वेणुं हस्ते गृहीत्वा कृष्णः तस्मिन् क्रीडति तस्य शब्दं शृण्वन् वायुयमुना च निश्चलौ जातः, यः तस्य धुनम् शृणोति, सः मोहितः भवति।४७४।
कृष्णः वेणुं वादयति यत् गोपीनां प्रीतिम्
रामकाली, शुद्ध मल्हार, बिलावल च वेणुनादं श्रुत्वा अत्यन्तं मनोहररूपेण वाद्यते,
देवकण्णाः राक्षसकण्णाः च प्रसन्नाः अभवन् (तस्य श्रुत्वा) बाणस्य मृगाः मृगान् त्यक्त्वा धावन्तः (कान्हं प्रति) आगतः।
देवदानवपत्न्यः सर्वे प्रसन्नाः भवन्ति, मृगान् परित्यज्य धावन्तः आगच्छन्ति वनस्य कर्तारः। कृष्णः वेणुवादने एतावत् निपुणः यत् सः प्रायः सङ्गीतगुणान् एव प्रकटयति।४७५।
कान्हस्य मुरली-सङ्गीतं श्रुत्वा सर्वे गोपीः हृदये आनन्दिताः सन्ति।
वेणुनादं श्रुत्वा सर्वे गोपीः प्रसन्नाः भवन्ति, ते च सर्वविधं जनानां वार्तालापं मन्दं सहन्ते
ते कृष्णस्य पुरतः धावन्तः आगताः। श्यामकविः तस्य उपमाम् एवं वर्णितः,
ते कृष्णं प्रति धावन्ति रक्तकृमिवसन्तः नागसङ्ग्रह इव।।४७६।।
यः प्रीतो विभीषणाय राज्यं दत्त्वा क्रुद्धः रावणं नाशयत्
यो राक्षसबलानि क्षणमात्रेण खण्डयति, तान् अपमानयति
कः संकीर्णमार्गेण गत्वा मुरनाम बृहत् विशालकाय हतवान्।
मुरनामसुरं यः मारितवान्, स एव कृष्णः अधुना ब्रज477 गोपीभिः सह प्रेम्णः क्रीडने लीनः अस्ति
स एव कान्हा ताभिः सह क्रीडति, यस्याः समस्तं जगत् तीर्थं (दर्शनं) करोति।
स एव कृष्णः प्रेम्णः नाटके लीनः अस्ति, यस्य समग्रः जगत् प्रशंसितवान्, सः सर्वस्य जगतः प्रभुः, सर्वस्य जगतः जीवनस्य आश्रयः च अस्ति
सः रामत्वेन अत्यन्तं क्रोधेन क्षत्रियकार्यं कुर्वन् रावणेन सह युद्धं कृतवान् आसीत्
गोपीभिः सह क्रीडायां तथैव लीनः भवति।४७८।
दोहरा
यदा गोपीः कृष्णेन सह मानुषं (अर्थात् सङ्गताः) वर्तन्ते स्म।
यदा कृष्णः गोपीभिः सह मनुष्यवत् वर्तते स्म तदा सर्वे गोपीः मनसि विश्वासं कुर्वन्ति स्म यत् तदा ते भगवन्तं वशीकृतवन्तः इति।४७९।
स्वय्या
अथ पुनः कृष्णः गोपीभ्यः विच्छिन्नः अन्तर्धानं जातः |
सः आकाशं गतः वा पृथिव्यां प्रविष्टवान् वा केवलं लम्बमानः एव स्थितवान्, कोऽपि एतत् तथ्यं ज्ञातुं न शक्तवान्
यदा गोपीनां तादृशी आसीत् तदा कविः श्यामः तस्य प्रतिबिम्बम् आहूतवान् (एवं) ।