श्री दसम् ग्रन्थः

पुटः - 25


ਨਮੋ ਏਕ ਰੂਪੇ ਨਮੋ ਏਕ ਰੂਪੇ ॥੧੨॥੧੦੨॥
नमो एक रूपे नमो एक रूपे ॥१२॥१०२॥

एकरूपेश्वराय नमस्कारः, एकरूपेश्वराय नमस्कारः। १२.१०२ इति ।

ਨਿਰੁਕਤੰ ਪ੍ਰਭਾ ਆਦਿ ਅਨੁਕਤੰ ਪ੍ਰਤਾਪੇ ॥
निरुकतं प्रभा आदि अनुकतं प्रतापे ॥

तस्य महिमा अवाच्यः, आदौ एव तस्य उत्कृष्टता वर्णयितुं न शक्यते।

ਅਜੁਗਤੰ ਅਛੈ ਆਦਿ ਅਵਿਕਤੰ ਅਥਾਪੇ ॥
अजुगतं अछै आदि अविकतं अथापे ॥

असंरेखितः, अप्रशंसनीयः च आरम्भादेव अव्यक्तः अप्रतिष्ठितः च।

ਬਿਭੁਗਤੰ ਅਛੈ ਆਦਿ ਅਛੈ ਸਰੂਪੇ ॥
बिभुगतं अछै आदि अछै सरूपे ॥

सः विविधवेषेषु भोक्ता, आरम्भादेव अजेयः, अप्रहार्यः सत्ता च अस्ति।

ਨਮੋ ਏਕ ਰੂਪੇ ਨਮੋ ਏਕ ਰੂਪੇ ॥੧੩॥੧੦੩॥
नमो एक रूपे नमो एक रूपे ॥१३॥१०३॥

एकरूपेश्वराय नमस्कार एकरूपेश्वराय नमस्कारः ॥१३.१०३॥

ਨ ਨੇਹੰ ਨ ਗੇਹੰ ਨ ਸੋਕੰ ਨ ਸਾਕੰ ॥
न नेहं न गेहं न सोकं न साकं ॥

अप्रेमहीनः गृहहीनः शोकरहितः सम्बन्धहीनः।

ਪਰੇਅੰ ਪਵਿਤ੍ਰੰ ਪੁਨੀਤੰ ਅਤਾਕੰ ॥
परेअं पवित्रं पुनीतं अताकं ॥

योण्डे स पवित्रोऽमलः स्वतन्त्रः।

ਨ ਜਾਤੰ ਨ ਪਾਤੰ ਨ ਮਿਤ੍ਰੰ ਨ ਮੰਤ੍ਰੇ ॥
न जातं न पातं न मित्रं न मंत्रे ॥

जातिरहितः रेखाहीनः मित्ररहितः सल्लाहकारः।

ਨਮੋ ਏਕ ਤੰਤ੍ਰੇ ਨਮੋ ਏਕ ਤੰਤ੍ਰੇ ॥੧੪॥੧੦੪॥
नमो एक तंत्रे नमो एक तंत्रे ॥१४॥१०४॥

एकं भगवते वेष्टन-वृते नमस्कारः एकेश्वरं वेष्टन-वृत-वृते नमस्कारः। १४.१०४ इति ।