श्री दसम् ग्रन्थः

पुटः - 569


ਨਹੀ ਕਰੋ ਚਿੰਤ ਚਿਤ ਮਾਝਿ ਏਕ ॥
नही करो चिंत चित माझि एक ॥

(उवाच च ब्राह्मण !) मा मनसि एकमपि चिन्ता भव,

ਤਵ ਹੇਤੁ ਸਤ੍ਰੁ ਹਨਿ ਹੈ ਅਨੇਕ ॥੧੭੭॥
तव हेतु सत्रु हनि है अनेक ॥१७७॥

यदा ब्राह्मणः कालस्य (मृत्युः) मध्यस्थतां कृतवान् तदा सः तस्य पुरतः आगत्य अवदत् यत् “मा मनसि चिन्ता कुरु, अहं तव कृते बहूनि शत्रून् हनिष्यामि” इति १७७.

ਤਬ ਪਰੀ ਸੂੰਕ ਭੋਹਰ ਮਝਾਰ ॥
तब परी सूंक भोहर मझार ॥

ततः (ऋणिनः) ललाटात् शब्दः (श्रुतः)।

ਉਪਜਿਓ ਆਨਿ ਕਲਕੀ ਵਤਾਰ ॥
उपजिओ आनि कलकी वतार ॥

कल्कि अवतारं च प्रादुर्भूतम्।

ਤਾੜ ਪ੍ਰਮਾਨੁ ਕਰਿ ਅਸਿ ਉਤੰਗ ॥
ताड़ प्रमानु करि असि उतंग ॥

(तस्य) हस्ते खड्गसमं ऊर्ध्वं शूलम् आसीत्।

ਤੁਰਕਛ ਸੁਵਛ ਤਾਜੀ ਸੁਰੰਗ ॥੧੭੮॥
तुरकछ सुवछ ताजी सुरंग ॥१७८॥

तदा मन्दिरस्य तहखानात् घोरः शब्दः श्रूयते स्म, कल्की अवतारः च प्रकटितः, सः तालवृक्षवत् दीर्घः, सः कटिं क्विवरेण अलङ्कृतवान्, सः सुन्दरं अश्वं च आरुह्य आसीत्।१७८।

ਸਿਰਖੰਡੀ ਛੰਦ ॥
सिरखंडी छंद ॥

सिरखण्डी स्तन्जा

ਵਜੇ ਨਾਦ ਸੁਰੰਗੀ ਧਗਾ ਘੋਰੀਆ ॥
वजे नाद सुरंगी धगा घोरीआ ॥

सुन्दरवर्णाः घण्टाः घण्टाः च प्रतिध्वनिताः,

ਨਚੇ ਜਾਣ ਫਿਰੰਗੀ ਵਜੇ ਘੁੰਘਰੂ ॥
नचे जाण फिरंगी वजे घुंघरू ॥

उच्चैः शब्दः अभवत्, वीराः गुल्फयोः परितः लघुघण्टाः बद्ध्वा नृत्यं कर्तुं आरब्धवन्तः

ਗਦਾ ਤ੍ਰਿਸੂਲ ਨਿਖੰਗੀ ਝੂਲਨ ਬੈਰਖਾ ॥
गदा त्रिसूल निखंगी झूलन बैरखा ॥

गदाशूलशूलशूलध्वजाः लहरितुं प्रवृत्ताः ।

ਸਾਵਨ ਜਾਣ ਉਮੰਗੀ ਘਟਾ ਡਰਾਵਣੀ ॥੧੭੯॥
सावन जाण उमंगी घटा डरावणी ॥१७९॥

गदाः शूलाः स्फुराः शूलाः च सावनस्य कृष्णमेघ इव डुलन्ति स्म।179।

ਬਾਣੇ ਅੰਗ ਭੁਜੰਗੀ ਸਾਵਲ ਸੋਹਣੇ ॥
बाणे अंग भुजंगी सावल सोहणे ॥

कृष्णसर्पसदृशजालानि शरीरे धारयन्ति ।

ਤ੍ਰੈ ਸੈ ਹਥ ਉਤੰਗੀ ਖੰਡਾ ਧੂਹਿਆ ॥
त्रै सै हथ उतंगी खंडा धूहिआ ॥

सेना (कल्किना सह) सुन्दराणि वस्त्राणि धारितवती आसीत्, सा च त्रिशतहस्तदीर्घप्रमाणस्य कल्किः स्वस्य द्विधातुं खड्गं बहिः आकृष्य

ਤਾਜੀ ਭਉਰ ਪਿਲੰਗੀ ਛਾਲਾ ਪਾਈਆ ॥
ताजी भउर पिलंगी छाला पाईआ ॥

अश्वः (इञ्ज) सिंहः प्लवति इव चलति।

ਭੰਗੀ ਜਾਣ ਭਿੜੰਗੀ ਨਚੇ ਦਾਇਰੀ ॥੧੮੦॥
भंगी जाण भिड़ंगी नचे दाइरी ॥१८०॥

अश्वाः चिता इव उद्भूताः परिभ्रमितुं प्रवृत्ताः।१८०।

ਬਜੇ ਨਾਦ ਸੁਰੰਗੀ ਅਣੀਆਂ ਜੁਟੀਆਂ ॥
बजे नाद सुरंगी अणीआं जुटीआं ॥

सुन्दरं प्रहरं च सेनायाः अग्रपङ्क्तिः ('अनीयः') (सहितम्)।

ਪੈਰੇ ਧਾਰ ਪਵੰਗੀ ਫਉਜਾ ਚੀਰ ਕੈ ॥
पैरे धार पवंगी फउजा चीर कै ॥

तुरङ्गाः ध्वनिताः, सेनाः परस्परं सम्मुखीकृतवन्तः, योद्धाः सेनाभिः अग्रे गच्छन्ति स्म

ਉਠੈ ਛੈਲ ਛਲੰਗੀ ਛਾਲਾ ਪਾਈਆਂ ॥
उठै छैल छलंगी छाला पाईआं ॥

सुन्दराः प्लवमानाः योद्धाः उत्थिताः प्लवन्ति च।

ਝਾੜਿ ਝੜਾਕ ਝੜੰਗੀ ਤੇਗਾ ਵਜੀਆਂ ॥੧੮੧॥
झाड़ि झड़ाक झड़ंगी तेगा वजीआं ॥१८१॥

उत्प्लुत्य परिभ्रमन्ति च खड्गाः झटकाभिः प्रहृताः।१८१।

ਸਮਾਨਕਾ ਛੰਦ ॥
समानका छंद ॥

सामङ्का स्तन्जा

ਜੁ ਦੇਖ ਦੇਖ ਕੈ ਸਬੈ ॥
जु देख देख कै सबै ॥

तं दृष्ट्वा सर्वे सद्यः पलायिताः।

ਸੁ ਭਾਜਿ ਭਾਜਿ ਗੇ ਤਬੇ ॥
सु भाजि भाजि गे तबे ॥

(यथा) उच्यते, .

ਕਹਿਓ ਸੁ ਸੋਭ ਸੋਭ ਹੀ ॥
कहिओ सु सोभ सोभ ही ॥

तथैव ते अलङ्कृताः भवन्ति

ਬਿਲੋਕਿ ਲੋਕ ਲੋਭ ਹੀ ॥੧੮੨॥
बिलोकि लोक लोभ ही ॥१८२॥

तं दृष्ट्वा सर्वे पलायिताः सर्वे द्रष्टुमिच्छन्ति स्म।१८२।

ਪ੍ਰਚੰਡ ਰੂਪ ਰਾਜਈ ॥
प्रचंड रूप राजई ॥

(सः) भव्यतया अलङ्कृतः अस्ति

ਬਿਲੋਕਿ ਭਾਨ ਲਾਜਈ ॥
बिलोकि भान लाजई ॥

दृष्ट्वा (यम्) सूर्योऽपि लज्जते।

ਸੁ ਚੰਡ ਤੇਜ ਇਉ ਲਸੈ ॥
सु चंड तेज इउ लसै ॥

तस्य माहात्म्यं एवं विराजते

ਪ੍ਰਚੰਡ ਜੋਤਿ ਕੋ ਹਸੈ ॥੧੮੩॥
प्रचंड जोति को हसै ॥१८३॥

तस्य प्रबलरूपं दृष्ट्वा सूर्यः लज्जां अनुभवति तेजः च प्रबलं ज्योतिं उपहासयति।183।

ਸੁ ਕੋਪਿ ਕੋਪ ਕੈ ਹਠੀ ॥
सु कोपि कोप कै हठी ॥

हठिनो योद्धा एवं क्रोधेन तप्ताः भवन्ति,

ਚਪੈ ਚਿਰਾਇ ਜਿਉ ਭਠੀ ॥
चपै चिराइ जिउ भठी ॥

भट्ट्याः कड़ाही इव।

ਪ੍ਰਚੰਡ ਮੰਡਲੀ ਲਸੈ ॥
प्रचंड मंडली लसै ॥

तीक्ष्णजिह्वा सङ्घः क्रन्दति, .

ਕਿ ਮਾਰਤੰਡ ਕੋ ਹਸੈ ॥੧੮੪॥
कि मारतंड को हसै ॥१८४॥

क्रुद्धाः निरन्तराः योद्धा भट्टी इव प्रज्वलिताः, सूर्यं अपि विडम्बयति शक्तिशालिनः योद्धानां समूहः।१८४।

ਸੁ ਕੋਪ ਓਪ ਦੈ ਬਲੀ ॥
सु कोप ओप दै बली ॥

क्रोधं उत्कर्षयित्वा बलवन्तः गताः

ਕਿ ਰਾਜ ਮੰਡਲੀ ਚਲੀ ॥
कि राज मंडली चली ॥

राज्यं वा नष्टम्।

ਸੁ ਅਸਤ੍ਰ ਸਸਤ੍ਰ ਪਾਨਿ ਲੈ ॥
सु असत्र ससत्र पानि लै ॥

हस्ते शस्त्राणि धारयन्

ਬਿਸੇਖ ਬੀਰ ਮਾਨ ਕੈ ॥੧੮੫॥
बिसेख बीर मान कै ॥१८५॥

राज्ञः सैनिकाः क्रुद्धाः प्रगताः बाहुशस्त्राणि च हस्तेषु धारयन्ति स्म।१८५।

ਤੋਮਰ ਛੰਦ ॥
तोमर छंद ॥

TOMAR STANZA इति

ਭਟ ਸਸਤ੍ਰ ਅਸਤ੍ਰ ਨਚਾਇ ॥
भट ससत्र असत्र नचाइ ॥

कवच-शस्त्र-नृत्येन

ਚਿਤ ਕੋਪ ਓਪ ਬਢਾਇ ॥
चित कोप ओप बढाइ ॥

मनसि च क्रोधस्य तीव्रता वर्धनेन ।

ਤੁਰਕਛ ਅਛ ਤੁਰੰਗ ॥
तुरकछ अछ तुरंग ॥

तुर्केस्तानस्य उत्तमस्य अश्वस्य उपरि आरुह्य

ਰਣ ਰੰਗਿ ਚਾਰ ਉਤੰਗ ॥੧੮੬॥
रण रंगि चार उतंग ॥१८६॥

युद्धविचारेन ओतप्रोताः क्रुद्धाः अश्वारुहाः योद्धाः बाहूशस्त्राणि च डुलन्ति।१८६।

ਕਰਿ ਕ੍ਰੋਧ ਪੀਸਤ ਦਾਤ ॥
करि क्रोध पीसत दात ॥

क्रोधेन दन्तं संकुचयन्

ਕਹਿ ਆਪੁ ਆਪਨ ਬਾਤ ॥
कहि आपु आपन बात ॥

स्वस्य वचनं च वदन्

ਭਟ ਭੈਰਹਵ ਹੈ ਧੀਰ ॥
भट भैरहव है धीर ॥

धैर्यवान् योद्धाः आव्हानं कुर्वन्ति

ਕਰਿ ਕੋਪ ਛਾਡਤ ਤੀਰ ॥੧੮੭॥
करि कोप छाडत तीर ॥१८७॥

क्रोधे दन्तं पिष्ट्वा स्वयमेव जल्पन्तः अहङ्कारपूर्णाः एते योद्धाः बाणान् विसृजन्ति।१८७।

ਕਰ ਕੋਪ ਕਲਿ ਅਵਤਾਰ ॥
कर कोप कलि अवतार ॥

कल्कि अवतारः क्रुद्धः अभवत्

ਗਹਿ ਪਾਨਿ ਅਜਾਨ ਕੁਠਾਰ ॥
गहि पानि अजान कुठार ॥

जानुपर्यन्तं परशुं च हस्तेषु धारयन् (दीर्घबाहुभिः)।

ਤਨਕੇਕ ਕੀਨ ਪ੍ਰਹਾਰ ॥
तनकेक कीन प्रहार ॥

परस्परं ताडयन्ति