श्री दसम् ग्रन्थः

पुटः - 1208


ਬਹੁਤ ਦਰਬ ਤਾ ਕਹ ਤਿਨ ਦੀਨਾ ॥
बहुत दरब ता कह तिन दीना ॥

राज्ञी तस्मै बहु धनं दत्तवती

ਤਾ ਕੇ ਮੋਹਿ ਚਿਤ ਕਹ ਲੀਨਾ ॥
ता के मोहि चित कह लीना ॥

तस्य मनः च मोहितवान्।

ਇਹ ਬਿਧਿ ਸੌ ਤਿਹ ਭੇਵ ਦ੍ਰਿੜਾਯੋ ॥
इह बिधि सौ तिह भेव द्रिड़ायो ॥

सा (राज्ञी) एवं रहस्यं पुष्टिं कृतवती

ਬ੍ਰਾਹਮਨ ਕੋ ਤਿਹ ਭੇਸ ਧਰਾਯੋ ॥੬॥
ब्राहमन को तिह भेस धरायो ॥६॥

ब्राह्मणवेषं च कृत्वा। ६.

ਆਪ ਨ੍ਰਿਪਤਿ ਸੰਗ ਕੀਯਾ ਗਿਆਨਾ ॥
आप न्रिपति संग कीया गिआना ॥

(सः) स्वयं राज्ञा सह ज्ञानं चर्चां कृतवान्

ਕਿਯ ਉਪਦੇਸ ਪਤਿਹਿ ਬਿਧਿ ਨਾਨਾ ॥
किय उपदेस पतिहि बिधि नाना ॥

पतिं च बहुधा उपदिष्टवान्।

ਜੈਸੋ ਪੁਰਖ ਦਾਨ ਜਗ ਦ੍ਰਯਾਵੈ ॥
जैसो पुरख दान जग द्रयावै ॥

यत्प्रकारं दानं नरः लोके ददाति,

ਤੈਸੋ ਹੀ ਆਗੇ ਬਰੁ ਪਾਵੈ ॥੭॥
तैसो ही आगे बरु पावै ॥७॥

तथैव सः अधिकं वरं प्राप्नोति। ७.

ਮੈ ਤੁਹਿ ਬਾਰ ਦਾਨ ਬਹੁ ਕੀਨਾ ॥
मै तुहि बार दान बहु कीना ॥

मया भवतः कृते बहुवारं दानं कृतम् आसीत्,

ਤਾ ਤੇ ਪਤਿ ਤੋ ਸੋ ਨ੍ਰਿਪ ਲੀਨਾ ॥
ता ते पति तो सो न्रिप लीना ॥

तदा एव भवद्विधो राजा पतित्वेन प्राप्तः ।

ਤੁਮਹੌ ਪੁੰਨਿ ਬਾਰ ਬਹੁ ਕੀਨੀ ॥
तुमहौ पुंनि बार बहु कीनी ॥

त्वया अपि बहु सुकृतानि कृतानि आसन्,

ਤਬ ਮੋ ਸੀ ਸੁੰਦਰਿ ਤਿਯ ਲੀਨੀ ॥੮॥
तब मो सी सुंदरि तिय लीनी ॥८॥

तदा एव त्वया मम सदृशी सुन्दरी प्राप्ता।8.

ਅਬ ਜੌ ਪੁੰਨ੍ਯ ਬਹੁਰਿ ਮੁਹਿ ਕਰਿ ਹੋ ॥
अब जौ पुंन्य बहुरि मुहि करि हो ॥

इदानीं यदि भवान् मम दानं करिष्यति,

ਮੋ ਸੀ ਤ੍ਰਿਯ ਆਗੇ ਪੁਨਿ ਬਰਿ ਹੋ ॥
मो सी त्रिय आगे पुनि बरि हो ॥

अतः अग्रे गत्वा मम सदृशीं स्त्रियं प्राप्नुवन्तु।

ਧਰਮ ਕਰਤ ਕਛੁ ਢੀਲ ਨ ਕੀਜੈ ॥
धरम करत कछु ढील न कीजै ॥

धर्मकार्यं न शिथिलं कुर्यात्

ਦਿਜ ਕੌ ਦੈ ਜਗ ਮੌ ਜਸੁ ਲੀਜੈ ॥੯॥
दिज कौ दै जग मौ जसु लीजै ॥९॥

ब्रह्मदानेन च जसं लोके गृह्णीयात्। ९.

ਇਹ ਸੁਨਿਯੌ ਨ੍ਰਿਪ ਕੇ ਮਨ ਆਈ ॥
इह सुनियौ न्रिप के मन आई ॥

इति श्रुत्वा राजा तां स्त्रियामब्रवीत् |

ਪੁੰਨ੍ਯ ਕਰਨ ਇਸਤ੍ਰੀ ਠਹਰਾਈ ॥
पुंन्य करन इसत्री ठहराई ॥

दानं कर्तुं मम मनः कृतवान्।

ਜੋ ਰਾਨੀ ਕੇ ਮਨ ਮਹਿ ਭਾਯੋ ॥
जो रानी के मन महि भायो ॥

राज्ञ्याः मनसि किं हितं, .

ਵਹੈ ਜਾਨਿ ਦਿਜ ਬੋਲਿ ਪਠਾਯੋ ॥੧੦॥
वहै जानि दिज बोलि पठायो ॥१०॥

तदेव ज्ञात्वा (राजा) ब्राह्मणं आहूतवान्। १०.

ਤਾ ਕਹ ਨਾਰਿ ਦਾਨ ਕਰਿ ਦੀਨੀ ॥
ता कह नारि दान करि दीनी ॥

तस्मै पत्नीं दत्तवान्

ਮੂੜ ਭੇਦ ਕੀ ਕ੍ਰਿਯਾ ਨ ਚੀਨੀ ॥
मूड़ भेद की क्रिया न चीनी ॥

मूर्खश्च भेदस्य कर्म न अवगच्छत्।

ਸੋ ਲੈ ਜਾਤ ਤਰੁਨਿ ਕਹ ਭਯੋ ॥
सो लै जात तरुनि कह भयो ॥

सः (ब्राह्मणः) स्त्रिया सह गतः

ਮੂੰਡਿ ਮੂੰਡਿ ਮੂਰਖ ਕੋ ਗਯੋ ॥੧੧॥
मूंडि मूंडि मूरख को गयो ॥११॥

मूर्खस्य च (राजस्य) शिरः सुमुण्डितः आसीत् अर्थात् मुण्डितः। ११.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੋ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਦੋਇ ਸੌ ਬਹਤਰਿ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੨੭੨॥੫੨੭੯॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्यानो त्रिया चरित्रे मंत्री भूप संबादे दोइ सौ बहतरि चरित्र समापतम सतु सुभम सतु ॥२७२॥५२७९॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरित्रस्य मन्त्री भूप साम्बदस्य २७२तमं चरित्रं समाप्तं, सर्वं शुभम्। २७२.५२७९ इति । गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਸੁਕ੍ਰਿਤ ਸੈਨ ਇਕ ਸੁਨਾ ਨਰੇਸਾ ॥
सुक्रित सैन इक सुना नरेसा ॥

सुकृत सेन नाम राजा श्रुतवान् आसीत्,

ਜਿਹ ਕੋ ਡੰਡ ਭਰਤ ਸਭ ਦੇਸਾ ॥
जिह को डंड भरत सभ देसा ॥

यस्य कृते सर्वे देशाः दण्डं ददति स्म (अर्थः अधीनतां स्वीकुर्वन्तु)।

ਸੁਕ੍ਰਿਤ ਮੰਜਰੀ ਤਿਹ ਕੀ ਦਾਰਾ ॥
सुक्रित मंजरी तिह की दारा ॥

सुकृत मञ्जरी तस्य पत्नी आसीत्।

ਜਾ ਸਮ ਦੇਵ ਨ ਦੇਵ ਕੁਮਾਰਾ ॥੧॥
जा सम देव न देव कुमारा ॥१॥

न तस्याः सदृशी देवी न च देवी । १.

ਅਤਿਭੁਤ ਸੈਨ ਸਾਹੁ ਸੁਤ ਇਕ ਤਹ ॥
अतिभुत सैन साहु सुत इक तह ॥

अतिभूतसेन नाम राज्ञः पुत्रः आसीत्

ਜਾ ਸਮ ਦੁਤਿਯ ਨ ਉਪਜ੍ਯੋ ਮਹਿ ਮਹ ॥
जा सम दुतिय न उपज्यो महि मह ॥

तस्य सदृशः अन्यः कोऽपि पृथिव्यां न जातः ।

ਜਗਮਗਾਤ ਤਿਹ ਰੂਪ ਅਪਾਰਾ ॥
जगमगात तिह रूप अपारा ॥

तस्य अपाररूपं अतीव उज्ज्वलम् आसीत् ।

ਜਿਹ ਸਮ ਇੰਦ੍ਰ ਨ ਚੰਦ੍ਰ ਕੁਮਾਰਾ ॥੨॥
जिह सम इंद्र न चंद्र कुमारा ॥२॥

न इन्द्रो न चन्द्रस्तत्कुमारसदृशम् | २.

ਰਾਨੀ ਅਟਕਿ ਤਵਨ ਪਰ ਗਈ ॥
रानी अटकि तवन पर गई ॥

राज्ञी तस्य प्रीतिमभवत् (तस्य सौन्दर्यं दृष्ट्वा)।

ਤਿਹ ਗ੍ਰਿਹ ਜਾਤਿ ਆਪਿ ਚਲਿ ਭਈ ॥
तिह ग्रिह जाति आपि चलि भई ॥

स्वयं च तस्य गृहं गतवती।

ਤਾ ਸੋ ਪ੍ਰੀਤਿ ਕਪਟ ਤਜਿ ਲਾਗੀ ॥
ता सो प्रीति कपट तजि लागी ॥

सः तस्याः प्रेम्णि अभवत् ।

ਛੂਟੋ ਕਹਾ ਅਨੋਖੀ ਜਾਗੀ ॥੩॥
छूटो कहा अनोखी जागी ॥३॥

(तत्) अद्वितीयं (प्रीतं) जागृते कुत्र गतवान्। ३.

ਬਹੁ ਬਿਧਿ ਤਿਨ ਸੰਗ ਭੋਗ ਕਮਾਨਾ ॥
बहु बिधि तिन संग भोग कमाना ॥

सः (राज्ञी) अतीव मित्रवतः आसीत् ।

ਕੇਲ ਕਰਤ ਬਹੁ ਕਾਲ ਬਿਹਾਨਾ ॥
केल करत बहु काल बिहाना ॥

यदा वयं मिलित्वा कार्यं कृतवन्तः तदा बहुकालः व्यतीतः।

ਸੁੰਦਰ ਔਰ ਤਹਾ ਇਕ ਆਯੋ ॥
सुंदर और तहा इक आयो ॥

तत्र अन्यः सुन्दरः व्यक्तिः आगतः ।

ਵਹੈ ਪੁਰਖ ਰਾਨੀ ਕਹਲਾਯੋ ॥੪॥
वहै पुरख रानी कहलायो ॥४॥

राज्ञी अपि तं पुरुषम् आमन्त्रितवती। ४.

ਵਹੈ ਪੁਰਖ ਰਾਨੀ ਕਹ ਭਾਇਸਿ ॥
वहै पुरख रानी कह भाइसि ॥

राणी अपि सः पुरुषः रोचते स्म ।

ਕਾਮ ਕੇਲ ਗ੍ਰਿਹ ਬੋਲਿ ਕਮਾਇਸਿ ॥
काम केल ग्रिह बोलि कमाइसि ॥

तां गृहं आहूय मैथुनं कृतवान्।

ਪ੍ਰਥਮ ਮਿਤ੍ਰ ਤਿਹ ਠਾ ਤਬ ਆਯੋ ॥
प्रथम मित्र तिह ठा तब आयो ॥

अथ प्रथमः मित्रः अपि तत्स्थानम् आगतः।

ਰਮਤ ਨਿਰਖਿ ਰਾਨੀ ਕੁਰਰਾਯੋ ॥੫॥
रमत निरखि रानी कुररायो ॥५॥

राज्ञीं रमन्तीं दृष्ट्वा क्रोधेन कुरुकुरु।।5.

ਅਧਿਕ ਕੋਪ ਕਰਿ ਖੜਗੁ ਨਿਕਾਰਿਯੋ ॥
अधिक कोप करि खड़गु निकारियो ॥

अतीव क्रुद्धः सन् खड्गम् आकृष्य

ਰਾਨੀ ਰਾਖਿ ਜਾਰ ਕਹ ਮਾਰਿਯੋ ॥
रानी राखि जार कह मारियो ॥

राज्ञीं च तारयित्वा सहचरं हतवान्।