त्वं सर्वैः पूजितः, २.
त्वं सर्वेषां कृते रहस्यम् असि।
त्वं सर्वेषां नाशकः, २.
त्वं सर्वेषां धारकः असि।७८।
ROOALL STANZA इति । तव अनुग्रहेण
त्वं परं पुरुषः आदौ नित्यं निर्जन्मम्।
सर्वपूजिता त्रिदेवपूजितः अभेदोऽसि आदौ एव उदारः।
त्वं प्रजापतिः सर्वेषां पोषणकर्ता, प्रेरकः, नाशकः च असि।
सर्वत्र वर्तमानोऽसि तपस्वी उदारस्वभावः।।79।।
अनामस्थानहीनं जातिहीनं निराकारं निर्वर्णं रेखाहीनं च।
त्वं आदिपुरुषोऽजः उदारः सत्त्वः सिद्धः आदौ।
देशहीनं विभ्रष्टं निराकारं रेखाहीनं असक्तं च।
त्वं सर्वदिशि च चोदनासु च प्रेमरूपेण विश्वं व्यापसे।८०।
अनामकामविहीनः प्रादुर्भवसि, न ते धाम विशेषः।
त्वं सर्वैः पूजितः सन् सर्वेषां भोक्ता असि।
त्वं एकसत्त्वम् अनेकरूपेण असंख्यातरूपं सृजसि इति प्रादुर्भवसि।
संसारनाटकं कृत्वा यदा त्वं नाटकं निवर्तयिष्यसि तदा त्वं पुनः स एव भविष्यसि।।८१।।
हिन्दुमुस्लिमानां देवाः शास्त्राणि च तव रहस्यं न जानन्ति।
कथं त्वां ज्ञातव्यं यदा त्वं निराकारं निर्वर्णं निर्वर्णं वंशहीनं च।
पितृमाताहीनोऽसि जातिहीनोऽसि जन्ममृत्युरहितः।
चतुर्दिक्षु चक्रवत् द्रुतं गच्छसि त्रैलोक्यपूजितः। ८२.
चतुर्दशविभागेषु नाम पठ्यते ।
त्वं आदिमेश्वरः सनातनः सत्त्वं सर्वं जगत् निर्मितवान्।
त्वं पवित्रतमः सत्त्वः परमरूपः, त्वं निर्बन्धः सिद्धः पुरुषः।
त्वं स्वात्मना प्रजापतिनाशकेन सर्वं जगत् क्रेतवान्।८३।
अविनाशी सर्वविभुः कालापुराशः देशहीनः |
धर्मस्य धाम त्वं माया विभ्रष्टा दुर्बोधः पञ्चधातुविवर्जितः।
अशरीरोऽसक्तोऽसि वर्णवर्णवंशनामहीनः।
अहङ्कारनाशकः अत्याचारिणां कर्ता मोक्षं प्रति कर्म कर्ता।।८४।।
त्वं गभीरा अनिर्वचनीयः सत्त्वः एकः अद्वितीयः तपस्वी पुरुषः।
त्वं अजः आदिमसत्त्वः सर्वेषां अहङ्कारकेन्द्रितजनानाम् नाशकः असि।
असीमा पुरुषस्त्वं अङ्गोऽविनाशी च निरात्मना |
त्वं सर्वं कर्तुं समर्थोऽसि सर्वं नाशयसि सर्वं धारयसि।८५।
त्वं सर्वं जानासि, सर्वनाशयसि सर्ववेषात् परः।
तव रूपं वर्णं च चिह्नं च सर्वशास्त्रेण न ज्ञायते।
वेद पुराणश्च त्वां परमं महत्तमं कथयन्ति सदा।।
न कश्चित् त्वां सम्पूर्णतया अवगन्तुं शक्नोति कोटिस्मृतिपुराणशास्त्रैः।८६।
मधुभर स्तन्जा। तव अनुग्रहेण
उदारता इत्यादयः गुणाः
तव स्तुतिः असीमानि सन्ति।
तव आसनं शाश्वतम् अस्ति
तव आधिपत्यं सिद्धम् अस्ति।87.
त्वं स्वयमेव प्रकाशमानः असि
दिवा रात्रौ च समानं स्मर्यते।
ते बाहू तव जानुपर्यन्तं प्रसारयन्ति च
त्वं नृपराजः ॥८८॥
त्वं राजानां राजा असि।
सूर्याणां सूर्यः ।
त्वं देवानां देवः च
महत्तमस्य श्रेष्ठस्य।89.
त्वं इन्द्रस्य इन्द्रः, २.
लघुतमः लघुतमः ।
त्वं दीनानां दरिद्रतमः असि
मृत्योः च मृत्युः।90.