अडिगः : १.
राणी कामेन सह तस्य गृहम् आगच्छति स्म
सा च पूर्वं बहु सुष्ठु कार्यं करोति स्म इति वदन्।
तस्य रहस्यं कोऽपि न ज्ञातवान्
यथा सः स्वराजस्य समीपम् आगत्य वदति। २.
तस्य एकः आकर्षणः आसीत्, सः रहस्यं प्राप्तवान्।
(सः) सद्यः स्वराजं ज्ञापयति स्म।
इति श्रुत्वा राजा अतीव क्रुद्धः अभवत्
हस्ते च तीक्ष्णं खड्गं गृहीत्वा तत्र गतः। ३.
राज्ञी अपि तच्छ्रुत्वा राज्ञः पूर्वकालात् ।
हसन् च भर्तारं एवं प्रत्युवाच।
यदि अहं उक्तवान् तर्हि अहं भ्रातुः गृहं गतः
अतः कथयतु मे (किं घटितम्) अहं तव पत्नी अभवम्। ४.
यं स्त्री भ्रातरं धर्मस्य कथयति
सा तस्य सह कदापि प्रेमालापं न करोति।
निद्रायाः विषये यत् उक्तं तत् निद्रायाः विषये न प्रवर्तते।
ते ईर्ष्याम् अनुभवन्ति। हृदये (तत् सम्यक्) परिचिनोतु। ५.
मैथुनेन गृहीतः स मित्र उच्यते ।
यदि पश्यसि चोरं चोर्यमाणं तदा तं चोरत्वेन हन्तुमर्हसि ।
चक्षुषा न दृष्ट्वा न कुपयेत् ।
शत्रुविरुद्धं शत्रुवचनं हृदये न स्थापनीयम्। ६.
चतुर्विंशतिः : १.
तस्मिन् किं जातम् इति कथयतु
यदि अहं उक्तवान् तर्हि अहं धर्मभ्रातुः गृहं गतः।
अहो निद्रालु ! मया त्वां न दूषितम्।
(अथ) किमर्थं त्वया राजानं मृषावादितम्? ७.
अडिगः : १.
किं यदि राजा मम समीपमागतः ।
न मया त्वां ऋषिं धारयित्वा आहूतः।
अहो निद्रालु ! शृणु, एतावता क्रोधः मनसि न आनेतव्यः।
यथापि वैर्यं न वृथा न वक्तव्यम् । ८.
चतुर्विंशतिः : १.
मूढराजः रहस्यं न अवगच्छति स्म।
शत्रुवचनं शत्रुवचनं स्वीकृतम् ।
(अहं) राज्ञः सम्मुखे सत्यं उक्तवान्।
किन्तु मूर्खराजः किमपि न अवगच्छति स्म। ९.
किं यदि मया तया सह मेलनं कृतम्,
भवता किमपि दुष्कृतं न कृतम्।
तस्याः स्त्रियाः अन्वेषणं कुरुत।
अन्यथा भवतः शिरसि मृत्युः आगतः इति चिन्तय । १०.
हे राजन ! शृणु, तत् किमपि मा वदतु।
मम सत्यं असत्यं गृहाण।
मया सह तस्य रमणं अस्ति इति सत्यं स्वीकुरुत
तं चोर इव मृषावादी इव हन्ति। ११.
अथ राजा एवं उक्तवान् ।
राज्ञी! अहं त्वां सत्यं ज्ञातवान्।
एतेन पाखण्डेन भवतः उपरि मिथ्या आरोपः कृतः।
अद्य मया वस्तुतः दृष्टम्। १२.