त्रिहतक पुरी इति च कथ्यते स्म
दैत्याश्च देवा यक्षाः सर्वे विदुः | १.
महबुब मतिः तस्य पत्नी आसीत्
तस्याः इव सुन्दरी अन्यः कुमारी नासीत् ।
तस्य द्वितीया पत्नी मृदुहस मतिः आसीत्
यस्य मुखं चन्द्रसमं न आसीत्। २.
राजा महबुबमतिः प्रेम्णा आसीत् ।
परन्तु सः अन्यस्याः स्त्रियाः सम्मुखीभवति स्म ।
(सः) तया (महबुब मति) सह बहु रमते स्म।
तस्मात् पुत्रं च जनयति स्म। ३.
(सः) अन्यया स्त्रियाः प्रेम्णि नासीत्।
चितं न आनयत् ।
(महबुब मति) एकः कन्या आसीत् अपरः भर्तुः प्रेम्णा आसीत्।
(अत एव) सा अन्यां स्त्रियं चितं न आनयत्। ४.
(एतेन राज्ञः उपचारेण) द्वितीया स्त्री तदा अतीव क्रुद्धा अभवत्
एकं च युक्तिं कर्तुं मनः कृतवान्।
(सः) बालगुदस्ये भक्रं ('गोख्रु') दत्तवान्।
अनेन सः अतीव दुःखितः अभवत् । ५.
बालकः शोकेन अतीव उत्साहितः अभवत्
रुदन् च मातुः गृहम् आगतः।
माता स्वपुत्रं ('तात') दृष्ट्वा अतीव दुःखिता अभवत् ।
उत्तमाः च उत्तमाः धात्रीः आहूताः आसन्। ६.
अनेन चरित्रेण माता (बालस्य) दुःखं प्राप्नोत्
धात्रीवेषं च कृत्वा।
(ततः) सोङ्कनस्य गृहं गतः।
न तु तस्याः स्त्रिया रहस्यं कश्चित् अवगच्छत्।7.
(सः) हस्ते औषधं गृहीतवान्।
प्रथमं बालमातुः दत्तम्।
राणी गोलीं ('बारी') सेवनमात्रेण मृता ।
(सा) स्वच्छा सुन्दरी राज्ञी पुनः गृहम् आगता। ८.
सः गृहम् आगत्य राज्ञीवेषं कृतवान्
तस्याः सुप्तगृहं च गतः।
सः बालस्य गण्डं अपसारितवान्।
ततः स बालकः पुत्रत्वेन पालितः तया सुन्दरी । ९.
अनेन युक्त्या (सः) सुप्तं हतवान्
बालकं च पुत्रत्वेन पालितवान्।
(सा) पुनः राज्ञः प्रेम्णा पतिता।
परन्तु एतत् भेदं कोऽपि अवगन्तुं न शक्तवान् । १०.
अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूपसंवादस्य ३७८ अध्यायः समाप्तः, सर्वं शुभम्।३७८।६८१८। गच्छति
चतुर्विंशतिः : १.
हे राजन ! अन्यं प्रकरणं शृणुत, .
यथा राज्ञः अभवत् ।
मृदुलस्य (देई) पत्नी इति उच्यते स्म।
सः इन्द्रचन्द्रयोः उपमितः आसीत् । १.
अडिगः : १.
तस्य कन्यायाः नाम सुप्रभस्य (देई) इति ।
चतुर्दशजनानां मध्ये सा महती सौन्दर्यं मन्यते स्म ।
यस्य सखी तं सुलोचना पश्यति स्म,
अतः सा तं परीरूपं पद्मणिरूपं वा चिन्तयति स्म । २.
चतुर्विंशतिः : १.
तस्य हाटकपुर (नगरम्) दक्षिणदिशि आसीत्
यत्र स बुद्धिमान् (राजा) शासति स्म।
तस्मिन् नगरे एकस्य शाहस्य पुत्रः (जीवितः) आसीत्।
(एतावत् सुन्दरम् आसीत्) यथा कलाकारेन नकली पात्रं निर्मितम्। ३.
तस्य नाम ब्याघ्र केतुः आसीत् ।
सः रघुबनजातेः छत्रं मन्यते स्म ।
तस्य शाहस्य पुत्रस्य तादृशं (सुन्दरं) शरीरम् आसीत्,
कामदेवस्य अवतारः प्रादुर्भूतमिव। ४.
(तत्) राज कुमारी इत्यस्य अनुरागः तस्मिन् आसक्तः आसीत्।
सः तत्र कञ्चन धीमान् मुनिं प्रेषितवान्।
सा शाहस्य पुत्रस्य गृहं गता
(तच्च) स्त्री तं कथं व्याख्यातवती। ५.
तत्र तां नीतवान्, २.
यत्र राज कुमारी स्वमार्गं पश्यति स्म।
चक्षुषा (तं) दृष्ट्वा एव सः तं आलिंगितवान्
ऋषिपीठमारुह्य च। ६.
तस्य सह अतीव सुन्दरं क्रीडितवान्
राज कुमारी च तस्याः दुःखात् मुक्तः अभवत्।
राज कुमारी तं दिवारात्रौ गृहे एव स्थापयति स्म
मातापितृभ्यः अपि किमपि रहस्यं न अवदत्।7.
तावत् पिता तां विवाहितवान् ।
तानि सर्वाणि विस्मृतवान्।