श्री दसम् ग्रन्थः

पुटः - 5


ਸਰਬੰ ਦੇਵੰ ॥
सरबं देवं ॥

त्वं सर्वैः पूजितः, २.

ਸਰਬੰ ਭੇਵੰ ॥
सरबं भेवं ॥

त्वं सर्वेषां कृते रहस्यम् असि।

ਸਰਬੰ ਕਾਲੇ ॥
सरबं काले ॥

त्वं सर्वेषां नाशकः, २.

ਸਰਬੰ ਪਾਲੇ ॥੭੮॥
सरबं पाले ॥७८॥

त्वं सर्वेषां धारकः असि।७८।

ਰੂਆਲ ਛੰਦ ॥ ਤ੍ਵ ਪ੍ਰਸਾਦਿ ॥
रूआल छंद ॥ त्व प्रसादि ॥

ROOALL STANZA इति । तव अनुग्रहेण

ਆਦਿ ਰੂਪ ਅਨਾਦਿ ਮੂਰਤਿ ਅਜੋਨਿ ਪੁਰਖ ਅਪਾਰ ॥
आदि रूप अनादि मूरति अजोनि पुरख अपार ॥

त्वं परं पुरुषः आदौ नित्यं निर्जन्मम्।

ਸਰਬ ਮਾਨ ਤ੍ਰਿਮਾਨ ਦੇਵ ਅਭੇਵ ਆਦਿ ਉਦਾਰ ॥
सरब मान त्रिमान देव अभेव आदि उदार ॥

सर्वपूजिता त्रिदेवपूजितः अभेदोऽसि आदौ एव उदारः।

ਸਰਬ ਪਾਲਕ ਸਰਬ ਘਾਲਕ ਸਰਬ ਕੋ ਪੁਨਿ ਕਾਲ ॥
सरब पालक सरब घालक सरब को पुनि काल ॥

त्वं प्रजापतिः सर्वेषां पोषणकर्ता, प्रेरकः, नाशकः च असि।

ਜਤ੍ਰ ਤਤ੍ਰ ਬਿਰਾਜਹੀ ਅਵਧੂਤ ਰੂਪ ਰਸਾਲ ॥੭੯॥
जत्र तत्र बिराजही अवधूत रूप रसाल ॥७९॥

सर्वत्र वर्तमानोऽसि तपस्वी उदारस्वभावः।।79।।

ਨਾਮ ਠਾਮ ਨ ਜਾਤਿ ਜਾ ਕਰ ਰੂਪ ਰੰਗ ਨ ਰੇਖ ॥
नाम ठाम न जाति जा कर रूप रंग न रेख ॥

अनामस्थानहीनं जातिहीनं निराकारं निर्वर्णं रेखाहीनं च।

ਆਦਿ ਪੁਰਖ ਉਦਾਰ ਮੂਰਤਿ ਅਜੋਨਿ ਆਦਿ ਅਸੇਖ ॥
आदि पुरख उदार मूरति अजोनि आदि असेख ॥

त्वं आदिपुरुषोऽजः उदारः सत्त्वः सिद्धः आदौ।

ਦੇਸ ਔਰ ਨ ਭੇਸ ਜਾ ਕਰ ਰੂਪ ਰੇਖ ਨ ਰਾਗ ॥
देस और न भेस जा कर रूप रेख न राग ॥

देशहीनं विभ्रष्टं निराकारं रेखाहीनं असक्तं च।

ਜਤ੍ਰ ਤਤ੍ਰ ਦਿਸਾ ਵਿਸਾ ਹੁਇ ਫੈਲਿਓ ਅਨੁਰਾਗ ॥੮੦॥
जत्र तत्र दिसा विसा हुइ फैलिओ अनुराग ॥८०॥

त्वं सर्वदिशि च चोदनासु च प्रेमरूपेण विश्वं व्यापसे।८०।

ਨਾਮ ਕਾਮ ਬਿਹੀਨ ਪੇਖਤ ਧਾਮ ਹੂੰ ਨਹਿ ਜਾਹਿ ॥
नाम काम बिहीन पेखत धाम हूं नहि जाहि ॥

अनामकामविहीनः प्रादुर्भवसि, न ते धाम विशेषः।

ਸਰਬ ਮਾਨ ਸਰਬਤ੍ਰ ਮਾਨ ਸਦੈਵ ਮਾਨਤ ਤਾਹਿ ॥
सरब मान सरबत्र मान सदैव मानत ताहि ॥

त्वं सर्वैः पूजितः सन् सर्वेषां भोक्ता असि।

ਏਕ ਮੂਰਤਿ ਅਨੇਕ ਦਰਸਨ ਕੀਨ ਰੂਪ ਅਨੇਕ ॥
एक मूरति अनेक दरसन कीन रूप अनेक ॥

त्वं एकसत्त्वम् अनेकरूपेण असंख्यातरूपं सृजसि इति प्रादुर्भवसि।

ਖੇਲ ਖੇਲ ਅਖੇਲ ਖੇਲਨ ਅੰਤ ਕੋ ਫਿਰਿ ਏਕ ॥੮੧॥
खेल खेल अखेल खेलन अंत को फिरि एक ॥८१॥

संसारनाटकं कृत्वा यदा त्वं नाटकं निवर्तयिष्यसि तदा त्वं पुनः स एव भविष्यसि।।८१।।

ਦੇਵ ਭੇਵ ਨ ਜਾਨਹੀ ਜਿਹ ਬੇਦ ਅਉਰ ਕਤੇਬ ॥
देव भेव न जानही जिह बेद अउर कतेब ॥

हिन्दुमुस्लिमानां देवाः शास्त्राणि च तव रहस्यं न जानन्ति।

ਰੂਪ ਰੰਗ ਨ ਜਾਤਿ ਪਾਤਿ ਸੁ ਜਾਨਈ ਕਿਂਹ ਜੇਬ ॥
रूप रंग न जाति पाति सु जानई किंह जेब ॥

कथं त्वां ज्ञातव्यं यदा त्वं निराकारं निर्वर्णं निर्वर्णं वंशहीनं च।

ਤਾਤ ਮਾਤ ਨ ਜਾਤ ਜਾ ਕਰ ਜਨਮ ਮਰਨ ਬਿਹੀਨ ॥
तात मात न जात जा कर जनम मरन बिहीन ॥

पितृमाताहीनोऽसि जातिहीनोऽसि जन्ममृत्युरहितः।

ਚਕ੍ਰ ਬਕ੍ਰ ਫਿਰੈ ਚਤੁਰ ਚਕ ਮਾਨਹੀ ਪੁਰ ਤੀਨ ॥੮੨॥
चक्र बक्र फिरै चतुर चक मानही पुर तीन ॥८२॥

चतुर्दिक्षु चक्रवत् द्रुतं गच्छसि त्रैलोक्यपूजितः। ८२.

ਲੋਕ ਚਉਦਹ ਕੇ ਬਿਖੈ ਜਗ ਜਾਪਹੀ ਜਿਂਹ ਜਾਪ ॥
लोक चउदह के बिखै जग जापही जिंह जाप ॥

चतुर्दशविभागेषु नाम पठ्यते ।

ਆਦਿ ਦੇਵ ਅਨਾਦਿ ਮੂਰਤਿ ਥਾਪਿਓ ਸਬੈ ਜਿਂਹ ਥਾਪਿ ॥
आदि देव अनादि मूरति थापिओ सबै जिंह थापि ॥

त्वं आदिमेश्वरः सनातनः सत्त्वं सर्वं जगत् निर्मितवान्।

ਪਰਮ ਰੂਪ ਪੁਨੀਤ ਮੂਰਤਿ ਪੂਰਨ ਪੁਰਖ ਅਪਾਰ ॥
परम रूप पुनीत मूरति पूरन पुरख अपार ॥

त्वं पवित्रतमः सत्त्वः परमरूपः, त्वं निर्बन्धः सिद्धः पुरुषः।

ਸਰਬ ਬਿਸ੍ਵ ਰਚਿਓ ਸੁਯੰਭਵ ਗੜਨ ਭੰਜਨਹਾਰ ॥੮੩॥
सरब बिस्व रचिओ सुयंभव गड़न भंजनहार ॥८३॥

त्वं स्वात्मना प्रजापतिनाशकेन सर्वं जगत् क्रेतवान्।८३।

ਕਾਲ ਹੀਨ ਕਲਾ ਸੰਜੁਗਤਿ ਅਕਾਲ ਪੁਰਖ ਅਦੇਸ ॥
काल हीन कला संजुगति अकाल पुरख अदेस ॥

अविनाशी सर्वविभुः कालापुराशः देशहीनः |

ਧਰਮ ਧਾਮ ਸੁ ਭਰਮ ਰਹਿਤ ਅਭੂਤ ਅਲਖ ਅਭੇਸ ॥
धरम धाम सु भरम रहित अभूत अलख अभेस ॥

धर्मस्य धाम त्वं माया विभ्रष्टा दुर्बोधः पञ्चधातुविवर्जितः।

ਅੰਗ ਰਾਗ ਨ ਰੰਗ ਜਾ ਕਹਿ ਜਾਤਿ ਪਾਤਿ ਨ ਨਾਮ ॥
अंग राग न रंग जा कहि जाति पाति न नाम ॥

अशरीरोऽसक्तोऽसि वर्णवर्णवंशनामहीनः।

ਗਰਬ ਗੰਜਨ ਦੁਸਟ ਭੰਜਨ ਮੁਕਤਿ ਦਾਇਕ ਕਾਮ ॥੮੪॥
गरब गंजन दुसट भंजन मुकति दाइक काम ॥८४॥

अहङ्कारनाशकः अत्याचारिणां कर्ता मोक्षं प्रति कर्म कर्ता।।८४।।

ਆਪ ਰੂਪ ਅਮੀਕ ਅਨਉਸਤਤਿ ਏਕ ਪੁਰਖ ਅਵਧੂਤ ॥
आप रूप अमीक अनउसतति एक पुरख अवधूत ॥

त्वं गभीरा अनिर्वचनीयः सत्त्वः एकः अद्वितीयः तपस्वी पुरुषः।

ਗਰਬ ਗੰਜਨ ਸਰਬ ਭੰਜਨ ਆਦਿ ਰੂਪ ਅਸੂਤ ॥
गरब गंजन सरब भंजन आदि रूप असूत ॥

त्वं अजः आदिमसत्त्वः सर्वेषां अहङ्कारकेन्द्रितजनानाम् नाशकः असि।

ਅੰਗ ਹੀਨ ਅਭੰਗ ਅਨਾਤਮ ਏਕ ਪੁਰਖ ਅਪਾਰ ॥
अंग हीन अभंग अनातम एक पुरख अपार ॥

असीमा पुरुषस्त्वं अङ्गोऽविनाशी च निरात्मना |

ਸਰਬ ਲਾਇਕ ਸਰਬ ਘਾਇਕ ਸਰਬ ਕੋ ਪ੍ਰਤਿਪਾਰ ॥੮੫॥
सरब लाइक सरब घाइक सरब को प्रतिपार ॥८५॥

त्वं सर्वं कर्तुं समर्थोऽसि सर्वं नाशयसि सर्वं धारयसि।८५।

ਸਰਬ ਗੰਤਾ ਸਰਬ ਹੰਤਾ ਸਰਬ ਤੇ ਅਨਭੇਖ ॥
सरब गंता सरब हंता सरब ते अनभेख ॥

त्वं सर्वं जानासि, सर्वनाशयसि सर्ववेषात् परः।

ਸਰਬ ਸਾਸਤ੍ਰ ਨ ਜਾਨਹੀ ਜਿਂਹ ਰੂਪ ਰੰਗੁ ਅਰੁ ਰੇਖ ॥
सरब सासत्र न जानही जिंह रूप रंगु अरु रेख ॥

तव रूपं वर्णं च चिह्नं च सर्वशास्त्रेण न ज्ञायते।

ਪਰਮ ਬੇਦ ਪੁਰਾਣ ਜਾ ਕਹਿ ਨੇਤ ਭਾਖਤ ਨਿਤ ॥
परम बेद पुराण जा कहि नेत भाखत नित ॥

वेद पुराणश्च त्वां परमं महत्तमं कथयन्ति सदा।।

ਕੋਟਿ ਸਿੰਮ੍ਰਿਤ ਪੁਰਾਨ ਸਾਸਤ੍ਰ ਨ ਆਵਈ ਵਹੁ ਚਿਤ ॥੮੬॥
कोटि सिंम्रित पुरान सासत्र न आवई वहु चित ॥८६॥

न कश्चित् त्वां सम्पूर्णतया अवगन्तुं शक्नोति कोटिस्मृतिपुराणशास्त्रैः।८६।

ਮਧੁਭਾਰ ਛੰਦ ॥ ਤ੍ਵ ਪ੍ਰਸਾਦਿ ॥
मधुभार छंद ॥ त्व प्रसादि ॥

मधुभर स्तन्जा। तव अनुग्रहेण

ਗੁਨ ਗਨ ਉਦਾਰ ॥
गुन गन उदार ॥

उदारता इत्यादयः गुणाः

ਮਹਿਮਾ ਅਪਾਰ ॥
महिमा अपार ॥

तव स्तुतिः असीमानि सन्ति।

ਆਸਨ ਅਭੰਗ ॥
आसन अभंग ॥

तव आसनं शाश्वतम् अस्ति

ਉਪਮਾ ਅਨੰਗ ॥੮੭॥
उपमा अनंग ॥८७॥

तव आधिपत्यं सिद्धम् अस्ति।87.

ਅਨਭਉ ਪ੍ਰਕਾਸ ॥
अनभउ प्रकास ॥

त्वं स्वयमेव प्रकाशमानः असि

ਨਿਸ ਦਿਨ ਅਨਾਸ ॥
निस दिन अनास ॥

दिवा रात्रौ च समानं स्मर्यते।

ਆਜਾਨ ਬਾਹੁ ॥
आजान बाहु ॥

ते बाहू तव जानुपर्यन्तं प्रसारयन्ति च

ਸਾਹਾਨ ਸਾਹੁ ॥੮੮॥
साहान साहु ॥८८॥

त्वं नृपराजः ॥८८॥

ਰਾਜਾਨ ਰਾਜ ॥
राजान राज ॥

त्वं राजानां राजा असि।

ਭਾਨਾਨ ਭਾਨ ॥
भानान भान ॥

सूर्याणां सूर्यः ।

ਦੇਵਾਨ ਦੇਵ ॥
देवान देव ॥

त्वं देवानां देवः च

ਉਪਮਾ ਮਹਾਨ ॥੮੯॥
उपमा महान ॥८९॥

महत्तमस्य श्रेष्ठस्य।89.

ਇੰਦ੍ਰਾਨ ਇੰਦ੍ਰ ॥
इंद्रान इंद्र ॥

त्वं इन्द्रस्य इन्द्रः, २.

ਬਾਲਾਨ ਬਾਲ ॥
बालान बाल ॥

लघुतमः लघुतमः ।

ਰੰਕਾਨ ਰੰਕ ॥
रंकान रंक ॥

त्वं दीनानां दरिद्रतमः असि

ਕਾਲਾਨ ਕਾਲ ॥੯੦॥
कालान काल ॥९०॥

मृत्योः च मृत्युः।90.