श्री दसम् ग्रन्थः

पुटः - 341


ਪਉਨ ਚਲੈ ਨ ਰਹੈ ਜਮੁਨਾ ਥਿਰ ਮੋਹਿ ਰਹੈ ਧੁਨਿ ਜੋ ਸੁਨਿ ਪਾਵੈ ॥੪੭੪॥
पउन चलै न रहै जमुना थिर मोहि रहै धुनि जो सुनि पावै ॥४७४॥

वेणुं हस्ते गृहीत्वा कृष्णः तस्मिन् क्रीडति तस्य शब्दं शृण्वन् वायुयमुना च निश्चलौ जातः, यः तस्य धुनम् शृणोति, सः मोहितः भवति।४७४।

ਕਾਨ੍ਰਹ ਬਜਾਵਤ ਹੈ ਸੁਰ ਸੋ ਫੁਨਿ ਗੋਪਿਨ ਕੇ ਮਨ ਮੈ ਜੋਊ ਭਾਵੈ ॥
कान्रह बजावत है सुर सो फुनि गोपिन के मन मै जोऊ भावै ॥

कृष्णः वेणुं वादयति यत् गोपीनां प्रीतिम्

ਰਾਮਕਲੀ ਅਰੁ ਸੁਧ ਮਲ੍ਰਹਾਰ ਬਿਲਾਵਲ ਕੀ ਅਤਿ ਹੀ ਠਟ ਪਾਵੈ ॥
रामकली अरु सुध मल्रहार बिलावल की अति ही ठट पावै ॥

रामकाली, शुद्ध मल्हार, बिलावल च वेणुनादं श्रुत्वा अत्यन्तं मनोहररूपेण वाद्यते,

ਰੀਝਿ ਰਹੈ ਸੁ ਸੁਰੀ ਅਸੁਰੀ ਮ੍ਰਿਗ ਛਾਡਿ ਮ੍ਰਿਗੀ ਬਨ ਕੀ ਚਲਿ ਆਵੈ ॥
रीझि रहै सु सुरी असुरी म्रिग छाडि म्रिगी बन की चलि आवै ॥

देवकण्णाः राक्षसकण्णाः च प्रसन्नाः अभवन् (तस्य श्रुत्वा) बाणस्य मृगाः मृगान् त्यक्त्वा धावन्तः (कान्हं प्रति) आगतः।

ਸੋ ਮੁਰਲੀ ਮਹਿ ਸ੍ਯਾਮ ਪ੍ਰਬੀਨ ਮਨੋ ਕਰਿ ਰਾਗਨ ਰੂਪ ਦਿਖਾਵੈ ॥੪੭੫॥
सो मुरली महि स्याम प्रबीन मनो करि रागन रूप दिखावै ॥४७५॥

देवदानवपत्न्यः सर्वे प्रसन्नाः भवन्ति, मृगान् परित्यज्य धावन्तः आगच्छन्ति वनस्य कर्तारः। कृष्णः वेणुवादने एतावत् निपुणः यत् सः प्रायः सङ्गीतगुणान् एव प्रकटयति।४७५।

ਸੁਨ ਕੈ ਮੁਰਲੀ ਧੁਨਿ ਕਾਨਰ ਕੀ ਮਨ ਮੈ ਸਭ ਗ੍ਵਾਰਿਨ ਰੀਝਿ ਰਹੀ ਹੈ ॥
सुन कै मुरली धुनि कानर की मन मै सभ ग्वारिन रीझि रही है ॥

कान्हस्य मुरली-सङ्गीतं श्रुत्वा सर्वे गोपीः हृदये आनन्दिताः सन्ति।

ਜੋ ਗ੍ਰਿਹ ਲੋਗਨ ਬਾਤ ਕਹੀ ਤਿਨ ਹੂੰ ਫੁਨਿ ਊਪਰਿ ਸੀਸ ਸਹੀ ਹੈ ॥
जो ग्रिह लोगन बात कही तिन हूं फुनि ऊपरि सीस सही है ॥

वेणुनादं श्रुत्वा सर्वे गोपीः प्रसन्नाः भवन्ति, ते च सर्वविधं जनानां वार्तालापं मन्दं सहन्ते

ਸਾਮੁਹਿ ਧਾਇ ਚਲੀ ਹਰਿ ਕੇ ਉਪਮਾ ਤਿਹ ਕੀ ਕਬਿ ਸ੍ਯਾਮ ਕਹੀ ਹੈ ॥
सामुहि धाइ चली हरि के उपमा तिह की कबि स्याम कही है ॥

ते कृष्णस्य पुरतः धावन्तः आगताः। श्यामकविः तस्य उपमाम् एवं वर्णितः,

ਮਾਨਹੁ ਪੇਖਿ ਸਮਸਨ ਕੇ ਮੁਖ ਧਾਇ ਚਲੀ ਮਿਲਿ ਜੂਥ ਅਹੀ ਹੈ ॥੪੭੬॥
मानहु पेखि समसन के मुख धाइ चली मिलि जूथ अही है ॥४७६॥

ते कृष्णं प्रति धावन्ति रक्तकृमिवसन्तः नागसङ्ग्रह इव।।४७६।।

ਜਿਨਿ ਰੀਝਿ ਬਿਭੀਛਨ ਰਾਜੁ ਦਯੋ ਕੁਪ ਕੈ ਦਸ ਸੀਸ ਦਈ ਜਿਨਿ ਪੀੜਾ ॥
जिनि रीझि बिभीछन राजु दयो कुप कै दस सीस दई जिनि पीड़ा ॥

यः प्रीतो विभीषणाय राज्यं दत्त्वा क्रुद्धः रावणं नाशयत्

ਮਾਰੁਤ ਹ੍ਵੈ ਦਲ ਦੈਤਨ ਕੋ ਛਿਨ ਮੈ ਘਨ ਸੋ ਕਰ ਦੀਨ ਉਝੀੜਾ ॥
मारुत ह्वै दल दैतन को छिन मै घन सो कर दीन उझीड़ा ॥

यो राक्षसबलानि क्षणमात्रेण खण्डयति, तान् अपमानयति

ਜਾਹਿ ਮਰਿਯੋ ਮੁਰ ਨਾਮ ਮਹਾ ਸੁਰ ਆਪਨ ਹੀ ਲੰਘਿ ਮਾਰਗੁ ਭੀੜਾ ॥
जाहि मरियो मुर नाम महा सुर आपन ही लंघि मारगु भीड़ा ॥

कः संकीर्णमार्गेण गत्वा मुरनाम बृहत् विशालकाय हतवान्।

ਸੋ ਫੁਨਿ ਭੂਮਿ ਬਿਖੈ ਬ੍ਰਿਜ ਕੀ ਸੰਗਿ ਗੋਪਿਨ ਕੈ ਸੁ ਕਰੈ ਰਸ ਕ੍ਰੀੜਾ ॥੪੭੭॥
सो फुनि भूमि बिखै ब्रिज की संगि गोपिन कै सु करै रस क्रीड़ा ॥४७७॥

मुरनामसुरं यः मारितवान्, स एव कृष्णः अधुना ब्रज477 गोपीभिः सह प्रेम्णः क्रीडने लीनः अस्ति

ਖੇਲਤ ਕਾਨ੍ਰਹ ਸੋਊ ਤਿਨ ਸੋ ਜਿਹ ਕੀ ਸੁ ਕਰੈ ਸਭ ਹੀ ਜਗ ਜਾਤ੍ਰਾ ॥
खेलत कान्रह सोऊ तिन सो जिह की सु करै सभ ही जग जात्रा ॥

स एव कान्हा ताभिः सह क्रीडति, यस्याः समस्तं जगत् तीर्थं (दर्शनं) करोति।

ਸੋ ਸਭ ਹੀ ਜਗ ਕੋ ਪਤਿ ਹੈ ਤਿਨ ਜੀਵਨ ਕੇ ਬਲ ਕੀ ਪਰ ਮਾਤ੍ਰਾ ॥
सो सभ ही जग को पति है तिन जीवन के बल की पर मात्रा ॥

स एव कृष्णः प्रेम्णः नाटके लीनः अस्ति, यस्य समग्रः जगत् प्रशंसितवान्, सः सर्वस्य जगतः प्रभुः, सर्वस्य जगतः जीवनस्य आश्रयः च अस्ति

ਰਾਮ ਹ੍ਵੈ ਰਾਵਨ ਸੋ ਜਿਨ ਹੂੰ ਕੁਪਿ ਜੁਧ ਕਰਿਯੋ ਕਰਿ ਕੈ ਪ੍ਰਮ ਛਾਤ੍ਰਾ ॥
राम ह्वै रावन सो जिन हूं कुपि जुध करियो करि कै प्रम छात्रा ॥

सः रामत्वेन अत्यन्तं क्रोधेन क्षत्रियकार्यं कुर्वन् रावणेन सह युद्धं कृतवान् आसीत्

ਸੋ ਹਰਿ ਬੀਚ ਅਹੀਰਿਨ ਕੇ ਕਰਿਬੇ ਕਹੁ ਕਉਤੁਕ ਕੀਨ ਸੁ ਨਾਤ੍ਰਾ ॥੪੭੮॥
सो हरि बीच अहीरिन के करिबे कहु कउतुक कीन सु नात्रा ॥४७८॥

गोपीभिः सह क्रीडायां तथैव लीनः भवति।४७८।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਜਬੈ ਕ੍ਰਿਸਨ ਸੰਗ ਗੋਪੀਅਨ ਕਰੀ ਮਾਨੁਖੀ ਬਾਨ ॥
जबै क्रिसन संग गोपीअन करी मानुखी बान ॥

यदा गोपीः कृष्णेन सह मानुषं (अर्थात् सङ्गताः) वर्तन्ते स्म।

ਸਭ ਗੋਪੀ ਤਬ ਯੌ ਲਖਿਯੋ ਭਯੋ ਬਸ੍ਰਯ ਭਗਵਾਨ ॥੪੭੯॥
सभ गोपी तब यौ लखियो भयो बस्रय भगवान ॥४७९॥

यदा कृष्णः गोपीभिः सह मनुष्यवत् वर्तते स्म तदा सर्वे गोपीः मनसि विश्वासं कुर्वन्ति स्म यत् तदा ते भगवन्तं वशीकृतवन्तः इति।४७९।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਕਾਨ੍ਰਹ ਤਬੈ ਸੰਗ ਗੋਪਿਨ ਕੇ ਤਬ ਹੀ ਫੁਨਿ ਅੰਤ੍ਰ ਧਿਆਨ ਹ੍ਵੈ ਗਈਯਾ ॥
कान्रह तबै संग गोपिन के तब ही फुनि अंत्र धिआन ह्वै गईया ॥

अथ पुनः कृष्णः गोपीभ्यः विच्छिन्नः अन्तर्धानं जातः |

ਖੇ ਕਹ ਗਯੋ ਧਰਨੀ ਧਸਿ ਗਯੋ ਕਿਧੋ ਮਧਿ ਰਹਿਯੋ ਸਮਝਿਯੋ ਨਹੀ ਪਈਯਾ ॥
खे कह गयो धरनी धसि गयो किधो मधि रहियो समझियो नही पईया ॥

सः आकाशं गतः वा पृथिव्यां प्रविष्टवान् वा केवलं लम्बमानः एव स्थितवान्, कोऽपि एतत् तथ्यं ज्ञातुं न शक्तवान्

ਗੋਪਿਨ ਕੀ ਜਬ ਯੌ ਗਤਿ ਭੀ ਤਬ ਤਾ ਛਬਿ ਕੋ ਕਬਿ ਸ੍ਯਾਮ ਕਹਇਯਾ ॥
गोपिन की जब यौ गति भी तब ता छबि को कबि स्याम कहइया ॥

यदा गोपीनां तादृशी आसीत् तदा कविः श्यामः तस्य प्रतिबिम्बम् आहूतवान् (एवं) ।