श्री दसम् ग्रन्थः

पुटः - 687


ਗ੍ਰੰਥ ਬਢਨ ਕੇ ਕਾਜ ਸੁਨਹੁ ਜੂ ਚਿਤ ਮੈ ਅਧਿਕ ਡਰੌ ॥
ग्रंथ बढन के काज सुनहु जू चित मै अधिक डरौ ॥

कियत्पर्यन्तं मया तस्य वर्णनं कर्तव्यं यतः पुस्तकं विशालं भविष्यति इति भयम् अस्ति,

ਤਉ ਸੁਧਾਰਿ ਬਿਚਾਰ ਕਥਾ ਕਹਿ ਕਹਿ ਸੰਛੇਪ ਬਖਾਨੋ ॥
तउ सुधारि बिचार कथा कहि कहि संछेप बखानो ॥

अतः अहं कथायाः विचारपूर्वकं सुधारं कृत्वा संक्षेपेण वर्णनं करोमि

ਜੈਸੇ ਤਵ ਪ੍ਰਤਾਪ ਕੇ ਬਲ ਤੇ ਜਥਾ ਸਕਤਿ ਅਨੁਮਾਨੋ ॥
जैसे तव प्रताप के बल ते जथा सकति अनुमानो ॥

आशासे यत् भवतः प्रज्ञाबलेन तदनुसारं मूल्याङ्कनं करिष्यति

ਜਬ ਪਾਰਸ ਇਹ ਬਿਧਿ ਰਨ ਮੰਡ੍ਰਯੋ ਨਾਨਾ ਸਸਤ੍ਰ ਚਲਾਏ ॥
जब पारस इह बिधि रन मंड्रयो नाना ससत्र चलाए ॥

यदा पारसनाथः एवं प्रकारेण युद्धं कृतवान्, नानाप्रकारैः शस्त्रैः, तदा हताः हताः,

ਹਤੇ ਸੁ ਹਤੇ ਜੀਅ ਲੈ ਭਾਜੇ ਚਹੁੰ ਦਿਸ ਗਏ ਪਰਾਏ ॥
हते सु हते जीअ लै भाजे चहुं दिस गए पराए ॥

परन्तु तेषु केचन चतुर्दिक्षु पलायिताः स्वप्राणान् रक्षितवन्तः

ਜੇ ਹਠ ਤਿਆਗਿ ਆਨਿ ਪਗ ਲਾਗੇ ਤੇ ਸਬ ਲਏ ਬਚਾਈ ॥
जे हठ तिआगि आनि पग लागे ते सब लए बचाई ॥

ये धैर्यं त्यक्त्वा राज्ञः पादेषु आलम्बन्ते स्म, ते त्राताः अभवन्

ਭੂਖਨ ਬਸਨ ਬਹੁਤੁ ਬਿਧਿ ਦੀਨੇ ਦੈ ਦੈ ਬਹੁਤ ਬਡਾਈ ॥੧੧੪॥
भूखन बसन बहुतु बिधि दीने दै दै बहुत बडाई ॥११४॥

अलङ्कारवस्त्रादिदत्तं बहुधा बहुप्रशंसितम् ॥४०.११४॥

ਬਿਸਨਪਦ ॥ ਕਾਫੀ ॥
बिसनपद ॥ काफी ॥

विष्णुपदा काफि

ਪਾਰਸ ਨਾਥ ਬਡੋ ਰਣ ਪਾਰ੍ਯੋ ॥
पारस नाथ बडो रण पार्यो ॥

पारसनाथः अतीव भारी युद्धं कृतवान् ।

ਆਪਨ ਪ੍ਰਚੁਰ ਜਗਤ ਮਤੁ ਕੀਨਾ ਦੇਵਦਤ ਕੋ ਟਾਰ੍ਯੋ ॥
आपन प्रचुर जगत मतु कीना देवदत को टार्यो ॥

पारसनाथः घोरं युद्धं कृतवान्, दत्तसम्प्रदायं च दूरीकृत्य स्वस्य सम्प्रदायस्य बहुधा प्रचारं कृतवान्

ਲੈ ਲੈ ਸਸਤ੍ਰ ਅਸਤ੍ਰ ਨਾਨਾ ਬਿਧਿ ਭਾਤਿ ਅਨਿਕ ਅਰਿ ਮਾਰੇ ॥
लै लै ससत्र असत्र नाना बिधि भाति अनिक अरि मारे ॥

बाहुशस्त्रैश्च विविधैः शत्रून् जघान

ਜੀਤੇ ਪਰਮ ਪੁਰਖ ਪਾਰਸ ਕੇ ਸਗਲ ਜਟਾ ਧਰ ਹਾਰੇ ॥
जीते परम पुरख पारस के सगल जटा धर हारे ॥

युद्धे सर्वे पारसनाथस्य योद्धा विजयी भूत्वा सर्वे जटाकुण्डलाः पराजिताः अभवन्

ਬੇਖ ਬੇਖ ਭਟ ਪਰੇ ਧਰਨ ਗਿਰਿ ਬਾਣ ਪ੍ਰਯੋਘਨ ਘਾਏ ॥
बेख बेख भट परे धरन गिरि बाण प्रयोघन घाए ॥

बाणप्रवेशेन बहुवस्त्रधारिणः योधाः पृथिव्यां पतिताः

ਜਾਨੁਕ ਪਰਮ ਲੋਕ ਪਾਵਨ ਕਹੁ ਪ੍ਰਾਨਨ ਪੰਖ ਲਗਾਏ ॥
जानुक परम लोक पावन कहु प्रानन पंख लगाए ॥

ते शरीरे पक्षं सज्जीकृत्य परं लोकं प्रति उड्डीयन्ते इति सज्जीकृताः इति भासते स्म

ਟੂਕ ਟੂਕ ਹ੍ਵੈ ਗਿਰੇ ਕਵਚ ਕਟਿ ਪਰਮ ਪ੍ਰਭਾ ਕਹੁ ਪਾਈ ॥
टूक टूक ह्वै गिरे कवच कटि परम प्रभा कहु पाई ॥

परमप्रभावशालिनः कवचाः विदीर्णाः पतिताः च अभवन्

ਜਣੁ ਦੈ ਚਲੇ ਨਿਸਾਣ ਸੁਰਗ ਕਹ ਕੁਲਹਿ ਕਲੰਕ ਮਿਟਾਈ ॥੧੧੫॥
जणु दै चले निसाण सुरग कह कुलहि कलंक मिटाई ॥११५॥

योधाः स्वगोत्रस्य कलङ्कचिह्नं पृथिव्यां त्यक्त्वा स्वर्गं प्रति गच्छन्ति इति भासते स्म।।४१।११५।।

ਬਿਸਨਪਦ ॥ ਸੂਹੀ ॥
बिसनपद ॥ सूही ॥

विष्णुपदा सुहि

ਪਾਰਸ ਨਾਥ ਬਡੋ ਰਣ ਜੀਤੋ ॥
पारस नाथ बडो रण जीतो ॥

पारसनाथः महतीं युद्धं जित्वा ।

ਜਾਨੁਕ ਭਈ ਦੂਸਰ ਕਰਣਾਰਜੁਨ ਭਾਰਥ ਸੋ ਹੁਇ ਬੀਤੋ ॥
जानुक भई दूसर करणारजुन भारथ सो हुइ बीतो ॥

पारस्नाथः युद्धं जित्वा करण इव अर्जुन इव आविर्भूतः

ਬਹੁ ਬਿਧਿ ਚਲੈ ਪ੍ਰਵਾਹਿ ਸ੍ਰੋਣ ਕੇ ਰਥ ਗਜ ਅਸਵ ਬਹਾਏ ॥
बहु बिधि चलै प्रवाहि स्रोण के रथ गज असव बहाए ॥

नाना रक्तधारा प्रवहन्ति स्म तस्मिन् धारायां दानवाश्वगजः अपि प्रवहन्ति स्म

ਭੈ ਕਰ ਜਾਨ ਭਯੋ ਬਡ ਆਹਵ ਸਾਤ ਸਮੁੰਦਰ ਲਜਾਏ ॥
भै कर जान भयो बड आहव सात समुंदर लजाए ॥

तस्य रक्तप्रवाहस्य पुरतः सप्त सागराः सर्वे लज्जाम् अनुभवन्ति स्म।

ਜਹ ਤਹ ਚਲੇ ਭਾਜ ਸੰਨਿਆਸੀ ਬਾਣਨ ਅੰਗ ਪ੍ਰਹਾਰੇ ॥
जह तह चले भाज संनिआसी बाणन अंग प्रहारे ॥

अङ्गेषु बाणैः आहताः संन्यासाः इतस्ततः पलायिताः

ਜਾਨੁਕ ਬਜ੍ਰ ਇੰਦ੍ਰ ਕੇ ਭੈ ਤੇ ਪਬ ਸਪਛ ਸਿਧਾਰੇ ॥
जानुक बज्र इंद्र के भै ते पब सपछ सिधारे ॥

यथा पर्वताः उड्डीयन्ते, इन्द्रस्य वज्रभयं प्राप्य, स्वपक्षेषु संलग्नाः

ਜਿਹ ਤਿਹ ਗਿਰਤ ਸ੍ਰੋਣ ਕੀ ਧਾਰਾ ਅਰਿ ਘੂਮਤ ਭਿਭਰਾਤ ॥
जिह तिह गिरत स्रोण की धारा अरि घूमत भिभरात ॥

समन्ततः रक्तप्रवाहः प्रवहति स्म क्षतयोद्धाः तत्र तत्र भ्रमन्ति स्म

ਨਿੰਦਾ ਕਰਤ ਛਤ੍ਰੀਯ ਧਰਮ ਕੀ ਭਜਤ ਦਸੋ ਦਿਸ ਜਾਤ ॥੧੧੬॥
निंदा करत छत्रीय धरम की भजत दसो दिस जात ॥११६॥

दश दिक्षु पलायमानाः क्षत्रियानुशासनं निन्दन्ति स्म।।42।116।।

ਬਿਸਨਪਦ ॥ ਸੋਰਠਿ ॥
बिसनपद ॥ सोरठि ॥

सोरथ विष्णुपदा

ਜੇਤਕ ਜੀਅਤ ਬਚੇ ਸੰਨ੍ਯਾਸੀ ॥
जेतक जीअत बचे संन्यासी ॥

यावन्तः तपस्विनः जीविताः,

ਤ੍ਰਾਸ ਮਰਤ ਫਿਰਿ ਬਹੁਰਿ ਨ ਆਏ ਹੋਤ ਭਏ ਬਨਬਾਸੀ ॥
त्रास मरत फिरि बहुरि न आए होत भए बनबासी ॥

ये सन्निसि जीविताः, ते भयात् न प्रत्यागत्य वनं गतवन्तः

ਦੇਸ ਬਿਦੇਸ ਢੂੰਢ ਬਨ ਬੇਹੜ ਤਹ ਤਹ ਪਕਰਿ ਸੰਘਾਰੇ ॥
देस बिदेस ढूंढ बन बेहड़ तह तह पकरि संघारे ॥

देशेषु, विदेशेषु, बाणेषु, बिहारेषु च तान् प्राप्य तान् गृहीत्वा मारितवन्तः।

ਖੋਜਿ ਪਤਾਲ ਅਕਾਸ ਸੁਰਗ ਕਹੁ ਜਹਾ ਤਹਾ ਚੁਨਿ ਮਾਰੇ ॥
खोजि पताल अकास सुरग कहु जहा तहा चुनि मारे ॥

नानादेशेभ्यः वनेभ्यः च उद्धृत्य हतान् आकाशे पातालेषु च अन्वेष्यमाणाः सर्वे नष्टाः

ਇਹ ਬਿਧਿ ਨਾਸ ਕਰੇ ਸੰਨਿਆਸੀ ਆਪਨ ਮਤਹ ਮਤਾਯੋ ॥
इह बिधि नास करे संनिआसी आपन मतह मतायो ॥

एवं संन्यासीनाशं कृत्वा श्रद्धां नष्टम् ।

ਆਪਨ ਨ੍ਯਾਸ ਸਿਖਾਇ ਸਬਨ ਕਹੁ ਆਪਨ ਮੰਤ੍ਰ ਚਲਾਯੋ ॥
आपन न्यास सिखाइ सबन कहु आपन मंत्र चलायो ॥

एवं संन्यासान् हत्वा पारस्नाथः स्वस्य सम्प्रदायस्य प्रचारं कृत्वा स्वस्य पूजाविधिं विस्तारितवान्

ਜੇ ਜੇ ਗਹੇ ਤਿਨ ਤੇ ਘਾਇਲ ਤਿਨ ਕੀ ਜਟਾ ਮੁੰਡਾਈ ॥
जे जे गहे तिन ते घाइल तिन की जटा मुंडाई ॥

ये तेषु गृहीताः तेषां कुण्डलानि मुण्डितवन्तः।

ਦੋਹੀ ਦੂਰ ਦਤ ਕੀ ਕੀਨੀ ਆਪਨ ਫੇਰਿ ਦੁਹਾਈ ॥੧੧੭॥
दोही दूर दत की कीनी आपन फेरि दुहाई ॥११७॥

क्षतिग्रस्ताः ये गृहीताः, तेषां जटाकुण्डलानि मुण्डितानि दत्तानि च प्रभावं समाप्तं कृत्वा पारसनाथः स्वस्य यशः विस्तारितवान्।117।

ਬਿਸਨਪਦ ॥ ਬਸੰਤ ॥
बिसनपद ॥ बसंत ॥

बसन्त विष्णुपदा

ਇਹ ਬਿਧਿ ਫਾਗ ਕ੍ਰਿਪਾਨਨ ਖੇਲੇ ॥
इह बिधि फाग क्रिपानन खेले ॥

एवं प्रकारेण खड्गेन होली क्रीडिता

ਸੋਭਤ ਢਾਲ ਮਾਲ ਡਫ ਮਾਲੈ ਮੂਠ ਗੁਲਾਲਨ ਸੇਲੇ ॥
सोभत ढाल माल डफ मालै मूठ गुलालन सेले ॥

कवचानि तबोर्स्थानं गृहीत्वा रक्तं च गुलालं जातम्।

ਜਾਨੁ ਤੁਫੰਗ ਭਰਤ ਪਿਚਕਾਰੀ ਸੂਰਨ ਅੰਗ ਲਗਾਵਤ ॥
जानु तुफंग भरत पिचकारी सूरन अंग लगावत ॥

बाणाः सिरिन्ज इव योद्धानां अङ्गेषु प्रयुक्ताः आसन्

ਨਿਕਸਤ ਸ੍ਰੋਣ ਅਧਿਕ ਛਬਿ ਉਪਜਤ ਕੇਸਰ ਜਾਨੁ ਸੁਹਾਵਤ ॥
निकसत स्रोण अधिक छबि उपजत केसर जानु सुहावत ॥

रक्तप्रवाहेन सह योद्धानां सौन्दर्यं वर्धमानं यथा तेषां अङ्गेषु केसरं सिञ्चति स्म

ਸ੍ਰੋਣਤ ਭਰੀ ਜਟਾ ਅਤਿ ਸੋਭਤ ਛਬਹਿ ਨ ਜਾਤ ਕਹ੍ਯੋ ॥
स्रोणत भरी जटा अति सोभत छबहि न जात कह्यो ॥

रक्तसंतृप्तजटाकुण्डलानां महिमा अनिर्वचनीयः

ਮਾਨਹੁ ਪਰਮ ਪ੍ਰੇਮ ਸੌ ਡਾਰ੍ਯੋ ਈਂਗਰ ਲਾਗਿ ਰਹ੍ਯੋ ॥
मानहु परम प्रेम सौ डार्यो ईंगर लागि रह्यो ॥

महता प्रेम्णा तेषु गुलालः सिञ्चितः इति भासते स्म

ਜਹ ਤਹ ਗਿਰਤ ਭਏ ਨਾਨਾ ਬਿਧਿ ਸਾਗਨ ਸਤ੍ਰੁ ਪਰੋਏ ॥
जह तह गिरत भए नाना बिधि सागन सत्रु परोए ॥

शत्रवः शूलहताः विविधाः पतिताः ।

ਜਾਨੁਕ ਖੇਲ ਧਮਾਰ ਪਸਾਰਿ ਕੈ ਅਧਿਕ ਸ੍ਰਮਿਤ ਹ੍ਵੈ ਸੋਏ ॥੧੧੮॥
जानुक खेल धमार पसारि कै अधिक स्रमित ह्वै सोए ॥११८॥

शत्रुः शत्रवः शत्रवः श्रान्ताः होलीक्रीडायाः अनन्तरं सुप्ताः इव इतस्ततः शयिताः आसन्।118।

ਬਿਸਨਪਦ ॥ ਪਰਜ ॥
बिसनपद ॥ परज ॥

विष्णुपदा पराज

ਦਸ ਸੈ ਬਰਖ ਰਾਜ ਤਿਨ ਕੀਨਾ ॥
दस सै बरख राज तिन कीना ॥

सः दशवर्षसहस्राणि यावत् शासनं कृतवान् ।

ਕੈ ਕੈ ਦੂਰ ਦਤ ਕੇ ਮਤ ਕਹੁ ਰਾਜ ਜੋਗ ਦੋਊ ਲੀਨਾ ॥
कै कै दूर दत के मत कहु राज जोग दोऊ लीना ॥

एवं प्रकारेण पारसनाथः एकवर्षसहस्रं यावत् शासनं कृत्वा दत्तसम्प्रदायस्य समाप्तिम् अकरोत्, सः स्वस्य राजयोगस्य विस्तारं कृतवान्

ਜੇ ਜੇ ਛਪੇ ਲੁਕੇ ਕਹੂੰ ਬਾਚੇ ਰਹਿ ਰਹਿ ਵਹੈ ਗਏ ॥
जे जे छपे लुके कहूं बाचे रहि रहि वहै गए ॥

ये (जटाधारी) निगूढाः आसन्, ते एव अवशिष्टाः आसन् ते एव अवशिष्टाः।

ਐਸੇ ਏਕ ਨਾਮ ਲੈਬੇ ਕੋ ਜਗ ਮੋ ਰਹਤ ਭਏ ॥
ऐसे एक नाम लैबे को जग मो रहत भए ॥

यः स्वयम्, दत्तस्य अनुयायी भूत्वा अप्रत्यभिज्ञां जीवति स्म