श्री दसम् ग्रन्थः

पुटः - 73


ਸੀਸ ਈਂਟ ਕੇ ਘਾਇ ਕਰੇਹੀ ॥
सीस ईंट के घाइ करेही ॥

ये इष्टकाभिः शिरः प्रहरन्ति, २.

ਜਨੁ ਤਿਨੁ ਭੇਟ ਪੁਰਾਤਨ ਦੇਹੀ ॥੨੧॥
जनु तिनु भेट पुरातन देही ॥२१॥

इष्टकाप्रहारजाः शिरसि व्रणाः, तेभ्यः पूर्वार्पणवत् दृश्यन्ते।21।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਕਬਹੂੰ ਰਣ ਜੂਝ੍ਯੋ ਨਹੀ ਕਛੁ ਦੈ ਜਸੁ ਨਹੀ ਲੀਨ ॥
कबहूं रण जूझ्यो नही कछु दै जसु नही लीन ॥

ये कदापि युद्धक्षेत्रे न भागं गृहीतवन्तः, अपि च वधूप्रदानेन अनुमोदनं न अर्जितवन्तः।

ਗਾਵ ਬਸਤਿ ਜਾਨ੍ਯੋ ਨਹੀ ਜਮ ਸੋ ਕਿਨ ਕਹਿ ਦੀਨ ॥੨੨॥
गाव बसति जान्यो नही जम सो किन कहि दीन ॥२२॥

केन ग्रामवासिनः इति केनापि न ज्ञायन्ते इति खलु आश्चर्यं यत् केन यमस्य सम्बोधनं दत्तम्?22.

ਚੌਪਈ ॥
चौपई ॥

चपाई

ਇਹ ਬਿਧਿ ਤਿਨੋ ਭਯੋ ਉਪਹਾਸਾ ॥
इह बिधि तिनो भयो उपहासा ॥

ते (बेमुखाः) एवं उपहासिताः।

ਸਭ ਸੰਤਨ ਮਿਲਿ ਲਖਿਓ ਤਮਾਸਾ ॥
सभ संतन मिलि लखिओ तमासा ॥

एवं धर्मत्यागिनः दुर्व्यवहारं प्राप्नुवन्ति स्म । एतत् दृश्यं सर्वे साधवः दृष्टवन्तः।

ਸੰਤਨ ਕਸਟ ਨ ਦੇਖਨ ਪਾਯੋ ॥
संतन कसट न देखन पायो ॥

सन्तानाम् दुःखमपि न भवितुमर्हति स्म ।

ਆਪ ਹਾਥ ਦੈ ਨਾਥਿ ਬਚਾਯੋ ॥੨੩॥
आप हाथ दै नाथि बचायो ॥२३॥

न तेषां हानिः कृता, भगवान् स्वयमेव तान् तारितवान्।23।

ਚਾਰਣੀ ਦੋਹਿਰਾ ॥
चारणी दोहिरा ॥

चार्नि । दोहरा

ਜਿਸ ਨੋ ਸਾਜਨ ਰਾਖਸੀ ਦੁਸਮਨ ਕਵਨ ਬਿਚਾਰ ॥
जिस नो साजन राखसी दुसमन कवन बिचार ॥

यस्य रक्षति भगवता तस्य शत्रुः किमपि कर्तुं न शक्नोति ।

ਛ੍ਵੈ ਨ ਸਕੈ ਤਿਹ ਛਾਹਿ ਕੌ ਨਿਹਫਲ ਜਾਇ ਗਵਾਰ ॥੨੪॥
छ्वै न सकै तिह छाहि कौ निहफल जाइ गवार ॥२४॥

न कश्चित् तस्य छायां स्पृशति, मूर्खः निष्प्रयोजनं करोति।२४।

ਜੇ ਸਾਧੂ ਸਰਨੀ ਪਰੇ ਤਿਨ ਕੇ ਕਵਣ ਬਿਚਾਰ ॥
जे साधू सरनी परे तिन के कवण बिचार ॥

ये साधवः शरणागताः, तेषां विषये किं वक्तव्यम्।

ਦੰਤਿ ਜੀਭ ਜਿਮ ਰਾਖਿ ਹੈ ਦੁਸਟ ਅਰਿਸਟ ਸੰਘਾਰਿ ॥੨੫॥
दंति जीभ जिम राखि है दुसट अरिसट संघारि ॥२५॥

ईश्वरः शत्रुभ्यः दुष्टेभ्यः च तान् नाशयित्वा तारयति यथा जिह्वा दन्तानाम् अन्तः रक्षिता भवति।25.

ਇਤਿ ਸ੍ਰੀ ਬਚਿਤ੍ਰ ਨਾਟਕ ਗ੍ਰੰਥੇ ਸਾਹਜਾਦੇ ਵ ਅਹਦੀ ਆਗਮਨ ਬਰਨਨੰ ਨਾਮ ਤ੍ਰੋਦਸਮੋ ਧਿਆਇ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੧੩॥੪੬੦॥
इति स्री बचित्र नाटक ग्रंथे साहजादे व अहदी आगमन बरननं नाम त्रोदसमो धिआइ समापतम सतु सुभम सतु ॥१३॥४६०॥

बचित्तर नाटकस्य त्रयोदश अध्यायस्य समाप्तिः यस्य शीर्षकं शहजादा (राजकुमारस्य) आगमनस्य वर्णनं तथा च अधिकारिणां .13.460

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਸਰਬ ਕਾਲ ਸਭ ਸਾਧ ਉਬਾਰੇ ॥
सरब काल सभ साध उबारे ॥

(भगवान) साधवः सर्वकालेषु ऋणं दत्तवान्

ਦੁਖੁ ਦੈ ਕੈ ਦੋਖੀ ਸਭ ਮਾਰੇ ॥
दुखु दै कै दोखी सभ मारे ॥

सर्वदा भगवता सर्वान् साधून् रक्षित्वा सर्वान् दुर्भावनान् हतान्, तेषां महती पीडां कृत्वा।

ਅਦਭੁਤਿ ਗਤਿ ਭਗਤਨ ਦਿਖਰਾਈ ॥
अदभुति गति भगतन दिखराई ॥

(तेन भक्तान् स्वस्य) अद्भुतवेगः अनुभूयते

ਸਭ ਸੰਕਟ ਤੇ ਲਏ ਬਚਾਈ ॥੧॥
सभ संकट ते लए बचाई ॥१॥

सन्तेभ्यः स्वस्य अद्भुतां अवस्थां प्रदर्श्य सर्वदुःखेभ्यः तान् तारितवान्।१।

ਸਭ ਸੰਕਟ ਤੇ ਸੰਤ ਬਚਾਏ ॥
सभ संकट ते संत बचाए ॥

सन्ताः सर्वेभ्यः संकटेभ्यः उद्धारिताः सन्ति

ਸਭ ਸੰਕਟ ਕੰਟਕ ਜਿਮ ਘਾਏ ॥
सभ संकट कंटक जिम घाए ॥

सर्वदुःखेभ्यः सः स्वसन्तानाम् उद्धारं कृतवान्। कण्टका इव सर्वान् दुष्टान् नष्टवान् ।

ਦਾਸ ਜਾਨ ਮੁਰਿ ਕਰੀ ਸਹਾਇ ॥
दास जान मुरि करी सहाइ ॥

दासं ज्ञात्वा मम साहाय्यं कृतम्

ਆਪ ਹਾਥੁ ਦੈ ਲਯੋ ਬਚਾਇ ॥੨॥
आप हाथु दै लयो बचाइ ॥२॥

मां स्वसेवकं मत्वा सः मां साहाय्यं कृतवान्, स्वहस्तेन च मां रक्षितवान्।2.

ਅਬ ਜੋ ਜੋ ਮੈ ਲਖੇ ਤਮਾਸਾ ॥
अब जो जो मै लखे तमासा ॥

इदानीं मया दृष्टं चक्षुषी, .

ਸੋ ਸੋ ਕਰੋ ਤੁਮੈ ਅਰਦਾਸਾ ॥
सो सो करो तुमै अरदासा ॥

मया दृश्यमानानि सर्वाणि नलीचक्षुषः सर्वाणि त्वां समर्पयामि।

ਜੋ ਪ੍ਰਭ ਕ੍ਰਿਪਾ ਕਟਾਛਿ ਦਿਖੈ ਹੈ ॥
जो प्रभ क्रिपा कटाछि दिखै है ॥

हे भगवन् ! यदि त्वं प्रसादं द्रक्ष्यसि

ਸੋ ਤਵ ਦਾਸ ਉਚਾਰਤ ਜੈ ਹੈ ॥੩॥
सो तव दास उचारत जै है ॥३॥

यदि मां करुणकटाक्षं क्षिपसि तदा तव दासः सर्वं वदेत्।3.

ਜਿਹ ਜਿਹ ਬਿਧ ਮੈ ਲਖੇ ਤਮਾਸਾ ॥
जिह जिह बिध मै लखे तमासा ॥

तादृशानि चक्षुषी मया दृष्टानि, .

ਚਹਤ ਤਿਨ ਕੋ ਕੀਯੋ ਪ੍ਰਕਾਸਾ ॥
चहत तिन को कीयो प्रकासा ॥

ये प्रकाराः चक्षुषः मया दृष्टाः, तेषां विषये (लोकं) बोधयितुम् इच्छामि।

ਜੋ ਜੋ ਜਨਮ ਪੂਰਬਲੇ ਹੇਰੇ ॥
जो जो जनम पूरबले हेरे ॥

ये पूर्वजन्मानि दृष्टवन्तः (मम), .

ਕਹਿਹੋ ਸੁ ਪ੍ਰਭੁ ਪਰਾਕ੍ਰਮ ਤੇਰੇ ॥੪॥
कहिहो सु प्रभु पराक्रम तेरे ॥४॥

सर्वाणि अतीतानि जीवनानि यत् निरीक्षितानि, तानि तव सामर्थ्येन वक्ष्यामि।4.

ਸਰਬ ਕਾਲ ਹੈ ਪਿਤਾ ਅਪਾਰਾ ॥
सरब काल है पिता अपारा ॥

सर्वकाल (सर्ब काल) अपार (भगवः अस्माकं) पिता

ਦੇਬਿ ਕਾਲਿਕਾ ਮਾਤ ਹਮਾਰਾ ॥
देबि कालिका मात हमारा ॥

स मम प्रभुः पिता सर्वनाशकः, देवी कालिका मम माता।

ਮਨੂਆ ਗੁਰ ਮੁਰਿ ਮਨਸਾ ਮਾਈ ॥
मनूआ गुर मुरि मनसा माई ॥

मनः मम गुरुः मंशा (कामना) मम माई (गुरुपत्नी)।

ਜਿਨਿ ਮੋ ਕੋ ਸੁਭ ਕ੍ਰਿਆ ਪੜਾਈ ॥੫॥
जिनि मो को सुभ क्रिआ पड़ाई ॥५॥

मनः मम गुरुः विवेकशीलबुद्धिः च, गुरुस्य पत्नी मम माता, या मम सर्वं सत्कर्म उपदिष्टवती।5.

ਜਬ ਮਨਸਾ ਮਨ ਮਯਾ ਬਿਚਾਰੀ ॥
जब मनसा मन मया बिचारी ॥

यदा मनः मनसा प्रसादं चिन्तयति स्म (आत्मनि)।

ਗੁਰੁ ਮਨੂਆ ਕਹ ਕਹ੍ਯੋ ਸੁਧਾਰੀ ॥
गुरु मनूआ कह कह्यो सुधारी ॥

यदा अहं (मनसः) विवेकशीलबुद्धेः दयालुतां चिन्तितवान् तदा गुरु0मनः स्वस्य परिष्कृतं वचनं उक्तवान्।

ਜੇ ਜੇ ਚਰਿਤ ਪੁਰਾਤਨ ਲਹੇ ॥
जे जे चरित पुरातन लहे ॥

ये (अहं) प्राचीनजन्मानि दृष्टवन्तः, .

ਤੇ ਤੇ ਅਬ ਚਹੀਅਤ ਹੈ ਕਹੇ ॥੬॥
ते ते अब चहीअत है कहे ॥६॥

अद्भुतानि सर्वाणि पुरा मुनिभिः अवगतानि, तानि सर्वाणि वक्तुम् इच्छामि।6.

ਸਰਬ ਕਾਲ ਕਰੁਣਾ ਤਬ ਭਰੇ ॥
सरब काल करुणा तब भरे ॥

तदा सर्ब-कालः करुणापूर्णः अभवत्

ਸੇਵਕ ਜਾਨਿ ਦਯਾ ਰਸ ਢਰੇ ॥
सेवक जानि दया रस ढरे ॥

अथ मम प्रभुः सर्वनाशकः दयालुः सन् मां स्वसेवकं मन्यमानः प्रसादतः प्रसन्नः अभवत्।

ਜੋ ਜੋ ਜਨਮੁ ਪੂਰਬਲੋ ਭਯੋ ॥
जो जो जनमु पूरबलो भयो ॥

ये पूर्वं जाताः, २.

ਸੋ ਸੋ ਸਭ ਸਿਮਰਣ ਕਰਿ ਦਯੋ ॥੭॥
सो सो सभ सिमरण करि दयो ॥७॥

पूर्वयुगेषु सर्वावताराणां जन्मानि, तेन सर्वान् स्मरणं कृतवान्।।7।

ਮੋ ਕੋ ਇਤੀ ਹੁਤੀ ਕਹ ਸੁਧੰ ॥
मो को इती हुती कह सुधं ॥

मया कुत्र एतावत् सुष्ठु चिन्तितम् ?

ਜਸ ਪ੍ਰਭ ਦਈ ਕ੍ਰਿਪਾ ਕਰਿ ਬੁਧੰ ॥
जस प्रभ दई क्रिपा करि बुधं ॥

एताः सर्वाः सूचनाः मम कथं भवितुम् अर्हन्ति स्म ? भगवता कृपापूर्वकं तादृशी बुद्धिः दत्ता।

ਸਰਬ ਕਾਲ ਤਬ ਭਏ ਦਇਆਲਾ ॥
सरब काल तब भए दइआला ॥

अथ शाश्वताः दयालुः (मम) अभवत्।

ਲੋਹ ਰਛ ਹਮ ਕੋ ਸਬ ਕਾਲਾ ॥੮॥
लोह रछ हम को सब काला ॥८॥

मम प्रभुः सर्वनाशकः ततः परोपकारी अभवत्, सर्वदा अहं तस्मिन् इस्पातावतारस्य भगवतः रक्षणं दत्तवान्।8.

ਸਰਬ ਕਾਲ ਰਛਾ ਸਭ ਕਾਲ ॥
सरब काल रछा सभ काल ॥

(अहं) सर्वकालेषु (माम्) धारितवान्।

ਲੋਹ ਰਛ ਸਰਬਦਾ ਬਿਸਾਲ ॥
लोह रछ सरबदा बिसाल ॥

सर्वदा मां रक्षति भगवान् सर्वनाशकः | स सर्वेश्वरः मम रक्षकः इस्पातवत्।

ਢੀਠ ਭਯੋ ਤਵ ਕ੍ਰਿਪਾ ਲਖਾਈ ॥
ढीठ भयो तव क्रिपा लखाई ॥

तव प्रसादं दृष्ट्वा अहं निर्भयः अभवम्

ਐਂਡੋ ਫਿਰੇ ਸਭਨ ਭਯੋ ਰਾਈ ॥੯॥
ऐंडो फिरे सभन भयो राई ॥९॥

तव कृपां विज्ञाय निर्भयोऽहं दर्पेण च सर्वराजं मन्ये। ९.

ਜਿਹ ਜਿਹ ਬਿਧਿ ਜਨਮਨ ਸੁਧਿ ਆਈ ॥
जिह जिह बिधि जनमन सुधि आई ॥

यथा यथा (पूर्वाः) जन्मानि आगच्छन्ति स्म, .

ਤਿਮ ਤਿਮ ਕਹੇ ਗਿਰੰਥ ਬਨਾਈ ॥
तिम तिम कहे गिरंथ बनाई ॥

अवतारजन्मविषये यथा मया ज्ञातं, तथैव पुस्तकेषु प्रतिपादितम्।

ਪ੍ਰਥਮੇ ਸਤਿਜੁਗ ਜਿਹ ਬਿਧਿ ਲਹਾ ॥
प्रथमे सतिजुग जिह बिधि लहा ॥

सतयुगः प्रथमवारं यथा दृष्टः,

ਪ੍ਰਥਮੇ ਦੇਬਿ ਚਰਿਤ੍ਰ ਕੋ ਕਹਾ ॥੧੦॥
प्रथमे देबि चरित्र को कहा ॥१०॥

यथा मया सत्ययुगं ज्ञातं तत् प्रथमे काव्ये देव्या चमत्कारिकविक्रमेषु कथितम्।१०।

ਪਹਿਲੇ ਚੰਡੀ ਚਰਿਤ੍ਰ ਬਨਾਯੋ ॥
पहिले चंडी चरित्र बनायो ॥

चण्डी-चरित्रं पूर्वं निर्मितम् अस्ति।

ਨਖ ਸਿਖ ਤੇ ਕ੍ਰਮ ਭਾਖ ਸੁਨਾਯੋ ॥
नख सिख ते क्रम भाख सुनायो ॥

चण्डीदेव्याः चमत्कारिकाः पराक्रमाः पूर्वं रचिताः, मया उपरितः अङ्गुष्ठपर्यन्तं कठोरक्रमेण (सदृशं) कम्पितम्।

ਛੋਰ ਕਥਾ ਤਬ ਪ੍ਰਥਮ ਸੁਨਾਈ ॥
छोर कथा तब प्रथम सुनाई ॥

(मया) आदि-कालस्य (आदिकालस्य) कथा पूर्वं कथिता अस्ति।

ਅਬ ਚਾਹਤ ਫਿਰ ਕਰੌ ਬਡਾਈ ॥੧੧॥
अब चाहत फिर करौ बडाई ॥११॥

आरम्भे मया एकं व्यापकं प्रवचनं रचितम्, परन्तु अधुना पुनः अहं स्तुतिग्रन्थं रचयितुम् इच्छामि।11.

ਇਤਿ ਸ੍ਰੀ ਬਚਿਤ੍ਰ ਨਾਟਕ ਗ੍ਰੰਥੇ ਸਰਬ ਕਾਲ ਕੀ ਬੇਨਤੀ ਬਰਨਨੰ ਨਾਮ ਚੌਦਸਮੋ ਧਿਆਇ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੧੪॥੪੭੧॥
इति स्री बचित्र नाटक ग्रंथे सरब काल की बेनती बरननं नाम चौदसमो धिआइ समापतम सतु सुभम सतु ॥१४॥४७१॥

बछित्तर नाटकस्य चतुर्दशस्य अध्यायस्य समाप्तिः सर्वेषां विनाशकस्य भगवतः याचनायाः वर्णनम् .14.471.