श्री दसम् ग्रन्थः

पुटः - 716


ਸ੍ਰੀ ਭਗਵੰਤ ਭਜਯੋ ਨ ਅਰੇ ਜੜ ਧਾਮ ਕੇ ਕਾਮ ਕਹਾ ਉਰਝਾਯੋ ॥੩੧॥
स्री भगवंत भजयो न अरे जड़ धाम के काम कहा उरझायो ॥३१॥

हे मूर्ख प्राणी ! न त्वं भगवन्तं पूजितोऽसि, गृहे अपि च बहिः कार्येषु व्यर्थतया संलग्नः आसीः।३१।

ਫੋਕਟ ਕਰਮ ਦ੍ਰਿੜਾਤ ਕਹਾ ਇਨ ਲੋਗਨ ਕੋ ਕੋਈ ਕਾਮ ਨ ਐ ਹੈ ॥
फोकट करम द्रिड़ात कहा इन लोगन को कोई काम न ऐ है ॥

पाषण्डकर्माभ्यां कस्मात् कथयसि पुनः पुनः । एतानि कार्याणि तेषां किमपि प्रयोजनं न भविष्यन्ति

ਭਾਜਤ ਕਾ ਧਨ ਹੇਤ ਅਰੇ ਜਮ ਕਿੰਕਰ ਤੇ ਨਹ ਭਾਜਨ ਪੈ ਹੈ ॥
भाजत का धन हेत अरे जम किंकर ते नह भाजन पै है ॥

किमर्थं धनार्थं इतस्ततः धावसि । भवन्तः किमपि कर्तुं शक्नुवन्ति, परन्तु भवन्तः यमस्य पाशात् पलायितुं बोट् कर्तुं शक्नुवन्ति

ਪੁਤ੍ਰ ਕਲਿਤ੍ਰ ਨ ਮਿਤ੍ਰ ਸਬੈ ਊਹਾ ਸਿਖ ਸਖਾ ਕੋਊ ਸਾਖ ਨ ਦੈ ਹੈ ॥
पुत्र कलित्र न मित्र सबै ऊहा सिख सखा कोऊ साख न दै है ॥

त्वमपि पुत्र, भार्या मित्रं भवतः साक्ष्यं न दास्यति, तेषु कश्चन अपि भवतः कृते न वदिष्यति

ਚੇਤ ਰੇ ਚੇਤ ਅਚੇਤ ਮਹਾ ਪਸੁ ਅੰਤ ਕੀ ਬਾਰ ਇਕੇਲੋ ਈ ਜੈ ਹੈ ॥੩੨॥
चेत रे चेत अचेत महा पसु अंत की बार इकेलो ई जै है ॥३२॥

अतः हे मूर्ख ! इदानीमपि स्वस्य पालनं कुरु, यतः अन्ते भवता एकान्ते गन्तव्यं भविष्यति।32.

ਤੋ ਤਨ ਤਯਾਗਤ ਹੀ ਸੁਨ ਰੇ ਜੜ ਪ੍ਰੇਤ ਬਖਾਨ ਤ੍ਰਿਆ ਭਜਿ ਜੈ ਹੈ ॥
तो तन तयागत ही सुन रे जड़ प्रेत बखान त्रिआ भजि जै है ॥

शरीरं त्यक्त्वा मूर्ख ! तव भार्या अपि त्वां भूतं वदन् पलायिष्यति

ਪੁਤ੍ਰ ਕਲਤ੍ਰ ਸੁ ਮਿਤ੍ਰ ਸਖਾ ਇਹ ਬੇਗ ਨਿਕਾਰਹੁ ਆਇਸੁ ਦੈ ਹੈ ॥
पुत्र कलत्र सु मित्र सखा इह बेग निकारहु आइसु दै है ॥

पुत्रः, पत्नी, मित्रं च सर्वे वदिष्यन्ति यत् त्वां सद्यः बहिः निष्कास्य श्मशानगमनं करणीयम् इति

ਭਉਨ ਭੰਡਾਰ ਧਰਾ ਗੜ ਜੇਤਕ ਛਾਡਤ ਪ੍ਰਾਨ ਬਿਗਾਨ ਕਹੈ ਹੈ ॥
भउन भंडार धरा गड़ जेतक छाडत प्रान बिगान कहै है ॥

व्यतीत्य गृहं तीरं पृथिवी च परकीयं भविष्यति अतः ।

ਚੇਤ ਰੇ ਚੇਤ ਅਚੇਤ ਮਹਾ ਪਸੁ ਅੰਤ ਕੀ ਬਾਰਿ ਇਕੇਲੋ ਈ ਜੈ ਹੈ ॥੩੩॥
चेत रे चेत अचेत महा पसु अंत की बारि इकेलो ई जै है ॥३३॥

हे महापशु ! इदानीमपि स्वस्य पालनं कुरु, यतः अन्ते भवता एकान्ते गन्तव्यम्।३३।

ੴ ਵਾਹਿਗੁਰੂ ਜੀ ਕੀ ਫਤਹ ॥
ੴ वाहिगुरू जी की फतह ॥

भगवान् एक एव विजयः सच्चे गुरोः |

ਸ੍ਵੈਯਾ ॥ ਪਾਤਿਸਾਹੀ ੧੦ ॥
स्वैया ॥ पातिसाही १० ॥

स्वय्या । दशमस्य नृपस्य पुण्यवक्त्रात् उक्तम्-

ਜੋ ਕਿਛੁ ਲੇਖੁ ਲਿਖਿਓ ਬਿਧਨਾ ਸੋਈ ਪਾਯਤੁ ਮਿਸ੍ਰ ਜੂ ਸੋਕ ਨਿਵਾਰੋ ॥
जो किछु लेखु लिखिओ बिधना सोई पायतु मिस्र जू सोक निवारो ॥

हे मित्र ! यत् किमपि प्रयोजनेन अभिलेखितं तत् अवश्यमेव भविष्यति अतः भवतः दुःखं त्यजतु

ਮੇਰੋ ਕਛੂ ਅਪਰਾਧੁ ਨਹੀਂ ਗਯੋ ਯਾਦ ਤੇ ਭੂਲ ਨਹ ਕੋਪੁ ਚਿਤਾਰੋ ॥
मेरो कछू अपराधु नहीं गयो याद ते भूल नह कोपु चितारो ॥

मम दोषः नास्ति अस्मिन् मया केवलं विस्मृतम् (पूर्वं भवतः सेवां कर्तुं) मम दोषे मा क्रुद्धाः भवन्तु

ਬਾਗੋ ਨਿਹਾਲੀ ਪਠੋ ਦੈਹੋ ਆਜੁ ਭਲੇ ਤੁਮ ਕੋ ਨਿਹਚੈ ਜੀਅ ਧਾਰੋ ॥
बागो निहाली पठो दैहो आजु भले तुम को निहचै जीअ धारो ॥

रजतशयनादिकं धर्मं प्रेषयिष्यामि ध्रुवम्

ਛਤ੍ਰੀ ਸਭੈ ਕ੍ਰਿਤ ਬਿਪਨ ਕੇ ਇਨਹੂ ਪੈ ਕਟਾਛ ਕ੍ਰਿਪਾ ਕੈ ਨਿਹਾਰੋ ॥੧॥
छत्री सभै क्रित बिपन के इनहू पै कटाछ क्रिपा कै निहारो ॥१॥

तत् चिन्ता मा कुरुत, क्षत्रियः ब्राह्मणानां कृते कार्याणि कुर्वन्तः आसन् इदानीं तेषां प्रति पश्यन् दयालुः भवतु।1.

ਸ੍ਵੈਯਾ ॥
स्वैया ॥

स्वय्या

ਜੁਧ ਜਿਤੇ ਇਨਹੀ ਕੇ ਪ੍ਰਸਾਦਿ ਇਨਹੀ ਕੇ ਪ੍ਰਸਾਦਿ ਸੁ ਦਾਨ ਕਰੇ ॥
जुध जिते इनही के प्रसादि इनही के प्रसादि सु दान करे ॥

एतेषां सिक्खानां दयालुतया मया युद्धानि जितानि, तेषां दयालुतया च दानं दत्तम्

ਅਘ ਅਉਘ ਟਰੇ ਇਨਹੀ ਕੇ ਪ੍ਰਸਾਦਿ ਇਨਹੀ ਕੀ ਕ੍ਰਿਪਾ ਫੁਨ ਧਾਮ ਭਰੇ ॥
अघ अउघ टरे इनही के प्रसादि इनही की क्रिपा फुन धाम भरे ॥

तेषां दयालुतया पापसमूहाः नष्टाः तेषां दयालुतया च मम गृहं धनसामग्रीपूर्णम् अस्ति

ਇਨਹੀ ਕੇ ਪ੍ਰਸਾਦਿ ਸੁ ਬਿਦਿਆ ਲਈ ਇਨਹੀ ਕੀ ਕ੍ਰਿਪਾ ਸਭ ਸਤ੍ਰ ਮਰੇ ॥
इनही के प्रसादि सु बिदिआ लई इनही की क्रिपा सभ सत्र मरे ॥

तेषां दयालुतया मया शिक्षा प्राप्ता, तेषां दयालुतया च सर्वे मम शत्रवः नष्टाः

ਇਨਹੀ ਕੀ ਕ੍ਰਿਪਾ ਕੇ ਸਜੇ ਹਮ ਹੈ ਨਹੀ ਮੋ ਸੇ ਗਰੀਬ ਕਰੋਰ ਪਰੇ ॥੨॥
इनही की क्रिपा के सजे हम है नही मो से गरीब करोर परे ॥२॥

तेषां दयालुतया अहं बहु अलङ्कृतः, अन्यथा तत्र दयालुः अहं बहु अलङ्कृतः, अन्यथा मम सदृशाः कोटयः विनयशीलाः सन्ति।

ਸ੍ਵੈਯਾ ॥
स्वैया ॥

स्वय्या

ਸੇਵ ਕਰੀ ਇਨਹੀ ਕੀ ਭਾਵਤ ਅਉਰ ਕੀ ਸੇਵ ਸੁਹਾਤ ਨ ਜੀ ਕੋ ॥
सेव करी इनही की भावत अउर की सेव सुहात न जी को ॥

तेषां सेवा मम रोचते, परसेवायां मम मनः न प्रसन्नं भवति

ਦਾਨ ਦਯੋ ਇਨਹੀ ਕੋ ਭਲੋ ਅਰੁ ਆਨ ਕੋ ਦਾਨ ਨ ਲਾਗਤ ਨੀਕੋ ॥
दान दयो इनही को भलो अरु आन को दान न लागत नीको ॥

तेभ्यः प्रदत्तानि दानानि तत्त्वतः उत्तमाः सन्ति, परेभ्यः दत्तानि दानं न सुन्दराणि दृश्यन्ते

ਆਗੈ ਫਲੈ ਇਨਹੀ ਕੋ ਦਯੋ ਜਗ ਮੈ ਜਸੁ ਅਉਰ ਦਯੋ ਸਭ ਫੀਕੋ ॥
आगै फलै इनही को दयो जग मै जसु अउर दयो सभ फीको ॥

तेभ्यः प्रदत्तानि दानं भविष्ये फलं दास्यन्ति, जगति अन्येभ्यः दत्तानि दानं च तेभ्यः दत्तस्य दानस्य पुरतः अरुचिकरानि सन्ति

ਮੋ ਗ੍ਰਹ ਮੈ ਤਨ ਤੇ ਮਨ ਤੇ ਸਿਰ ਲਉ ਧਨ ਹੈ ਸਭ ਹੀ ਇਨਹੀ ਕੋ ॥੩॥
मो ग्रह मै तन ते मन ते सिर लउ धन है सभ ही इनही को ॥३॥

मम गृहे मम मनसि शरीरे मम धनं शिरसि अपि सर्वं तेषां एव।3.

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਚਟਪਟਾਇ ਚਿਤ ਮੈ ਜਰਿਓ ਤ੍ਰਿਣ ਜਿਉ ਕ੍ਰੁਧਤ ਹੋਇ ॥
चटपटाइ चित मै जरिओ त्रिण जिउ क्रुधत होइ ॥

यथा क्रोधे दहन्ते तृणानि चकितानि भवन्ति, तथैव ।