श्री दसम् ग्रन्थः

पुटः - 1067


ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਰਾਨੀ ਤਾ ਕੇ ਸਦਨ ਮਦਨ ਜੁਤ ਆਵਈ ॥
रानी ता के सदन मदन जुत आवई ॥

राणी कामेन सह तस्य गृहम् आगच्छति स्म

ਕਾਮ ਕਲੋਲ ਅਮੋਲ ਸੁ ਬੋਲ ਕਮਾਵਈ ॥
काम कलोल अमोल सु बोल कमावई ॥

सा च पूर्वं बहु सुष्ठु कार्यं करोति स्म इति वदन्।

ਤਾ ਸੋ ਭੇਵ ਨ ਕੋਊ ਸਕੇ ਪਛਾਨਿ ਕੈ ॥
ता सो भेव न कोऊ सके पछानि कै ॥

तस्य रहस्यं कोऽपि न ज्ञातवान्

ਹੋ ਨਿਜੁ ਰਾਜਾ ਕੇ ਤੀਰ ਬਖਾਨੈ ਆਨਿ ਕੈ ॥੨॥
हो निजु राजा के तीर बखानै आनि कै ॥२॥

यथा सः स्वराजस्य समीपम् आगत्य वदति। २.

ਸਵਤਿ ਤਵਨ ਕੀ ਹੁਤੀ ਭੇਦ ਤਿਨ ਪਾਇਯੋ ॥
सवति तवन की हुती भेद तिन पाइयो ॥

तस्य एकः आकर्षणः आसीत्, सः रहस्यं प्राप्तवान्।

ਨਿਜੁ ਰਾਜਾ ਪਹਿ ਤਬ ਹੀ ਜਾਇ ਜਤਾਇਯੋ ॥
निजु राजा पहि तब ही जाइ जताइयो ॥

(सः) सद्यः स्वराजं ज्ञापयति स्म।

ਸੁਨਤ ਰਾਵ ਏ ਬਚਨ ਅਧਿਕ ਕ੍ਰੁਧਿਤ ਭਯੋ ॥
सुनत राव ए बचन अधिक क्रुधित भयो ॥

इति श्रुत्वा राजा अतीव क्रुद्धः अभवत्

ਹੋ ਅਸ ਤੀਖਨ ਗਹਿ ਪਾਨ ਜਾਤ ਤਿਤ ਕੋ ਭਯੋ ॥੩॥
हो अस तीखन गहि पान जात तित को भयो ॥३॥

हस्ते च तीक्ष्णं खड्गं गृहीत्वा तत्र गतः। ३.

ਸੁਨ ਰਾਨੀ ਬਚ ਨ੍ਰਿਪ ਕਹ ਟਰਿ ਆਗੈ ਲਿਯੋ ॥
सुन रानी बच न्रिप कह टरि आगै लियो ॥

राज्ञी अपि तच्छ्रुत्वा राज्ञः पूर्वकालात् ।

ਬਿਹਸਿ ਬਿਹਸ ਪਤਿ ਕੈ ਐਸੇ ਉਤਰ ਦਿਯੋ ॥
बिहसि बिहस पति कै ऐसे उतर दियो ॥

हसन् च भर्तारं एवं प्रत्युवाच।

ਮੁਖ ਬੋਲੈ ਭਈਆ ਕੇ ਜੌ ਮੈ ਘਰ ਗਈ ॥
मुख बोलै भईआ के जौ मै घर गई ॥

यदि अहं उक्तवान् तर्हि अहं भ्रातुः गृहं गतः

ਹੋ ਕਹੌ ਕਹਾ ਘਟ ਤੀਯਾ ਮੈ ਤੁਮਰੀ ਭਈ ॥੪॥
हो कहौ कहा घट तीया मै तुमरी भई ॥४॥

अतः कथयतु मे (किं घटितम्) अहं तव पत्नी अभवम्। ४.

ਧਰਮ ਭ੍ਰਾਤ ਜਾ ਕੌ ਕਹਿ ਜੁ ਤ੍ਰਿਯ ਬਖਾਨਿ ਹੈ ॥
धरम भ्रात जा कौ कहि जु त्रिय बखानि है ॥

यं स्त्री भ्रातरं धर्मस्य कथयति

ਤਾ ਸੌ ਕਾਮ ਕਲੋਲ ਨ ਕਬਹੂੰ ਠਾਨਿ ਹੈ ॥
ता सौ काम कलोल न कबहूं ठानि है ॥

सा तस्य सह कदापि प्रेमालापं न करोति।

ਕਹੀ ਸਵਤਿ ਕੀ ਸਵਤਿ ਨ ਊਪਰ ਮਾਨਿਯੈ ॥
कही सवति की सवति न ऊपर मानियै ॥

निद्रायाः विषये यत् उक्तं तत् निद्रायाः विषये न प्रवर्तते।

ਹੋ ਇਨ ਮਹਿ ਰਹਤ ਸਿਪਰਧਾ ਹਿਯੇ ਪਛਾਨਿਯੈ ॥੫॥
हो इन महि रहत सिपरधा हिये पछानियै ॥५॥

ते ईर्ष्याम् अनुभवन्ति। हृदये (तत् सम्यक्) परिचिनोतु। ५.

ਕੇਲ ਕਰਤ ਜਿਹ ਗਹੋ ਸੁ ਜਾਰ ਉਚਾਰਿਯੈ ॥
केल करत जिह गहो सु जार उचारियै ॥

मैथुनेन गृहीतः स मित्र उच्यते ।

ਸਾਧਿ ਖਨਤ ਗਹਿ ਚੋਰ ਚੋਰ ਕਰਿ ਮਾਰਿਯੈ ॥
साधि खनत गहि चोर चोर करि मारियै ॥

यदि पश्यसि चोरं चोर्यमाणं तदा तं चोरत्वेन हन्तुमर्हसि ।

ਬਿਨੁ ਨੈਨਨ ਕੇ ਲਹੇ ਕੋਪ ਨਹਿ ਠਾਨਿਯੈ ॥
बिनु नैनन के लहे कोप नहि ठानियै ॥

चक्षुषा न दृष्ट्वा न कुपयेत् ।

ਹੋ ਅਰਿ ਕੀ ਅਰਿ ਪਰ ਕਹੀ ਨ ਉਰ ਮੋ ਆਨਿਯੈ ॥੬॥
हो अरि की अरि पर कही न उर मो आनियै ॥६॥

शत्रुविरुद्धं शत्रुवचनं हृदये न स्थापनीयम्। ६.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਯਾ ਮੈ ਕਹੋ ਕਹਾ ਹ੍ਵੈ ਗਈ ॥
या मै कहो कहा ह्वै गई ॥

तस्मिन् किं जातम् इति कथयतु

ਮੁਖ ਬੋਲੈ ਭਈਆ ਕੇ ਗਈ ॥
मुख बोलै भईआ के गई ॥

यदि अहं उक्तवान् तर्हि अहं धर्मभ्रातुः गृहं गतः।

ਤੋਰ ਸਵਿਤ ਮੈ ਕਛੁ ਨ ਬਿਗਾਰਿਯੋ ॥
तोर सवित मै कछु न बिगारियो ॥

अहो निद्रालु ! मया त्वां न दूषितम्।

ਕ੍ਯੋ ਨ੍ਰਿਪ ਸੋ ਤੈ ਝੂਠ ਉਚਾਰਿਯੋ ॥੭॥
क्यो न्रिप सो तै झूठ उचारियो ॥७॥

(अथ) किमर्थं त्वया राजानं मृषावादितम्? ७.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਕਹਾ ਭਯੋ ਜੌ ਰਾਵ ਕ੍ਰਿਪਾ ਕਰਿ ਆਇਯੋ ॥
कहा भयो जौ राव क्रिपा करि आइयो ॥

किं यदि राजा मम समीपमागतः ।

ਮੈ ਨ ਸੇਜ ਤੁਮਰੀ ਤੇ ਪਕਰਿ ਮੰਗਾਇਯੋ ॥
मै न सेज तुमरी ते पकरि मंगाइयो ॥

न मया त्वां ऋषिं धारयित्वा आहूतः।

ਇਤੋ ਕੋਪ ਸੁਨਿ ਸਵਤਿ ਨ ਚਿਤ ਮੌ ਧਾਰਿਯੈ ॥
इतो कोप सुनि सवति न चित मौ धारियै ॥

अहो निद्रालु ! शृणु, एतावता क्रोधः मनसि न आनेतव्यः।

ਹੋ ਬੈਰ ਕੈਸੋਈ ਹੋਇ ਨ ਬ੍ਰਿਥਾ ਉਚਾਰਿਯੈ ॥੮॥
हो बैर कैसोई होइ न ब्रिथा उचारियै ॥८॥

यथापि वैर्यं न वृथा न वक्तव्यम् । ८.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਮੂਰਖ ਰਾਵ ਭੇਦ ਕਾ ਜਾਨੈ ॥
मूरख राव भेद का जानै ॥

मूढराजः रहस्यं न अवगच्छति स्म।

ਰਿਪੁ ਕੀ ਕਹੀ ਰਿਪੁ ਕਰਿ ਮਾਨੈ ॥
रिपु की कही रिपु करि मानै ॥

शत्रुवचनं शत्रुवचनं स्वीकृतम् ।

ਸਾਚ ਰਾਵ ਕੇ ਮੁਖ ਪਰ ਕਹਿਯੋ ॥
साच राव के मुख पर कहियो ॥

(अहं) राज्ञः सम्मुखे सत्यं उक्तवान्।

ਮੂਰਖ ਨਾਹ ਨਾਹਿ ਕਛੁ ਲਹਿਯੋ ॥੯॥
मूरख नाह नाहि कछु लहियो ॥९॥

किन्तु मूर्खराजः किमपि न अवगच्छति स्म। ९.

ਕਹ ਭਯੋ ਮੈ ਇਹ ਸਾਥ ਬਿਹਾਰਿਯੋ ॥
कह भयो मै इह साथ बिहारियो ॥

किं यदि मया तया सह मेलनं कृतम्,

ਤੇਰੋ ਕਛੂ ਨ ਕਾਜ ਬਿਗਾਰਿਯੋ ॥
तेरो कछू न काज बिगारियो ॥

भवता किमपि दुष्कृतं न कृतम्।

ਕੈ ਤਹਕੀਕ ਤ੍ਰਿਯਾ ਸਿਰ ਕੀਜੈ ॥
कै तहकीक त्रिया सिर कीजै ॥

तस्याः स्त्रियाः अन्वेषणं कुरुत।

ਨਾਤਰ ਮੀਚ ਮੂੰਡ ਪਰ ਲੀਜੈ ॥੧੦॥
नातर मीच मूंड पर लीजै ॥१०॥

अन्यथा भवतः शिरसि मृत्युः आगतः इति चिन्तय । १०.

ਸੁਨੁ ਰਾਜਾ ਇਹ ਕਛੂ ਨ ਕਹਿਯੈ ॥
सुनु राजा इह कछू न कहियै ॥

हे राजन ! शृणु, तत् किमपि मा वदतु।

ਸਾਚ ਝੂਠ ਮੇਰੋ ਹੀ ਲਹਿਯੈ ॥
साच झूठ मेरो ही लहियै ॥

मम सत्यं असत्यं गृहाण।

ਲਹਿ ਸਾਚੀ ਮੁਹਿ ਸਾਥ ਬਿਹਾਰਿਯੋ ॥
लहि साची मुहि साथ बिहारियो ॥

मया सह तस्य रमणं अस्ति इति सत्यं स्वीकुरुत

ਝੂਠੀ ਜਾਨਿ ਚੋਰ ਕਰਿ ਮਾਰਿਯੋ ॥੧੧॥
झूठी जानि चोर करि मारियो ॥११॥

तं चोर इव मृषावादी इव हन्ति। ११.

ਤਬ ਰਾਜੈ ਇਹ ਭਾਤਿ ਬਖਾਨੀ ॥
तब राजै इह भाति बखानी ॥

अथ राजा एवं उक्तवान् ।

ਰਾਨੀ ਤੂ ਸਾਚੀ ਮੈ ਜਾਨੀ ॥
रानी तू साची मै जानी ॥

राज्ञी! अहं त्वां सत्यं ज्ञातवान्।

ਤੋ ਪਰ ਝੂਠ ਸਵਤਿ ਇਨ ਕਹਿਯੋ ॥
तो पर झूठ सवति इन कहियो ॥

एतेन पाखण्डेन भवतः उपरि मिथ्या आरोपः कृतः।

ਸੋ ਮੈ ਆਜੁ ਸਾਚੁ ਕਰਿ ਲਹਿਯੋ ॥੧੨॥
सो मै आजु साचु करि लहियो ॥१२॥

अद्य मया वस्तुतः दृष्टम्। १२.