श्री दसम् ग्रन्थः

पुटः - 1109


ਯਹੈ ਕੂਪ ਤਵ ਕਾਲ ਜਾਨਿ ਜਿਯ ਲੀਜਿਯੈ ॥
यहै कूप तव काल जानि जिय लीजियै ॥

एतत् सम्यक् मनसि आह्वानं मन्यताम्,

ਹੋ ਨਾਤਰ ਹਮ ਸੌ ਆਨਿ ਅਬੈ ਰਤਿ ਕੀਜਿਯੈ ॥੧੨॥
हो नातर हम सौ आनि अबै रति कीजियै ॥१२॥

अन्यथा आगत्य मया सह इदानीं क्रीडतु। १२.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਤਾ ਕੀ ਕਹੀ ਨ ਮੂਰਖ ਮਾਨੀ ॥
ता की कही न मूरख मानी ॥

मूढः (पुरुषः) तस्याः (राज्ञी) उक्तं न शृणोति स्म।

ਤਬ ਰਾਨੀ ਅਤਿ ਹ੍ਰਿਦੈ ਰਿਸਾਨੀ ॥
तब रानी अति ह्रिदै रिसानी ॥

तदा राज्ञी हृदये अतीव क्रुद्धा अभवत् ।

ਫਾਸ ਡਾਰਿ ਤਾ ਕੌ ਬਧ ਕਿਯੋ ॥
फास डारि ता कौ बध कियो ॥

सः लम्बितः, हतः च अभवत् ।

ਬਹੁਰੋ ਡਾਰਿ ਕੂਪ ਮਹਿ ਦਿਯੋ ॥੧੩॥
बहुरो डारि कूप महि दियो ॥१३॥

ततः तं कूपे क्षिप्तवान्। १३.

ਹਾਇ ਹਾਇ ਕਰਿ ਰਾਵ ਬੁਲਾਯੋ ॥
हाइ हाइ करि राव बुलायो ॥

(राज्ञी) 'हि हि' इति राजानं आहूतवती।

ਪਰਿਯੋ ਕੂਪ ਤਿਹ ਤਾਹਿ ਦਿਖਾਯੋ ॥
परियो कूप तिह ताहि दिखायो ॥

तस्य च कूपे शयितं (शरीरं) राज्ञा दर्शितम्।

ਤਬੈ ਨ੍ਰਿਪਤਿ ਅਸ ਬਚਨ ਉਚਾਰੇ ॥
तबै न्रिपति अस बचन उचारे ॥

अथ राजा एवं उक्तवान्।

ਸੋ ਮੈ ਕਹਤ ਹੌ ਸੁਨਹੁ ਪ੍ਯਾਰੇ ॥੧੪॥
सो मै कहत हौ सुनहु प्यारे ॥१४॥

स कथयति हे प्रिये (राज!) शृणु (सावधानम्)। १४.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਯਾ ਕੀ ਇਤਨੀ ਆਰਬਲਾ ਬਿਧਨਾ ਲਿਖੀ ਬਨਾਇ ॥
या की इतनी आरबला बिधना लिखी बनाइ ॥

एतावद् आयु विधातेन लिखितम्।

ਤਾ ਤੇ ਪਰਿ ਕੂਏ ਮਰਿਯੋ ਕ੍ਯਾ ਕੋਊ ਕਰੈ ਉਪਾਇ ॥੧੫॥
ता ते परि कूए मरियो क्या कोऊ करै उपाइ ॥१५॥

अतः कूपे खननं मृतम् अस्ति। किं कर्तुं शक्यते ? १५.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਦੋਇ ਸੌ ਦਸ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੨੧੦॥੪੦੨੭॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे दोइ सौ दस चरित्र समापतम सतु सुभम सतु ॥२१०॥४०२७॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूपसंवादस्य २१० अध्यायः समाप्तः, सर्वं शुभम्। २१०.४०२७ इति । गच्छति

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਨੈਪਾਲੀ ਕੇ ਦੇਸ ਮੈ ਰੁਦ੍ਰ ਸਿੰਘ ਨ੍ਰਿਪ ਰਾਜ ॥
नैपाली के देस मै रुद्र सिंघ न्रिप राज ॥

निपालदेशे रुद्रसिंहः (शासकः) नाम राजा आसीत् ।

ਸੂਰਬੀਰ ਜਾ ਕੇ ਘਨੇ ਸਦਨ ਭਰੇ ਸਭ ਸਾਜ ॥੧॥
सूरबीर जा के घने सदन भरे सभ साज ॥१॥

तस्य बहवः योद्धा आसन्, (तस्य) प्रासादः सर्वविधैः उपकरणैः पूर्णः आसीत् । १.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਤਿਹ ਅਰਿਕੁਤੁਮ ਪ੍ਰਭਾ ਤ੍ਰਿਯ ਰਹੈ ॥
तिह अरिकुतुम प्रभा त्रिय रहै ॥

तस्य अरिकुटुम् प्रभा नाम पत्नी आसीत् ।

ਅਤਿ ਸੁੰਦਰਿ ਤਾ ਕੌ ਜਗ ਕਹੈ ॥
अति सुंदरि ता कौ जग कहै ॥

जगत् तं श्रेष्ठम् इति कथयति स्म ।

ਸ੍ਰੀ ਤੜਿਤਾਕ੍ਰਿਤ ਪ੍ਰਭਾ ਦੁਹਿਤਾ ਤਿਹ ॥
स्री तड़िताक्रित प्रभा दुहिता तिह ॥

तस्य कन्यायाः नाम तातिताकृतप्रभा, 1999।

ਜੀਤਿ ਲਈ ਸਸਿ ਅੰਸ ਸਕਲ ਜਿਹ ॥੨॥
जीति लई ससि अंस सकल जिह ॥२॥

सोमस्य सर्वाणि रश्मयः (कलाः) यः गृहीतवान्। २.

ਲਰਿਕਾਪਨ ਤਾ ਕੋ ਜਬ ਗਯੋ ॥
लरिकापन ता को जब गयो ॥

यदा तस्य बाल्यकालः समाप्तः

ਅੰਗ ਅੰਗ ਜੋਬਨ ਝਮਕ੍ਯੋ ॥
अंग अंग जोबन झमक्यो ॥

(ततः तस्य) अङ्गानि दीप्तुं आरब्धानि।

ਆਨਿ ਮੈਨ ਤਿਹ ਜਬੈ ਸੰਤਾਵੈ ॥
आनि मैन तिह जबै संतावै ॥

यदा कामेन पीडितः सन् ।

ਮੀਤ ਮਿਲਨ ਕੋ ਸਮੋ ਨ ਪਾਵੈ ॥੩॥
मीत मिलन को समो न पावै ॥३॥

(तदा सः) मित्रेण सह मिलनस्य अवसरं न प्राप्नुयात्। ३.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਕੰਜਮਤੀ ਇਕ ਸਹਚਰਿ ਲਈ ਬੁਲਾਇ ਕੈ ॥
कंजमती इक सहचरि लई बुलाइ कै ॥

(सः) कञ्जमती नाम सखीं (दासीं) आहूतवान्।

ਤਾ ਸੌ ਚਿਤ ਕੀ ਬਾਤ ਕਹੀ ਸਮੁਝਾਇ ਕੈ ॥
ता सौ चित की बात कही समुझाइ कै ॥

तस्मै चित्विषये सर्वं व्याख्याय उक्तवान्।

ਛੈਲ ਕੁਅਰਿ ਕੌ ਤੈ ਮੁਹਿ ਆਨਿ ਮਿਲਾਇ ਦੈ ॥
छैल कुअरि कौ तै मुहि आनि मिलाइ दै ॥

चैलकुमारम् आनय मां मिलतु

ਹੋ ਜਵਨ ਬਾਤ ਤੁਹਿ ਰੁਚੈ ਸੁ ਮੋ ਸੌ ਆਇ ਲੈ ॥੪॥
हो जवन बात तुहि रुचै सु मो सौ आइ लै ॥४॥

यत् च भवतः रोचते तत् आगत्य मम कृते गृहाण। ४.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਕੁੰਜਮਤੀ ਤਿਹ ਕੁਅਰਿ ਕੇ ਅਤਿ ਆਤੁਰ ਸੁਨਿ ਬੈਨ ॥
कुंजमती तिह कुअरि के अति आतुर सुनि बैन ॥

तस्य राजकुमार्याः अतीव उत्सुकवचनं श्रुत्वा कञ्जमातिः

ਛੈਲ ਕੁਅਰ ਕੇ ਗ੍ਰਿਹ ਗਈ ਤ੍ਯਾਗ ਤੁਰਤੁ ਨਿਜ ਐਨ ॥੫॥
छैल कुअर के ग्रिह गई त्याग तुरतु निज ऐन ॥५॥

सा तत्क्षणमेव स्वगृहात् निर्गत्य छैलकुमारस्य गृहं गता।5.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਛੈਲ ਕੁਅਰ ਕੌ ਦਿਯੋ ਤੁਰਤ ਤਿਹ ਆਨਿ ਕੈ ॥
छैल कुअर कौ दियो तुरत तिह आनि कै ॥

सः छैलकुमारं दूरं प्रेषितवान्।

ਰਮੀ ਕੁਅਰਿ ਤਿਹ ਸਾਥ ਅਧਿਕ ਰੁਚਿ ਮਾਨਿ ਕੈ ॥
रमी कुअरि तिह साथ अधिक रुचि मानि कै ॥

कुमारी तेन बहु प्रसन्ना भूत्वा रमणं कृतवान्।

ਛੈਲ ਛੈਲਨੀ ਛਕੇ ਨ ਛੋਰਹਿ ਏਕ ਛਿਨ ॥
छैल छैलनी छके न छोरहि एक छिन ॥

छैलः चैलनी च उभौ तृप्तौ भूत्वा एकं स्निपम् अपि (परस्परं) न गतवन्तौ।

ਹੋ ਜਨੁਕ ਨਵੌ ਨਿਧਿ ਰਾਕ ਸੁ ਪਾਈ ਆਜੁ ਇਨ ॥੬॥
हो जनुक नवौ निधि राक सु पाई आजु इन ॥६॥

(एवं प्रतीयते स्म) एतेषां पङ्क्तिभिः नव निधिः प्राप्तः इव। ६.

ਗਹਿ ਗਹਿ ਤਾ ਕੇ ਗਰੇ ਗਈ ਲਪਟਾਇ ਕੈ ॥
गहि गहि ता के गरे गई लपटाइ कै ॥

(सः) तं गण्डेन गृहीतवान्

ਆਸਨ ਚੁੰਬਨ ਬਹੁ ਬਿਧਿ ਕੀਏ ਬਨਾਇ ਕੈ ॥
आसन चुंबन बहु बिधि कीए बनाइ कै ॥

नानामुद्राचुम्बनानि च गृहीत्वा।

ਟੂਟਿ ਖਾਟ ਬਹੁ ਗਈ ਨ ਛੋਰਿਯੋ ਮੀਤ ਕੌ ॥
टूटि खाट बहु गई न छोरियो मीत कौ ॥

मञ्जी बहु भग्नः (किन्तु सः) मित्रं न त्यक्तवान्

ਹੋ ਤਿਹ ਕਰ ਦਿਯੋ ਉਠਾਇ ਸੁ ਅਪਨੇ ਚੀਤ ਕੌ ॥੭॥
हो तिह कर दियो उठाइ सु अपने चीत कौ ॥७॥

हस्तेषु च हृदयं (हारितं) उत्थापितवान्। ७.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਕੇਲ ਕਰਤ ਤਰੁਨੀ ਅਤਿ ਰਸੀ ॥
केल करत तरुनी अति रसी ॥

सा स्त्रियं तथा मैथुनेषु निमग्नः अभवत् ।

ਜਨੁ ਕਰਿ ਪ੍ਰੇਮ ਫਾਸ ਜ੍ਯੋਂ ਫਸੀ ॥
जनु करि प्रेम फास ज्यों फसी ॥

प्रेमजाले गृहीतमिव।

ਮਨ ਮੈ ਕਹਿਯੋ ਇਸੀ ਕੇ ਬਰਿਹੌਂ ॥
मन मै कहियो इसी के बरिहौं ॥

(सा) मनसि उक्तवती यत् सा तां विवाहयिष्यामि इति।