श्री दसम् ग्रन्थः

पुटः - 280


ਹਣੇ ਕੇਤੇ ॥
हणे केते ॥

सर्वे हन्ति, २.

ਕਿਤੇ ਘਾਏ ॥
किते घाए ॥

कति भग्नाः

ਕਿਤੇ ਧਾਏ ॥੭੬੪॥
किते धाए ॥७६४॥

ये प्रत्यागताः, ते हता, बहवः क्षतिग्रस्ताः, बहवः पलायिताः च।७६४।

ਸਿਸੰ ਜੀਤੇ ॥
सिसं जीते ॥

बालकाः विजयं प्राप्तवन्तः, .

ਭਟੰ ਭੀਤੇ ॥
भटं भीते ॥

योद्धाः भीताः भवन्ति।

ਮਹਾ ਕ੍ਰੁਧੰ ॥
महा क्रुधं ॥

(बालाः) महता क्रोधेन

ਕੀਯੋ ਜੁਧੰ ॥੭੬੫॥
कीयो जुधं ॥७६५॥

बालकाः विजयी अभवन्, योद्धा च भीताः, ते अत्यन्तं क्रुद्धाः सन्तः युद्धं कृतवन्तः।७६५।

ਦੋਊ ਭ੍ਰਾਤਾ ॥
दोऊ भ्राता ॥

उभौ भ्रातरौ (लवौ कुशौ च) २.

ਖਗੰ ਖਯਾਤਾ ॥
खगं खयाता ॥

खड्गान् प्रकाशयतु, २.

ਮਹਾ ਜੋਧੰ ॥
महा जोधं ॥

ये महायोधाः |

ਮੰਡੇ ਕ੍ਰੋਧੰ ॥੭੬੬॥
मंडे क्रोधं ॥७६६॥

उभौ भ्रातरौ खड्गविशेषज्ञौ, महता क्रुद्धौ, महायुद्धे निमग्नौ आस्ताम्।७६६।

ਤਜੇ ਬਾਣੰ ॥
तजे बाणं ॥

(सः) धनुः आकृष्य

ਧਨੰ ਤਾਣੰ ॥
धनं ताणं ॥

बाणान् विमोचयन्तु, २.

ਮਚੇ ਬੀਰੰ ॥
मचे बीरं ॥

(युद्धे) संकल्पाः सन्ति

ਭਜੇ ਭੀਰੰ ॥੭੬੭॥
भजे भीरं ॥७६७॥

धनुः आकृष्य कवचं विसृज्य एतान् योद्धान् घोरयुद्धे लीनान् दृष्ट्वा बलसमूहाः पलायिताः।७६७।

ਕਟੇ ਅੰਗੰ ॥
कटे अंगं ॥

(अनेकानि) अङ्गानि छिन्नानि, २.

ਭਜੇ ਜੰਗੰ ॥
भजे जंगं ॥

(बहु) युद्धात् पलायन्ते।

ਰਣੰ ਰੁਝੇ ॥
रणं रुझे ॥

ये युद्धे प्रवृत्ताः सन्ति

ਨਰੰ ਜੁਝੇ ॥੭੬੮॥
नरं जुझे ॥७६८॥

अङ्गानि छिन्नानि कृत्वा योद्धवः पलायिताः शेषाः युद्धे युद्धं कृतवन्तः।७६८।

ਭਜੀ ਸੈਨੰ ॥
भजी सैनं ॥

(सर्वं) सेना पलायिता, .

ਬਿਨਾ ਚੈਨੰ ॥
बिना चैनं ॥

चञ्चलः सन्

ਲਛਨ ਬੀਰੰ ॥
लछन बीरं ॥

धैर्यात् लचमन सूर्मा

ਫਿਰਯੋ ਧੀਰੰ ॥੭੬੯॥
फिरयो धीरं ॥७६९॥

सेना भ्रान्ता पलायितवती, ततः लक्ष्मणः संयमेन पुनः तालमेलम् अकरोत्।७६९।

ਇਕੈ ਬਾਣੰ ॥
इकै बाणं ॥

शत्रुणा धनुर्मध्ये बाणं आकृष्यते