एतत् सम्यक् मनसि आह्वानं मन्यताम्,
अन्यथा आगत्य मया सह इदानीं क्रीडतु। १२.
चतुर्विंशतिः : १.
मूढः (पुरुषः) तस्याः (राज्ञी) उक्तं न शृणोति स्म।
तदा राज्ञी हृदये अतीव क्रुद्धा अभवत् ।
सः लम्बितः, हतः च अभवत् ।
ततः तं कूपे क्षिप्तवान्। १३.
(राज्ञी) 'हि हि' इति राजानं आहूतवती।
तस्य च कूपे शयितं (शरीरं) राज्ञा दर्शितम्।
अथ राजा एवं उक्तवान्।
स कथयति हे प्रिये (राज!) शृणु (सावधानम्)। १४.
द्वयम् : १.
एतावद् आयु विधातेन लिखितम्।
अतः कूपे खननं मृतम् अस्ति। किं कर्तुं शक्यते ? १५.
अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूपसंवादस्य २१० अध्यायः समाप्तः, सर्वं शुभम्। २१०.४०२७ इति । गच्छति
द्वयम् : १.
निपालदेशे रुद्रसिंहः (शासकः) नाम राजा आसीत् ।
तस्य बहवः योद्धा आसन्, (तस्य) प्रासादः सर्वविधैः उपकरणैः पूर्णः आसीत् । १.
चतुर्विंशतिः : १.
तस्य अरिकुटुम् प्रभा नाम पत्नी आसीत् ।
जगत् तं श्रेष्ठम् इति कथयति स्म ।
तस्य कन्यायाः नाम तातिताकृतप्रभा, 1999।
सोमस्य सर्वाणि रश्मयः (कलाः) यः गृहीतवान्। २.
यदा तस्य बाल्यकालः समाप्तः
(ततः तस्य) अङ्गानि दीप्तुं आरब्धानि।
यदा कामेन पीडितः सन् ।
(तदा सः) मित्रेण सह मिलनस्य अवसरं न प्राप्नुयात्। ३.
अडिगः : १.
(सः) कञ्जमती नाम सखीं (दासीं) आहूतवान्।
तस्मै चित्विषये सर्वं व्याख्याय उक्तवान्।
चैलकुमारम् आनय मां मिलतु
यत् च भवतः रोचते तत् आगत्य मम कृते गृहाण। ४.
द्वयम् : १.
तस्य राजकुमार्याः अतीव उत्सुकवचनं श्रुत्वा कञ्जमातिः
सा तत्क्षणमेव स्वगृहात् निर्गत्य छैलकुमारस्य गृहं गता।5.
अडिगः : १.
सः छैलकुमारं दूरं प्रेषितवान्।
कुमारी तेन बहु प्रसन्ना भूत्वा रमणं कृतवान्।
छैलः चैलनी च उभौ तृप्तौ भूत्वा एकं स्निपम् अपि (परस्परं) न गतवन्तौ।
(एवं प्रतीयते स्म) एतेषां पङ्क्तिभिः नव निधिः प्राप्तः इव। ६.
(सः) तं गण्डेन गृहीतवान्
नानामुद्राचुम्बनानि च गृहीत्वा।
मञ्जी बहु भग्नः (किन्तु सः) मित्रं न त्यक्तवान्
हस्तेषु च हृदयं (हारितं) उत्थापितवान्। ७.
चतुर्विंशतिः : १.
सा स्त्रियं तथा मैथुनेषु निमग्नः अभवत् ।
प्रेमजाले गृहीतमिव।
(सा) मनसि उक्तवती यत् सा तां विवाहयिष्यामि इति।