स च राज्ञः समीपं गत्वा अवदत्। ६.
द्वयम् : १.
सः (राजकुमारः) दृढः अभ्यासकः नासीत् यः प्रबलं (अभ्यासकर्ता इव औषधानि) सहितुं शक्नोति स्म ।
सा महिला अवदत् यत् एषा सोफी अस्ति, अतः सा क्षणमात्रेण स्वप्राणान् त्यक्तवती।7.
चतुर्विंशतिः : १.
(फ्रेबन्) सा महिला मनसि बहु पीडां अनुभवति स्म
पतित्वा उत्थाय च पतिं प्राह |
थर्थरः कम्पमानः आसीत्, (किमपि) न उच्यते स्म।
अत एव शुकः वचनं पठति स्म। ८.
(सः राजानम् अवदत्) हे राजन् ! यदि भवन्तः अनुमन्यन्ते तर्हि एकं वस्तु (चिह्नस्य) शृणोमि।
यतः अहं राज्यस्य विनाशात् अतीव भीतः अस्मि।
भन छटा तव पुत्रं विषं कृतवान्, .
अतः अहम् अत्र धावन् आगतः। ९.
मम नाम तस्मै मा वदतु
पुत्रं च रक्षतु।
भन छटा यदि शृणोति (तर्हि) .
मया सह मनसः प्रेम समाप्तः भविष्यति। १०.
(राज्ञ्याः) वचनं श्रुत्वा राजा जगाम |
मृतं च पुत्रं भूमौ शयानं दृष्टवान्।
(सः) अतीव दुःखितः सन् रोदितुम् आरब्धवान्
पगडीं च उद्धृत्य भूमौ ताडयितुं आरब्धवान्। ११.
द्वयम् : १.
सः न शूरः, न च व्यावहारिकः यत् सः जीविष्यति स्म।
भोजनमात्रेण सोफी मृतः, (अमलस्य) इच्छां पचितुं न शक्तवान्। १२.
अथ राजा राज्ञी केशान् गृहीतवान् |
सत्यानृतं च किमपि न अवगत्य जम्पुरीं प्रेषितवान् (तम्)। १३.
निद्रया पुत्रं हत्वा राज्ञः प्रेम्णः अभवत् ।
ब्रह्मविष्णुनापि नारीचरितं अपारं न अवगन्तुं शक्नुवन् । १४.
रानी उवाच।
हे इन्द्र देव इव भर्ता ! शृणु राज्यस्य विनाशात् भीता आसीत् ।
किं जातम् कः (पुत्रः) सोनकान्, किन्तु तव पुत्रः आसीत्। १५.
चतुर्विंशतिः : १.
इति श्रुत्वा राजा
अतः सः सत्वन्ति इति स्वीकृतः ।
तं अधिकं प्रेम्णा
अन्याः च सर्वाः स्त्रियः विस्मृतवान्। 16.
अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूप साम्बदस्य २४३तमस्य पात्रस्य समापनम्, सर्वं शुभम्। २४३.४५३५ इति । गच्छति
चतुर्विंशतिः : १.
पदमसिंहः सुमतयुक्तः राजा आसीत्
यः दुष्टानां विनाशकः, दुःखहरणः (जनानाम्) अतीव दारुणः च आसीत्।
बिक्रम कुरी तस्य पत्नी आसीत् ।
शिल्पिरूपस्य स्वर्णकारस्य सच्चिदानन्दः इव । १.
तस्य सुम्भाकरणं नाम सुबलो पुत्रः आसीत्
येन अनेकाः शत्रून् पराजिताः आसन्।
सर्वे जनाः तं अनुपं रूपम् इति आह्वयन्ति स्म ।
तं दृष्ट्वा स्त्रियः श्रान्ताः भवन्ति स्म । २.
यत्र यत्र गतः तत्र तत्र वसन्तमिव आसीत्
ततः च मरुभूमिः स्यात्।