कियत्पर्यन्तं मया तस्य वर्णनं कर्तव्यं यतः पुस्तकं विशालं भविष्यति इति भयम् अस्ति,
अतः अहं कथायाः विचारपूर्वकं सुधारं कृत्वा संक्षेपेण वर्णनं करोमि
आशासे यत् भवतः प्रज्ञाबलेन तदनुसारं मूल्याङ्कनं करिष्यति
यदा पारसनाथः एवं प्रकारेण युद्धं कृतवान्, नानाप्रकारैः शस्त्रैः, तदा हताः हताः,
परन्तु तेषु केचन चतुर्दिक्षु पलायिताः स्वप्राणान् रक्षितवन्तः
ये धैर्यं त्यक्त्वा राज्ञः पादेषु आलम्बन्ते स्म, ते त्राताः अभवन्
अलङ्कारवस्त्रादिदत्तं बहुधा बहुप्रशंसितम् ॥४०.११४॥
विष्णुपदा काफि
पारसनाथः अतीव भारी युद्धं कृतवान् ।
पारसनाथः घोरं युद्धं कृतवान्, दत्तसम्प्रदायं च दूरीकृत्य स्वस्य सम्प्रदायस्य बहुधा प्रचारं कृतवान्
बाहुशस्त्रैश्च विविधैः शत्रून् जघान
युद्धे सर्वे पारसनाथस्य योद्धा विजयी भूत्वा सर्वे जटाकुण्डलाः पराजिताः अभवन्
बाणप्रवेशेन बहुवस्त्रधारिणः योधाः पृथिव्यां पतिताः
ते शरीरे पक्षं सज्जीकृत्य परं लोकं प्रति उड्डीयन्ते इति सज्जीकृताः इति भासते स्म
परमप्रभावशालिनः कवचाः विदीर्णाः पतिताः च अभवन्
योधाः स्वगोत्रस्य कलङ्कचिह्नं पृथिव्यां त्यक्त्वा स्वर्गं प्रति गच्छन्ति इति भासते स्म।।४१।११५।।
विष्णुपदा सुहि
पारसनाथः महतीं युद्धं जित्वा ।
पारस्नाथः युद्धं जित्वा करण इव अर्जुन इव आविर्भूतः
नाना रक्तधारा प्रवहन्ति स्म तस्मिन् धारायां दानवाश्वगजः अपि प्रवहन्ति स्म
तस्य रक्तप्रवाहस्य पुरतः सप्त सागराः सर्वे लज्जाम् अनुभवन्ति स्म।
अङ्गेषु बाणैः आहताः संन्यासाः इतस्ततः पलायिताः
यथा पर्वताः उड्डीयन्ते, इन्द्रस्य वज्रभयं प्राप्य, स्वपक्षेषु संलग्नाः
समन्ततः रक्तप्रवाहः प्रवहति स्म क्षतयोद्धाः तत्र तत्र भ्रमन्ति स्म
दश दिक्षु पलायमानाः क्षत्रियानुशासनं निन्दन्ति स्म।।42।116।।
सोरथ विष्णुपदा
यावन्तः तपस्विनः जीविताः,
ये सन्निसि जीविताः, ते भयात् न प्रत्यागत्य वनं गतवन्तः
देशेषु, विदेशेषु, बाणेषु, बिहारेषु च तान् प्राप्य तान् गृहीत्वा मारितवन्तः।
नानादेशेभ्यः वनेभ्यः च उद्धृत्य हतान् आकाशे पातालेषु च अन्वेष्यमाणाः सर्वे नष्टाः
एवं संन्यासीनाशं कृत्वा श्रद्धां नष्टम् ।
एवं संन्यासान् हत्वा पारस्नाथः स्वस्य सम्प्रदायस्य प्रचारं कृत्वा स्वस्य पूजाविधिं विस्तारितवान्
ये तेषु गृहीताः तेषां कुण्डलानि मुण्डितवन्तः।
क्षतिग्रस्ताः ये गृहीताः, तेषां जटाकुण्डलानि मुण्डितानि दत्तानि च प्रभावं समाप्तं कृत्वा पारसनाथः स्वस्य यशः विस्तारितवान्।117।
बसन्त विष्णुपदा
एवं प्रकारेण खड्गेन होली क्रीडिता
कवचानि तबोर्स्थानं गृहीत्वा रक्तं च गुलालं जातम्।
बाणाः सिरिन्ज इव योद्धानां अङ्गेषु प्रयुक्ताः आसन्
रक्तप्रवाहेन सह योद्धानां सौन्दर्यं वर्धमानं यथा तेषां अङ्गेषु केसरं सिञ्चति स्म
रक्तसंतृप्तजटाकुण्डलानां महिमा अनिर्वचनीयः
महता प्रेम्णा तेषु गुलालः सिञ्चितः इति भासते स्म
शत्रवः शूलहताः विविधाः पतिताः ।
शत्रुः शत्रवः शत्रवः श्रान्ताः होलीक्रीडायाः अनन्तरं सुप्ताः इव इतस्ततः शयिताः आसन्।118।
विष्णुपदा पराज
सः दशवर्षसहस्राणि यावत् शासनं कृतवान् ।
एवं प्रकारेण पारसनाथः एकवर्षसहस्रं यावत् शासनं कृत्वा दत्तसम्प्रदायस्य समाप्तिम् अकरोत्, सः स्वस्य राजयोगस्य विस्तारं कृतवान्
ये (जटाधारी) निगूढाः आसन्, ते एव अवशिष्टाः आसन् ते एव अवशिष्टाः।
यः स्वयम्, दत्तस्य अनुयायी भूत्वा अप्रत्यभिज्ञां जीवति स्म