेदन बिधान ॥४५३॥

याचकाः दानं प्राप्य सर्वत्र काव्यानि रच्यन्ते स्म, यज्ञः, धूपदाहः, दीपप्रज्वलनम्, दानं इत्यादयः सर्वे वैदिकसंस्कारानुसारेण क्रियन्ते स्म।४५३।

ਪੂਜੰਤ ਲਾਗ ਦੇਬੀ ਦੁਰੰਤ ॥
पूजंत लाग देबी दुरंत ॥

(जनाः) प्रचण्डदेव्याः पूजां प्रारब्धवन्तः।

ਤਜਿ ਸਰਬ ਕਾਮ ਜਹ ਤਹ ਮਹੰਤ ॥
तजि सरब काम जह तह महंत ॥

महन्ताः सर्वे कर्मप्रकरणाः त्यक्तवन्तः।

ਬਾਧੀ ਧੁਜਾਨ ਪਰਮੰ ਪ੍ਰਚੰਡ ॥
बाधी धुजान परमं प्रचंड ॥

(मन्दिरेषु) बृहत् ध्वजाः बद्धाः सन्ति।

ਪ੍ਰਚੁਰਿਓ ਸੁ ਧਰਮ ਖੰਡੇ ਅਖੰਡ ॥੪੫੪॥
प्रचुरिओ सु धरम खंडे अखंड ॥४५४॥

आश्रमप्रमुखाः सर्वकार्यं त्यक्त्वा देवीं पूजयन्ति स्म, पुनः शक्तिशालिनी देवी प्रतिष्ठिता तथा च एवं सम्यक् धर्मस्य प्रचारः अभवत्।।454।

ਇਤਿ ਸ੍ਰੀ ਬਚਿਤ੍ਰ ਨਾਟਕ ਗ੍ਰੰਥੇ ਕਲਕੀ ਅਵਤਾਰ ਸੰਭਰ ਨਰੇਸ ਬਧਹ ਬਿਜਯ ਭਏਤ ਨਾਮ ਪ੍ਰਥਮ ਧਿਆਇ ਬਰਨਨੰ ਸਮਾਪਤੰ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੧॥
इति स्री बचित्र नाटक ग्रंथे कलकी अवतार संभर नरेस बधह बिजय भएत नाम प्रथम धिआइ बरननं समापतं सतु सुभम सतु ॥१॥

“संभलराजं हत्वा कल्कि अवतारः विजयी भवति-सम्भलयुद्धवर्णनम्” इति अध्यायस्य अन्तम् बचित्तर नाटकम् ।

ਅਥ ਦੇਸੰਤਰ ਜੁਧ ਕਥਨੰ ॥
अथ देसंतर जुध कथनं ॥

अधुना विविधदेशैः सह युद्धस्य वर्णनं आरभ्यते।

ਰਸਾਵਲ ਛੰਦ ॥
रसावल छंद ॥

रसावल स्तन्जा

ਹਣ੍ਯੋ ਸੰਭਰੇਸੰ ॥
हण्यो संभरेसं ॥

सम्भरराजः (संभलः) हतः।

ਚਤੁਰ ਚਾਰੁ ਦੇਸੰ ॥
चतुर चारु देसं ॥

चतुर्दशजनानाम्

ਚਲੀ ਧਰਮ ਚਰਚਾ ॥
चली धरम चरचा ॥

धर्मस्य चर्चा आरब्धा अस्ति।

ਕਰੈ ਕਾਲ ਅਰਚਾ ॥੪੫੫॥
करै काल अरचा ॥४५५॥

सम्भलराजः हतः चतुर्दिक्षु धर्मविषये चर्चा अभवत्, जनाः कल्किम् अर्पणं कृतवन्तः।४५५।

ਜਿਤਿਓ ਦੇਸ ਐਸੇ ॥
जितिओ देस ऐसे ॥

एवं सर्वदेशः जितः ।

ਚੜਿਓ ਕੋਪ ਕੈਸੇ ॥
चड़िओ कोप कैसे ॥

(अथ कल्कि अवतारः) क्रुद्धः सन् आरुह्य ।

ਬੁਲਿਓ ਸਰਬ ਸੈਣੰ ॥
बुलिओ सरब सैणं ॥

(सः) सर्वसेना आहूतवान्

ਕਰੇ ਰਕਤ ਨੈਣੰ ॥੪੫੬॥
करे रकत नैणं ॥४५६॥

सर्वदेशजिते कल्की क्रुद्धः स च नेत्रे रक्तं कृत्वा सर्वान् सेनाम् आहूतवान्।४५६।

ਦਈ ਜੀਤ ਬੰਬੰ ॥
दई जीत बंबं ॥

जितस्य घण्टा ध्वनितवती अस्ति।

ਗਡਿਓ ਜੁਧ ਖੰਭੰ ॥
गडिओ जुध खंभं ॥

युद्धक्षेत्रे ध्रुवः भग्नः अस्ति।