(उवाच च ब्राह्मण !) मा मनसि एकमपि चिन्ता भव,
यदा ब्राह्मणः कालस्य (मृत्युः) मध्यस्थतां कृतवान् तदा सः तस्य पुरतः आगत्य अवदत् यत् “मा मनसि चिन्ता कुरु, अहं तव कृते बहूनि शत्रून् हनिष्यामि” इति १७७.
ततः (ऋणिनः) ललाटात् शब्दः (श्रुतः)।
कल्कि अवतारं च प्रादुर्भूतम्।
(तस्य) हस्ते खड्गसमं ऊर्ध्वं शूलम् आसीत्।
तदा मन्दिरस्य तहखानात् घोरः शब्दः श्रूयते स्म, कल्की अवतारः च प्रकटितः, सः तालवृक्षवत् दीर्घः, सः कटिं क्विवरेण अलङ्कृतवान्, सः सुन्दरं अश्वं च आरुह्य आसीत्।१७८।
सिरखण्डी स्तन्जा
सुन्दरवर्णाः घण्टाः घण्टाः च प्रतिध्वनिताः,
उच्चैः शब्दः अभवत्, वीराः गुल्फयोः परितः लघुघण्टाः बद्ध्वा नृत्यं कर्तुं आरब्धवन्तः
गदाशूलशूलशूलध्वजाः लहरितुं प्रवृत्ताः ।
गदाः शूलाः स्फुराः शूलाः च सावनस्य कृष्णमेघ इव डुलन्ति स्म।179।
कृष्णसर्पसदृशजालानि शरीरे धारयन्ति ।
सेना (कल्किना सह) सुन्दराणि वस्त्राणि धारितवती आसीत्, सा च त्रिशतहस्तदीर्घप्रमाणस्य कल्किः स्वस्य द्विधातुं खड्गं बहिः आकृष्य
अश्वः (इञ्ज) सिंहः प्लवति इव चलति।
अश्वाः चिता इव उद्भूताः परिभ्रमितुं प्रवृत्ताः।१८०।
सुन्दरं प्रहरं च सेनायाः अग्रपङ्क्तिः ('अनीयः') (सहितम्)।
तुरङ्गाः ध्वनिताः, सेनाः परस्परं सम्मुखीकृतवन्तः, योद्धाः सेनाभिः अग्रे गच्छन्ति स्म
सुन्दराः प्लवमानाः योद्धाः उत्थिताः प्लवन्ति च।
उत्प्लुत्य परिभ्रमन्ति च खड्गाः झटकाभिः प्रहृताः।१८१।
सामङ्का स्तन्जा
तं दृष्ट्वा सर्वे सद्यः पलायिताः।
(यथा) उच्यते, .
तथैव ते अलङ्कृताः भवन्ति
तं दृष्ट्वा सर्वे पलायिताः सर्वे द्रष्टुमिच्छन्ति स्म।१८२।
(सः) भव्यतया अलङ्कृतः अस्ति
दृष्ट्वा (यम्) सूर्योऽपि लज्जते।
तस्य माहात्म्यं एवं विराजते
तस्य प्रबलरूपं दृष्ट्वा सूर्यः लज्जां अनुभवति तेजः च प्रबलं ज्योतिं उपहासयति।183।
हठिनो योद्धा एवं क्रोधेन तप्ताः भवन्ति,
भट्ट्याः कड़ाही इव।
तीक्ष्णजिह्वा सङ्घः क्रन्दति, .
क्रुद्धाः निरन्तराः योद्धा भट्टी इव प्रज्वलिताः, सूर्यं अपि विडम्बयति शक्तिशालिनः योद्धानां समूहः।१८४।
क्रोधं उत्कर्षयित्वा बलवन्तः गताः
राज्यं वा नष्टम्।
हस्ते शस्त्राणि धारयन्
राज्ञः सैनिकाः क्रुद्धाः प्रगताः बाहुशस्त्राणि च हस्तेषु धारयन्ति स्म।१८५।
TOMAR STANZA इति
कवच-शस्त्र-नृत्येन
मनसि च क्रोधस्य तीव्रता वर्धनेन ।
तुर्केस्तानस्य उत्तमस्य अश्वस्य उपरि आरुह्य
युद्धविचारेन ओतप्रोताः क्रुद्धाः अश्वारुहाः योद्धाः बाहूशस्त्राणि च डुलन्ति।१८६।
क्रोधेन दन्तं संकुचयन्
स्वस्य वचनं च वदन्
धैर्यवान् योद्धाः आव्हानं कुर्वन्ति
क्रोधे दन्तं पिष्ट्वा स्वयमेव जल्पन्तः अहङ्कारपूर्णाः एते योद्धाः बाणान् विसृजन्ति।१८७।
कल्कि अवतारः क्रुद्धः अभवत्
जानुपर्यन्तं परशुं च हस्तेषु धारयन् (दीर्घबाहुभिः)।
परस्परं ताडयन्ति