ये इष्टकाभिः शिरः प्रहरन्ति, २.
इष्टकाप्रहारजाः शिरसि व्रणाः, तेभ्यः पूर्वार्पणवत् दृश्यन्ते।21।
दोहरा
ये कदापि युद्धक्षेत्रे न भागं गृहीतवन्तः, अपि च वधूप्रदानेन अनुमोदनं न अर्जितवन्तः।
केन ग्रामवासिनः इति केनापि न ज्ञायन्ते इति खलु आश्चर्यं यत् केन यमस्य सम्बोधनं दत्तम्?22.
चपाई
ते (बेमुखाः) एवं उपहासिताः।
एवं धर्मत्यागिनः दुर्व्यवहारं प्राप्नुवन्ति स्म । एतत् दृश्यं सर्वे साधवः दृष्टवन्तः।
सन्तानाम् दुःखमपि न भवितुमर्हति स्म ।
न तेषां हानिः कृता, भगवान् स्वयमेव तान् तारितवान्।23।
चार्नि । दोहरा
यस्य रक्षति भगवता तस्य शत्रुः किमपि कर्तुं न शक्नोति ।
न कश्चित् तस्य छायां स्पृशति, मूर्खः निष्प्रयोजनं करोति।२४।
ये साधवः शरणागताः, तेषां विषये किं वक्तव्यम्।
ईश्वरः शत्रुभ्यः दुष्टेभ्यः च तान् नाशयित्वा तारयति यथा जिह्वा दन्तानाम् अन्तः रक्षिता भवति।25.
बचित्तर नाटकस्य त्रयोदश अध्यायस्य समाप्तिः यस्य शीर्षकं शहजादा (राजकुमारस्य) आगमनस्य वर्णनं तथा च अधिकारिणां .13.460
चौपाई
(भगवान) साधवः सर्वकालेषु ऋणं दत्तवान्
सर्वदा भगवता सर्वान् साधून् रक्षित्वा सर्वान् दुर्भावनान् हतान्, तेषां महती पीडां कृत्वा।
(तेन भक्तान् स्वस्य) अद्भुतवेगः अनुभूयते
सन्तेभ्यः स्वस्य अद्भुतां अवस्थां प्रदर्श्य सर्वदुःखेभ्यः तान् तारितवान्।१।
सन्ताः सर्वेभ्यः संकटेभ्यः उद्धारिताः सन्ति
सर्वदुःखेभ्यः सः स्वसन्तानाम् उद्धारं कृतवान्। कण्टका इव सर्वान् दुष्टान् नष्टवान् ।
दासं ज्ञात्वा मम साहाय्यं कृतम्
मां स्वसेवकं मत्वा सः मां साहाय्यं कृतवान्, स्वहस्तेन च मां रक्षितवान्।2.
इदानीं मया दृष्टं चक्षुषी, .
मया दृश्यमानानि सर्वाणि नलीचक्षुषः सर्वाणि त्वां समर्पयामि।
हे भगवन् ! यदि त्वं प्रसादं द्रक्ष्यसि
यदि मां करुणकटाक्षं क्षिपसि तदा तव दासः सर्वं वदेत्।3.
तादृशानि चक्षुषी मया दृष्टानि, .
ये प्रकाराः चक्षुषः मया दृष्टाः, तेषां विषये (लोकं) बोधयितुम् इच्छामि।
ये पूर्वजन्मानि दृष्टवन्तः (मम), .
सर्वाणि अतीतानि जीवनानि यत् निरीक्षितानि, तानि तव सामर्थ्येन वक्ष्यामि।4.
सर्वकाल (सर्ब काल) अपार (भगवः अस्माकं) पिता
स मम प्रभुः पिता सर्वनाशकः, देवी कालिका मम माता।
मनः मम गुरुः मंशा (कामना) मम माई (गुरुपत्नी)।
मनः मम गुरुः विवेकशीलबुद्धिः च, गुरुस्य पत्नी मम माता, या मम सर्वं सत्कर्म उपदिष्टवती।5.
यदा मनः मनसा प्रसादं चिन्तयति स्म (आत्मनि)।
यदा अहं (मनसः) विवेकशीलबुद्धेः दयालुतां चिन्तितवान् तदा गुरु0मनः स्वस्य परिष्कृतं वचनं उक्तवान्।
ये (अहं) प्राचीनजन्मानि दृष्टवन्तः, .
अद्भुतानि सर्वाणि पुरा मुनिभिः अवगतानि, तानि सर्वाणि वक्तुम् इच्छामि।6.
तदा सर्ब-कालः करुणापूर्णः अभवत्
अथ मम प्रभुः सर्वनाशकः दयालुः सन् मां स्वसेवकं मन्यमानः प्रसादतः प्रसन्नः अभवत्।
ये पूर्वं जाताः, २.
पूर्वयुगेषु सर्वावताराणां जन्मानि, तेन सर्वान् स्मरणं कृतवान्।।7।
मया कुत्र एतावत् सुष्ठु चिन्तितम् ?
एताः सर्वाः सूचनाः मम कथं भवितुम् अर्हन्ति स्म ? भगवता कृपापूर्वकं तादृशी बुद्धिः दत्ता।
अथ शाश्वताः दयालुः (मम) अभवत्।
मम प्रभुः सर्वनाशकः ततः परोपकारी अभवत्, सर्वदा अहं तस्मिन् इस्पातावतारस्य भगवतः रक्षणं दत्तवान्।8.
(अहं) सर्वकालेषु (माम्) धारितवान्।
सर्वदा मां रक्षति भगवान् सर्वनाशकः | स सर्वेश्वरः मम रक्षकः इस्पातवत्।
तव प्रसादं दृष्ट्वा अहं निर्भयः अभवम्
तव कृपां विज्ञाय निर्भयोऽहं दर्पेण च सर्वराजं मन्ये। ९.
यथा यथा (पूर्वाः) जन्मानि आगच्छन्ति स्म, .
अवतारजन्मविषये यथा मया ज्ञातं, तथैव पुस्तकेषु प्रतिपादितम्।
सतयुगः प्रथमवारं यथा दृष्टः,
यथा मया सत्ययुगं ज्ञातं तत् प्रथमे काव्ये देव्या चमत्कारिकविक्रमेषु कथितम्।१०।
चण्डी-चरित्रं पूर्वं निर्मितम् अस्ति।
चण्डीदेव्याः चमत्कारिकाः पराक्रमाः पूर्वं रचिताः, मया उपरितः अङ्गुष्ठपर्यन्तं कठोरक्रमेण (सदृशं) कम्पितम्।
(मया) आदि-कालस्य (आदिकालस्य) कथा पूर्वं कथिता अस्ति।
आरम्भे मया एकं व्यापकं प्रवचनं रचितम्, परन्तु अधुना पुनः अहं स्तुतिग्रन्थं रचयितुम् इच्छामि।11.
बछित्तर नाटकस्य चतुर्दशस्य अध्यायस्य समाप्तिः सर्वेषां विनाशकस्य भगवतः याचनायाः वर्णनम् .14.471.