राज्ञी तस्मै बहु धनं दत्तवती
तस्य मनः च मोहितवान्।
सा (राज्ञी) एवं रहस्यं पुष्टिं कृतवती
ब्राह्मणवेषं च कृत्वा। ६.
(सः) स्वयं राज्ञा सह ज्ञानं चर्चां कृतवान्
पतिं च बहुधा उपदिष्टवान्।
यत्प्रकारं दानं नरः लोके ददाति,
तथैव सः अधिकं वरं प्राप्नोति। ७.
मया भवतः कृते बहुवारं दानं कृतम् आसीत्,
तदा एव भवद्विधो राजा पतित्वेन प्राप्तः ।
त्वया अपि बहु सुकृतानि कृतानि आसन्,
तदा एव त्वया मम सदृशी सुन्दरी प्राप्ता।8.
इदानीं यदि भवान् मम दानं करिष्यति,
अतः अग्रे गत्वा मम सदृशीं स्त्रियं प्राप्नुवन्तु।
धर्मकार्यं न शिथिलं कुर्यात्
ब्रह्मदानेन च जसं लोके गृह्णीयात्। ९.
इति श्रुत्वा राजा तां स्त्रियामब्रवीत् |
दानं कर्तुं मम मनः कृतवान्।
राज्ञ्याः मनसि किं हितं, .
तदेव ज्ञात्वा (राजा) ब्राह्मणं आहूतवान्। १०.
तस्मै पत्नीं दत्तवान्
मूर्खश्च भेदस्य कर्म न अवगच्छत्।
सः (ब्राह्मणः) स्त्रिया सह गतः
मूर्खस्य च (राजस्य) शिरः सुमुण्डितः आसीत् अर्थात् मुण्डितः। ११.
अत्र श्रीचरितोपख्यानस्य त्रिचरित्रस्य मन्त्री भूप साम्बदस्य २७२तमं चरित्रं समाप्तं, सर्वं शुभम्। २७२.५२७९ इति । गच्छति
चतुर्विंशतिः : १.
सुकृत सेन नाम राजा श्रुतवान् आसीत्,
यस्य कृते सर्वे देशाः दण्डं ददति स्म (अर्थः अधीनतां स्वीकुर्वन्तु)।
सुकृत मञ्जरी तस्य पत्नी आसीत्।
न तस्याः सदृशी देवी न च देवी । १.
अतिभूतसेन नाम राज्ञः पुत्रः आसीत्
तस्य सदृशः अन्यः कोऽपि पृथिव्यां न जातः ।
तस्य अपाररूपं अतीव उज्ज्वलम् आसीत् ।
न इन्द्रो न चन्द्रस्तत्कुमारसदृशम् | २.
राज्ञी तस्य प्रीतिमभवत् (तस्य सौन्दर्यं दृष्ट्वा)।
स्वयं च तस्य गृहं गतवती।
सः तस्याः प्रेम्णि अभवत् ।
(तत्) अद्वितीयं (प्रीतं) जागृते कुत्र गतवान्। ३.
सः (राज्ञी) अतीव मित्रवतः आसीत् ।
यदा वयं मिलित्वा कार्यं कृतवन्तः तदा बहुकालः व्यतीतः।
तत्र अन्यः सुन्दरः व्यक्तिः आगतः ।
राज्ञी अपि तं पुरुषम् आमन्त्रितवती। ४.
राणी अपि सः पुरुषः रोचते स्म ।
तां गृहं आहूय मैथुनं कृतवान्।
अथ प्रथमः मित्रः अपि तत्स्थानम् आगतः।
राज्ञीं रमन्तीं दृष्ट्वा क्रोधेन कुरुकुरु।।5.
अतीव क्रुद्धः सन् खड्गम् आकृष्य
राज्ञीं च तारयित्वा सहचरं हतवान्।