श्री दसम् ग्रन्थः

पुटः - 1054


ਬੇਰੀ ਏਕ ਬੈਠਿ ਸੁਖ ਕੀਜੈ ॥
बेरी एक बैठि सुख कीजै ॥

नौकायां (भवतः अहं च) उपविश्य सुखस्य उत्सवं कुर्मः

ਦੂਜੀ ਨਾਵ ਬੇਸਵਨ ਦੀਜੈ ॥੧੨॥
दूजी नाव बेसवन दीजै ॥१२॥

द्वितीयं च नौकां वेश्याभ्यः ददातु। १२.

ਹਮ ਤੁਮ ਬੈਠਿ ਨਾਵ ਸੁਖ ਕੈਹੈ ॥
हम तुम बैठि नाव सुख कैहै ॥

अहं च (एक) नौकायां उपविश्य सुखं प्राप्नुमः

ਇਨ ਬੇਸ੍ਵਨ ਤੇ ਗੀਤਿ ਗਵੈਹੈ ॥
इन बेस्वन ते गीति गवैहै ॥

एतेभ्यः वेश्याभ्यः च गीतानि गायन्तु।

ਜੋ ਸੁੰਦਰਿ ਇਨ ਤੇ ਲਖਿ ਲਿਜਿਯਹੁ ॥
जो सुंदरि इन ते लखि लिजियहु ॥

यद् (भवन्तः) तेषु सुन्दरं लभन्ते,

ਤਾ ਸੌ ਭੋਗ ਰਾਵ ਤੁਮ ਕਿਜਿਯਹੁ ॥੧੩॥
ता सौ भोग राव तुम किजियहु ॥१३॥

हे रौ जी तेन सह ! त्वया रमणीया । १३.

ਸੋ ਸੁਨਿ ਰਾਵ ਅਨੰਦਿਤ ਭਯੋ ॥
सो सुनि राव अनंदित भयो ॥

इति श्रुत्वा राजा हर्षितः अभवत्

ਤ੍ਰਿਯਨ ਸਹਿਤ ਬੇਸ੍ਵਨ ਲੈ ਗਯੋ ॥
त्रियन सहित बेस्वन लै गयो ॥

वेश्याश्च तत्र राज्ञीभिः सह नीतवान्

ਆਮੂੰ ਜਹਾ ਬਹਿਤ ਨਦ ਭਾਰੋ ॥
आमूं जहा बहित नद भारो ॥

यत्र अमु नाम महती नदी प्रवहति स्म

ਜਨੁ ਬਿਧਿ ਅਸਟਮ ਸਿੰਧੁ ਸਵਾਰੋ ॥੧੪॥
जनु बिधि असटम सिंधु सवारो ॥१४॥

(यत् एवम् इव भासते) विधादतः अष्टमं सागरं सृष्टवान् इव। १४.

ਨੀਕੀ ਨਾਵ ਰਾਨਿਯਨ ਲਈ ॥
नीकी नाव रानियन लई ॥

राज्ञी स्वयं उत्तमं नौकाम् आचरति स्म

ਬੇਰੀ ਬੁਰੀ ਬੇਸ੍ਵਨ ਦਈ ॥
बेरी बुरी बेस्वन दई ॥

दोषयुक्तां नौकां च वेश्याभ्यां दत्तवान्।

ਅਪਨੇ ਰਾਵ ਤੀਰ ਬੈਠਾਰਿਯੋ ॥
अपने राव तीर बैठारियो ॥

राजानं पार्श्वे उपविष्टवान्।

ਮੂਰਖ ਭੇਦ ਨ ਕਛੂ ਬਿਚਾਰਿਯੋ ॥੧੫॥
मूरख भेद न कछू बिचारियो ॥१५॥

(सः) मूर्खः एतत् रहस्यं अवगन्तुं न शक्तवान्। १५.

ਤਬ ਰਾਨੀ ਤਿਨ ਅਤਿ ਧਨੁ ਦੀਨੋ ॥
तब रानी तिन अति धनु दीनो ॥

ततः राज्ञी नाविकानां ('बेरियार') बहु धनं दत्तवती ।

ਬੇਰਿਯਾਰ ਅਪਨੇ ਬਸਿ ਕੀਨੋ ॥
बेरियार अपने बसि कीनो ॥

(ते) नाविकानां उपनिवेशं कृतवन्तः

ਜਹਾ ਬਹਤ ਆਮੂੰ ਨਦ ਭਾਰੋ ॥
जहा बहत आमूं नद भारो ॥

(उवाच च) यत्र अस्माकं (वेगेन) प्रवाहिता नदी अस्ति,

ਬੇਸ੍ਵਨ ਤਹੀ ਬੋਰਿ ਤੁਮ ਡਾਰੋ ॥੧੬॥
बेस्वन तही बोरि तुम डारो ॥१६॥

तत्र वेश्यान् मज्जयतु। 16.

ਅਰਧ ਨਦੀ ਨਵਕਾ ਜਬ ਗਈ ॥
अरध नदी नवका जब गई ॥

यदा नौका नदी मध्यं प्राप्तवती

ਤਬ ਹੀ ਫੋਰਿ ਮਲਾਹਨ ਦਈ ॥
तब ही फोरि मलाहन दई ॥

अतः नाविकाः तत् भग्नवन्तः।

ਸਭ ਬੇਸ੍ਵਾ ਡੂਬਨ ਤਬ ਲਾਗੀ ॥
सभ बेस्वा डूबन तब लागी ॥

तदा सर्वे वेश्या मज्जितुं आरब्धाः

ਭਰੂਵਨਿ ਦਸੋ ਦਿਸਨ ਕਹ ਭਾਗੀ ॥੧੭॥
भरूवनि दसो दिसन कह भागी ॥१७॥

अतः दासी ('भारवणी' भरुई पत्नी) दश दिशि धावितुं आरब्धा (अर्थात् तत्र तत्र धावितुं आरब्धा)।17.

ਬੇਸ੍ਵਾ ਸਕਲ ਗੁਚਕਿਯਨ ਖਾਹੀ ॥
बेस्वा सकल गुचकियन खाही ॥

सर्वे वेश्याः बकं खादितुम् आरब्धवन्तः।

ਠੌਰ ਨ ਰਹੀ ਭਾਜਿ ਜਿਤ ਜਾਹੀ ॥
ठौर न रही भाजि जित जाही ॥

(समीपे) पलायनस्थानं नासीत्।

ਹਾਇ ਹਾਇ ਰਾਨੀ ਤਬ ਕਰਈ ॥
हाइ हाइ रानी तब करई ॥

तदा राज्ञी 'हाय हि' इति वक्तुं प्रवृत्ता (तथा च) ।

ਇਨ ਮੂਏ ਰਾਜਾ ਇਹ ਮਰਈ ॥੧੮॥
इन मूए राजा इह मरई ॥१८॥

अयं राजा अपि तेषां कारणात् म्रियते। १८.

ਰਾਵ ਸੁਨਤ ਇਨ ਕਹੈ ਨਿਕਾਰਹੁ ॥
राव सुनत इन कहै निकारहु ॥

राजानं वदन् तान् तारयतु

ਸਖਿਯਨ ਕਹਿਯੋ ਬੋਰ ਗਹਿ ਡਾਰਹੁ ॥
सखियन कहियो बोर गहि डारहु ॥

मित्राणि च तान् मज्जयितुं वदति।

ਅਮਿਤ ਮ੍ਰਿਦੰਗ ਬਹਤ ਕਹੂੰ ਜਾਹੀ ॥
अमित म्रिदंग बहत कहूं जाही ॥

कुत्रचित् असंख्याः ढोलकवादकाः वादयन्ति स्म

ਬੇਸ੍ਵਾ ਕਹੀ ਗੁਚਕਿਯਨ ਖਾਹੀ ॥੧੯॥
बेस्वा कही गुचकियन खाही ॥१९॥

कुत्रचित् च वेश्याः बकं खादन्ति स्म। १९.

ਮੁਰਲੀ ਮੁਰਜ ਤੰਬੂਰਾ ਬਹੈ ॥
मुरली मुरज तंबूरा बहै ॥

मुरलीः, मुर्जः, डफरीः च प्रवहन्ति स्म ।

ਭਰੂਆ ਬਹੇ ਜਾਤਿ ਨਹਿ ਕਹੇ ॥
भरूआ बहे जाति नहि कहे ॥

(बहवः) भाडेकाः परिभ्रमन्ति स्म, (यस्य) वर्णनं कर्तुं न शक्यते।

ਭਰੂਅਨਿ ਕਹੂੰ ਪੁਕਾਰਤ ਜਾਹੀ ॥
भरूअनि कहूं पुकारत जाही ॥

कुत्रचित् भृत्यपत्न्यः आह्वयन्ति स्म

ਬੇਸ੍ਵਨ ਰਹੀ ਕਛੂ ਸੁਧਿ ਨਾਹੀ ॥੨੦॥
बेस्वन रही कछू सुधि नाही ॥२०॥

वेश्याणां च शुद्धिः नासीत्। २०.

ਡੂਬਿ ਡੂਬਿ ਭਰੂਆ ਕਹੂੰ ਮਰੇ ॥
डूबि डूबि भरूआ कहूं मरे ॥

कुत्रचित् लुटेरा मग्नाः मृताः च आसन् ।

ਭਰੂਅਨਿ ਉਦਰ ਨੀਰ ਸੋ ਭਰੇ ॥
भरूअनि उदर नीर सो भरे ॥

भृत्यपत्नीनां उदरं क्वचित् जलेन पूरितम् ।

ਬੇਸ੍ਵਾ ਏਕ ਜਿਯਤ ਨਹਿ ਬਾਚੀ ॥
बेस्वा एक जियत नहि बाची ॥

एकमपि वेश्या जीवितं न अवशिष्टम् ।

ਐਸੀ ਮਾਰ ਕਿਰੀਚਕ ਮਾਚੀ ॥੨੧॥
ऐसी मार किरीचक माची ॥२१॥

तादृशः प्रहारः (यथा भीमसेनः) क्रिचकं (तस्य) कृतवान्। २१.

ਗੁਚਕਿ ਖਾਤ ਬੇਸ੍ਵਾ ਜੇ ਗਈ ॥
गुचकि खात बेस्वा जे गई ॥

यदि वेश्या बकं खादति (रक्षितम्)।

ਟੰਗਰਨਿ ਪਕਰਿ ਬੋਰਿ ਸੋਊ ਦਈ ॥
टंगरनि पकरि बोरि सोऊ दई ॥

अतः सः लम्बितः मग्नः च अभवत् ।

ਹਾਇ ਹਾਇ ਨ੍ਰਿਪ ਠਾਢ ਪੁਕਾਰੈ ॥
हाइ हाइ न्रिप ठाढ पुकारै ॥

राजा उत्थाय 'है-है' इति जपं प्रारभत ।

ਕੋ ਪਹੁਚੈ ਤਿਨ ਖੈਂਚਿ ਨਿਕਾਰੈ ॥੨੨॥
को पहुचै तिन खैंचि निकारै ॥२२॥

(तथा च उक्तवान्) कश्चित् तत्र प्राप्य कर्षेत् (तान्) बहिः। २२.

ਜੋ ਬੇਸ੍ਵਾ ਕਾਢਨ ਕਹ ਗਯੋ ॥
जो बेस्वा काढन कह गयो ॥

यः कश्चित् वेश्यान् बहिः आनेतुम् अगच्छत्।

ਡੂਬਤ ਵਹੂ ਨਦੀ ਮਹਿ ਭਯੋ ॥
डूबत वहू नदी महि भयो ॥

सः अपि नदीयां मग्नः अभवत् ।

ਧਾਰ ਧਾਰ ਭਰੁਅਨਿ ਇਕ ਕਰਹੀ ॥
धार धार भरुअनि इक करही ॥

भृत्यपत्न्यः (नद्यः) धारेण अपहृताः

ਡੂਬਿ ਡੂਬਿ ਸਰਿਤਾ ਮੋ ਮਰਹੀ ॥੨੩॥
डूबि डूबि सरिता मो मरही ॥२३॥

नदीयां च मग्नः मृतः च। 23.

ਕੂਕਿ ਕੂਕਿ ਬੇਸ੍ਵਾ ਸਭ ਹਾਰੀ ॥
कूकि कूकि बेस्वा सभ हारी ॥

सर्वे वेश्याः क्रन्दन्ति नष्टाः च

ਕਿਨਹੀ ਪੁਰਖ ਨ ਐਂਚਿ ਨਿਕਾਰੀ ॥
किनही पुरख न ऐंचि निकारी ॥

(किन्तु) न कश्चित् पुरुषः तान् कर्षति स्म।