श्री दसम् ग्रन्थः

पुटः - 1148


ਆਪੁ ਨ੍ਰਿਪਤਿ ਸੌ ਜਾਇ ਉਚਾਰਿਯੋ ॥੬॥
आपु न्रिपति सौ जाइ उचारियो ॥६॥

स च राज्ञः समीपं गत्वा अवदत्। ६.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਗਾੜੋ ਅਮਲੀ ਨ ਹੁਤੋ ਗਾੜ ਰਹੈ ਹਠਵਾਨ ॥
गाड़ो अमली न हुतो गाड़ रहै हठवान ॥

सः (राजकुमारः) दृढः अभ्यासकः नासीत् यः प्रबलं (अभ्यासकर्ता इव औषधानि) सहितुं शक्नोति स्म ।

ਸੋਫੀ ਥੋ ਤ੍ਰਿਯ ਕਹਤ ਲੌ ਪਲ ਮੈ ਤਜੈ ਪਰਾਨ ॥੭॥
सोफी थो त्रिय कहत लौ पल मै तजै परान ॥७॥

सा महिला अवदत् यत् एषा सोफी अस्ति, अतः सा क्षणमात्रेण स्वप्राणान् त्यक्तवती।7.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਤ੍ਰਿਯ ਚਿਤ ਅਧਿਕ ਸੋਕ ਕਰਿ ਭਾਰੋ ॥
त्रिय चित अधिक सोक करि भारो ॥

(फ्रेबन्) सा महिला मनसि बहु पीडां अनुभवति स्म

ਉਠਤ ਗਿਰਤ ਪਤਿ ਭਏ ਉਚਾਰੋ ॥
उठत गिरत पति भए उचारो ॥

पतित्वा उत्थाय च पतिं प्राह |

ਥਰਥਰ ਕਰਤ ਕਹੈ ਨਹਿ ਆਵੈ ॥
थरथर करत कहै नहि आवै ॥

थर्थरः कम्पमानः आसीत्, (किमपि) न उच्यते स्म।

ਤਊ ਬਚਨ ਤੁਤਰਾਤ ਸੁਨਾਵੈ ॥੮॥
तऊ बचन तुतरात सुनावै ॥८॥

अत एव शुकः वचनं पठति स्म। ८.

ਕਹੋ ਤੁ ਨ੍ਰਿਪ ਇਕ ਬੈਨ ਸੁਨਾਊਾਂ ॥
कहो तु न्रिप इक बैन सुनाऊां ॥

(सः राजानम् अवदत्) हे राजन् ! यदि भवन्तः अनुमन्यन्ते तर्हि एकं वस्तु (चिह्नस्य) शृणोमि।

ਰਾਜ ਨਸਟ ਤੇ ਅਧਿਕ ਡਰਾਊਾਂ ॥
राज नसट ते अधिक डराऊां ॥

यतः अहं राज्यस्य विनाशात् अतीव भीतः अस्मि।

ਭਾਨ ਛਟਾ ਤਵ ਸੁਤ ਬਿਖਿ ਦ੍ਰਯਾਈ ॥
भान छटा तव सुत बिखि द्रयाई ॥

भन छटा तव पुत्रं विषं कृतवान्, .

ਤਾ ਤੇ ਮੈ ਧਾਵਤ ਹ੍ਯਾਂ ਆਈ ॥੯॥
ता ते मै धावत ह्यां आई ॥९॥

अतः अहम् अत्र धावन् आगतः। ९.

ਮੇਰੋ ਨਾਮੁ ਨ ਤਿਹ ਕਹਿ ਦੀਜੈ ॥
मेरो नामु न तिह कहि दीजै ॥

मम नाम तस्मै मा वदतु

ਨਿਜੁ ਸੁਤ ਕੀ ਰਛਾਊ ਕੀਜੈ ॥
निजु सुत की रछाऊ कीजै ॥

पुत्रं च रक्षतु।

ਜੌ ਸੁਨਿ ਭਾਨ ਛਟਾ ਇਹ ਜਾਵੈ ॥
जौ सुनि भान छटा इह जावै ॥

भन छटा यदि शृणोति (तर्हि) .

ਚਿਤ ਕੌ ਹਿਤ ਹਮ ਸੌ ਬਿਸਰਾਵੈ ॥੧੦॥
चित कौ हित हम सौ बिसरावै ॥१०॥

मया सह मनसः प्रेम समाप्तः भविष्यति। १०.

ਸੁਨਤ ਬਚਨ ਉਠਿ ਨ੍ਰਿਪਤਿ ਸਿਧਾਰਾ ॥
सुनत बचन उठि न्रिपति सिधारा ॥

(राज्ञ्याः) वचनं श्रुत्वा राजा जगाम |

ਮ੍ਰਿਤਕ ਪੂਤ ਛਿਤ ਪਰਿਯੋ ਨਿਹਾਰਾ ॥
म्रितक पूत छित परियो निहारा ॥

मृतं च पुत्रं भूमौ शयानं दृष्टवान्।

ਰੋਵੈ ਲਾਗ ਅਧਿਕ ਦੁਖ ਪਾਇਸਿ ॥
रोवै लाग अधिक दुख पाइसि ॥

(सः) अतीव दुःखितः सन् रोदितुम् आरब्धवान्

ਦੈ ਦੈ ਪਾਗ ਧਰਨਿ ਪਟਕਾਇਸਿ ॥੧੧॥
दै दै पाग धरनि पटकाइसि ॥११॥

पगडीं च उद्धृत्य भूमौ ताडयितुं आरब्धवान्। ११.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਸੂਰ ਨ ਥੋ ਕੈਫੀ ਨ ਥੋ ਜਿਯਤ ਰਹੈ ਐਠਾਇ ॥
सूर न थो कैफी न थो जियत रहै ऐठाइ ॥

सः न शूरः, न च व्यावहारिकः यत् सः जीविष्यति स्म।

ਭਖਤ ਸੂਮ ਸੋਫੀ ਮਰਿਯੋ ਬਿਖਹਿ ਨ ਸਕਿਯੋ ਪਚਾਇ ॥੧੨॥
भखत सूम सोफी मरियो बिखहि न सकियो पचाइ ॥१२॥

भोजनमात्रेण सोफी मृतः, (अमलस्य) इच्छां पचितुं न शक्तवान्। १२.

ਤਬ ਰਾਜਾ ਗਹਿ ਕੇਸ ਤੇ ਰਾਨੀ ਲਈ ਮੰਗਾਇ ॥
तब राजा गहि केस ते रानी लई मंगाइ ॥

अथ राजा राज्ञी केशान् गृहीतवान् |

ਸਾਚੁ ਝੂਠ ਸਮਝਿਯੋ ਨ ਕਛੁ ਜਮ ਪੁਰ ਦਈ ਪਠਾਇ ॥੧੩॥
साचु झूठ समझियो न कछु जम पुर दई पठाइ ॥१३॥

सत्यानृतं च किमपि न अवगत्य जम्पुरीं प्रेषितवान् (तम्)। १३.

ਸੁਤ ਮਾਰਿਯੋ ਸਵਤਿਹ ਸਹਿਤ ਨ੍ਰਿਪ ਸੌ ਕਿਯਾ ਪ੍ਯਾਰ ॥
सुत मारियो सवतिह सहित न्रिप सौ किया प्यार ॥

निद्रया पुत्रं हत्वा राज्ञः प्रेम्णः अभवत् ।

ਬ੍ਰਹਮ ਬਿਸਨ ਲਹਿ ਨ ਸਕੈ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰ ਅਪਾਰ ॥੧੪॥
ब्रहम बिसन लहि न सकै त्रिया चरित्र अपार ॥१४॥

ब्रह्मविष्णुनापि नारीचरितं अपारं न अवगन्तुं शक्नुवन् । १४.

ਰਾਨੀ ਬਾਚ ॥
रानी बाच ॥

रानी उवाच।

ਰਾਜ ਨਸਟ ਤੇ ਮੈ ਡਰੀ ਸੁਨੁ ਮੇਰੇ ਪੁਰਹੂਤ ॥
राज नसट ते मै डरी सुनु मेरे पुरहूत ॥

हे इन्द्र देव इव भर्ता ! शृणु राज्यस्य विनाशात् भीता आसीत् ।

ਕਹਾ ਭਯੋ ਜੌ ਸਵਤਿ ਕੋ ਤਊ ਤਿਹਾਰੋ ਪੂਤ ॥੧੫॥
कहा भयो जौ सवति को तऊ तिहारो पूत ॥१५॥

किं जातम् कः (पुत्रः) सोनकान्, किन्तु तव पुत्रः आसीत्। १५.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਜਬ ਇਹ ਭਾਤਿ ਰਾਵ ਸੁਨਿ ਪਾਵਾ ॥
जब इह भाति राव सुनि पावा ॥

इति श्रुत्वा राजा

ਤਾ ਕੌ ਸਤਿਵੰਤੀ ਠਹਿਰਾਵਾ ॥
ता कौ सतिवंती ठहिरावा ॥

अतः सः सत्वन्ति इति स्वीकृतः ।

ਤਾ ਸੌ ਅਧਿਕ ਪ੍ਰੀਤਿ ਉਪਜਾਇਸਿ ॥
ता सौ अधिक प्रीति उपजाइसि ॥

तं अधिकं प्रेम्णा

ਔਰ ਤ੍ਰਿਯਹਿ ਸਭ ਕੌ ਬਿਸਰਾਇਸਿ ॥੧੬॥
और त्रियहि सभ कौ बिसराइसि ॥१६॥

अन्याः च सर्वाः स्त्रियः विस्मृतवान्। 16.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਦੋਇ ਸੌ ਤੇਤਾਲੀਸ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੨੪੩॥੪੫੩੫॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे दोइ सौ तेतालीस चरित्र समापतम सतु सुभम सतु ॥२४३॥४५३५॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूप साम्बदस्य २४३तमस्य पात्रस्य समापनम्, सर्वं शुभम्। २४३.४५३५ इति । गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਪਦਮ ਸਿੰਘ ਰਾਜਾ ਇਕ ਸੁਭ ਮਤਿ ॥
पदम सिंघ राजा इक सुभ मति ॥

पदमसिंहः सुमतयुक्तः राजा आसीत्

ਦੁਰਨਜਾਤ ਦੁਖ ਹਰਨ ਬਿਕਟ ਅਤਿ ॥
दुरनजात दुख हरन बिकट अति ॥

यः दुष्टानां विनाशकः, दुःखहरणः (जनानाम्) अतीव दारुणः च आसीत्।

ਬਿਕ੍ਰਮ ਕੁਅਰਿ ਤਵਨ ਕੀ ਨਾਰੀ ॥
बिक्रम कुअरि तवन की नारी ॥

बिक्रम कुरी तस्य पत्नी आसीत् ।

ਬਿਧਿ ਸੁਨਾਰ ਸਾਚੇ ਜਨੁ ਢਾਰੀ ॥੧॥
बिधि सुनार साचे जनु ढारी ॥१॥

शिल्पिरूपस्य स्वर्णकारस्य सच्चिदानन्दः इव । १.

ਸੁੰਭ ਕਰਨ ਤਾ ਕੌ ਸੁਤ ਅਤਿ ਬਲ ॥
सुंभ करन ता कौ सुत अति बल ॥

तस्य सुम्भाकरणं नाम सुबलो पुत्रः आसीत्

ਅਰਿ ਅਨੇਕ ਜੀਤੇ ਜਿਹ ਦਲਿ ਮਲਿ ॥
अरि अनेक जीते जिह दलि मलि ॥

येन अनेकाः शत्रून् पराजिताः आसन्।

ਅਪ੍ਰਮਾਨ ਤਿਹ ਰੂਪ ਕਹਤ ਜਗ ॥
अप्रमान तिह रूप कहत जग ॥

सर्वे जनाः तं अनुपं रूपम् इति आह्वयन्ति स्म ।

ਨਿਰਖਿ ਨਾਰਿ ਹ੍ਵੈ ਰਹਤ ਥਕਿਤ ਮਗ ॥੨॥
निरखि नारि ह्वै रहत थकित मग ॥२॥

तं दृष्ट्वा स्त्रियः श्रान्ताः भवन्ति स्म । २.

ਜਾਤ ਜਿਤੈ ਰਿਤੁ ਪਤਿ ਜਿਮਿ ਭਯੋ ॥
जात जितै रितु पति जिमि भयो ॥

यत्र यत्र गतः तत्र तत्र वसन्तमिव आसीत्

ਹ੍ਵੈ ਉਜਾਰਿ ਪਾਛੇ ਬਨ ਗਯੋ ॥
ह्वै उजारि पाछे बन गयो ॥

ततः च मरुभूमिः स्यात्।