एकरूपेश्वराय नमस्कारः, एकरूपेश्वराय नमस्कारः। १२.१०२ इति ।
तस्य महिमा अवाच्यः, आदौ एव तस्य उत्कृष्टता वर्णयितुं न शक्यते।
असंरेखितः, अप्रशंसनीयः च आरम्भादेव अव्यक्तः अप्रतिष्ठितः च।
सः विविधवेषेषु भोक्ता, आरम्भादेव अजेयः, अप्रहार्यः सत्ता च अस्ति।
एकरूपेश्वराय नमस्कार एकरूपेश्वराय नमस्कारः ॥१३.१०३॥
अप्रेमहीनः गृहहीनः शोकरहितः सम्बन्धहीनः।
योण्डे स पवित्रोऽमलः स्वतन्त्रः।
जातिरहितः रेखाहीनः मित्ररहितः सल्लाहकारः।
एकं भगवते वेष्टन-वृते नमस्कारः एकेश्वरं वेष्टन-वृत-वृते नमस्कारः। १४.१०४ इति ।