सर्वे हन्ति, २.
कति भग्नाः
ये प्रत्यागताः, ते हता, बहवः क्षतिग्रस्ताः, बहवः पलायिताः च।७६४।
बालकाः विजयं प्राप्तवन्तः, .
योद्धाः भीताः भवन्ति।
(बालाः) महता क्रोधेन
बालकाः विजयी अभवन्, योद्धा च भीताः, ते अत्यन्तं क्रुद्धाः सन्तः युद्धं कृतवन्तः।७६५।
उभौ भ्रातरौ (लवौ कुशौ च) २.
खड्गान् प्रकाशयतु, २.
ये महायोधाः |
उभौ भ्रातरौ खड्गविशेषज्ञौ, महता क्रुद्धौ, महायुद्धे निमग्नौ आस्ताम्।७६६।
(सः) धनुः आकृष्य
बाणान् विमोचयन्तु, २.
(युद्धे) संकल्पाः सन्ति
धनुः आकृष्य कवचं विसृज्य एतान् योद्धान् घोरयुद्धे लीनान् दृष्ट्वा बलसमूहाः पलायिताः।७६७।
(अनेकानि) अङ्गानि छिन्नानि, २.
(बहु) युद्धात् पलायन्ते।
ये युद्धे प्रवृत्ताः सन्ति
अङ्गानि छिन्नानि कृत्वा योद्धवः पलायिताः शेषाः युद्धे युद्धं कृतवन्तः।७६८।
(सर्वं) सेना पलायिता, .
चञ्चलः सन्
धैर्यात् लचमन सूर्मा
सेना भ्रान्ता पलायितवती, ततः लक्ष्मणः संयमेन पुनः तालमेलम् अकरोत्।७६९।
शत्रुणा धनुर्मध्ये बाणं आकृष्यते