श्री दसम् ग्रन्थः

पुटः - 962


ਮਾਨਹੁ ਰੰਕ ਨਵੌ ਨਿਧਿ ਪਾਈ ॥੧੪॥
मानहु रंक नवौ निधि पाई ॥१४॥

सः तां स्वं प्रति आकृष्य दरिद्रस्य हस्ते आगच्छन् निधिः इव।(14)

ਸਵੈਯਾ ॥
सवैया ॥

सवैय्य

ਮੀਤ ਅਲਿੰਗਨ ਆਸਨ ਚੁੰਬਨ ਕੀਨੇ ਅਨੇਕ ਤੇ ਕੌਨ ਗਨੈ ॥
मीत अलिंगन आसन चुंबन कीने अनेक ते कौन गनै ॥

सः मैथुनं कृतवान्, चुम्बनं च कृतवान् यत् कोऽपि गणयितुं न शक्नोति स्म ।

ਮੁਸਕਾਤ ਲਜਾਤ ਕਛੂ ਲਲਤਾ ਸੁ ਬਿਲਾਸ ਲਸੈ ਪਿਯ ਸਾਥ ਤਨੈ ॥
मुसकात लजात कछू ललता सु बिलास लसै पिय साथ तनै ॥

लज्जिता किन्तु स्मितं सा तस्य शरीरे लसत् ।

ਝਮਕੈ ਜਰ ਜੇਬ ਜਰਾਇਨ ਕੀ ਦਮਕੈ ਮਨੋ ਦਾਮਨਿ ਬੀਚ ਘਨੈ ॥
झमकै जर जेब जराइन की दमकै मनो दामनि बीच घनै ॥

तस्याः कशीदाकारवस्त्राणि मेघेषु लघुवत् प्रकाशन्ते स्म ।

ਲਖਿ ਨੈਕੁ ਪ੍ਰਭਾ ਸਜਨੀ ਸਭ ਹੀ ਇਹ ਭਾਤਿ ਰਹੀਅਤਿ ਰੀਸਿ ਮਨੈ ॥੧੫॥
लखि नैकु प्रभा सजनी सभ ही इह भाति रहीअति रीसि मनै ॥१५॥

एतत्सर्वं दृष्ट्वा तस्याः सखीः सर्वे मनसि ईर्ष्याम् अकरोत्।(15)

ਕੰਚਨ ਸੇ ਤਨ ਹੈ ਰਮਨੀਯ ਦ੍ਰਿਗੰਚਲ ਚੰਚਲ ਹੈ ਅਨਿਯਾਰੇ ॥
कंचन से तन है रमनीय द्रिगंचल चंचल है अनियारे ॥

स्फुरद्भिः काञ्चनशरीरैः कोकेट्-नेत्रैः बाण-तीक्ष्णैः ।

ਖੰਜਨ ਸੇ ਮਨ ਰੰਜਨ ਰਾਜਤ ਕੰਜਨ ਸੇ ਅਤਿ ਹੀ ਕਜਰਾਰੇ ॥
खंजन से मन रंजन राजत कंजन से अति ही कजरारे ॥

ते पाईड-वाग्टेल्-कोकिल-पक्षिणां प्रतिरूपरूपेण दृश्यन्ते स्म ।

ਰੀਝਤ ਦੇਵ ਅਦੇਵ ਲਖੇ ਛਬਿ ਮੈਨ ਮਨੋ ਦੋਊ ਸਾਚਨ ਢਾਰੇ ॥
रीझत देव अदेव लखे छबि मैन मनो दोऊ साचन ढारे ॥

देवपिशाचाः अपि तृप्ताः भूत्वा कामदेवेन तान् साचे क्षिप्तमिव दृश्यन्ते स्म।

ਜੋਬਨ ਜੇਬ ਜਗੇ ਅਤਿ ਹੀ ਸੁਭ ਬਾਲ ਬਨੇ ਦ੍ਰਿਗ ਲਾਲ ਤਿਹਾਰੇ ॥੧੬॥
जोबन जेब जगे अति ही सुभ बाल बने द्रिग लाल तिहारे ॥१६॥

'अहो मम प्रेम, यौवनस्य .प्राधान्यस्य अधः तव नेत्रद्वयं रक्तमाणिक्यस्य मूर्तरूपम्।'(16)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਪ੍ਰੀਤ ਦੁਹਾਨ ਕੀ ਅਤਿ ਬਢੀ ਤ੍ਰੀਯ ਪਿਯਾ ਕੇ ਮਾਹਿ ॥
प्रीत दुहान की अति बढी त्रीय पिया के माहि ॥

तयोः प्रेम चरमपर्यन्तं गतः सा च कान्तेन सह समाहितमिव अनुभूतवती ।

ਪਟ ਛੂਟ੍ਯੋ ਨਿਰਪਟ ਭਏ ਰਹਿਯੋ ਕਪਟ ਕਛੁ ਨਾਹਿ ॥੧੭॥
पट छूट्यो निरपट भए रहियो कपट कछु नाहि ॥१७॥

तौ एप्रोन्मुक्तौ तत्र रहस्यं विनाऽन्तरे स्थितौ ॥१७॥

ਭਾਤਿ ਭਾਤਿ ਆਸਨ ਕਰੈ ਤਰੁਨ ਤਰੁਨਿ ਲਪਟਾਇ ॥
भाति भाति आसन करै तरुन तरुनि लपटाइ ॥

आलिंग्य आलिंगयन्तः नानापदं कुर्वतः ।

ਮੋਦ ਦੁਹਨ ਕੋ ਅਤਿ ਬਢ੍ਯੋ ਗਨਨਾ ਗਨੀ ਨ ਜਾਇ ॥੧੮॥
मोद दुहन को अति बढ्यो गनना गनी न जाइ ॥१८॥

आग्रहः च अत्यन्तं साधित्वा गणनां नष्टवन्तः।(18)।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਚਿਮਟਿ ਚਿਮਟਿ ਨ੍ਰਿਪ ਕੇਲ ਕਮਾਵੈ ॥
चिमटि चिमटि न्रिप केल कमावै ॥

विवर्त्य विवर्त्य च राजा क्रीडति |

ਲਪਟਿ ਲਪਟਿ ਤਰੁਨੀ ਸੁਖੁ ਪਾਵੈ ॥
लपटि लपटि तरुनी सुखु पावै ॥

आलिंग्य आलिङ्गयन् रजः प्रेम्णा रममाणः आसीत्,

ਬਹਸਿ ਬਹਸਿ ਆਲਿੰਗਨ ਕਰਹੀ ॥
बहसि बहसि आलिंगन करही ॥

तथा च, स्त्रियं निपीड्य, संगृह्य च, सः आनन्दं अनुभवति स्म।

ਭਾਤਿ ਭਾਤਿ ਸੌ ਬਚਨ ਉਚਰੀ ॥੧੯॥
भाति भाति सौ बचन उचरी ॥१९॥

हसन् स्मितं च कृत्वा प्रेम्णा उच्चैः सन्तोषं व्यज्यते स्म।(19)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਭਾਤਿ ਭਾਤਿ ਆਸਨ ਕਰੈ ਭਾਤਿ ਭਾਤਿ ਸੁਖ ਪਾਇ ॥
भाति भाति आसन करै भाति भाति सुख पाइ ॥

भिन्नानि आसनानि स्वीकृत्य सा पदं स्वीकृत्य उपशमनं अनुभवति स्म ।

ਲਪਟਿ ਲਪਟਿ ਸੁੰਦਰ ਰਮੈ ਚਿਮਟਿ ਚਿਮਟਿ ਤ੍ਰਿਯ ਜਾਇ ॥੨੦॥
लपटि लपटि सुंदर रमै चिमटि चिमटि त्रिय जाइ ॥२०॥

आलिंग्य आलिंगयन्ते स्म ते मनोहरं कृत्वा स्त्रिया मुखं कृत्वा पूर्णतां अनुभवति स्म।(20)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਭਾਤਿ ਭਾਤਿ ਕੇ ਅਮਲ ਮੰਗਾਏ ॥
भाति भाति के अमल मंगाए ॥

(ते) विविधानि औषधानि आज्ञापयन्ति स्म

ਬਿਬਿਧ ਬਿਧਨ ਪਕਵਾਨ ਪਕਾਏ ॥
बिबिध बिधन पकवान पकाए ॥

विविधानि मादकानि प्राप्य बहूनि वियन्डानि च व्यवस्थितवन्तः।

ਦਾਰੂ ਪੋਸਤ ਔਰ ਧਤੂਰੋ ॥
दारू पोसत और धतूरो ॥

मद्यं पोपबीजं च धतुरा (आदेशितम्)।

ਪਾਨ ਡਰਾਇ ਕਸੁੰਭੜੋ ਰੂਰੋ ॥੨੧॥
पान डराइ कसुंभड़ो रूरो ॥२१॥

मद्यं गांजा तृणं च चर्वितं भृङ्गं च कुसुमभारितम्।(21)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਅਮਿਤ ਆਫੂਆ ਕੀ ਬਰੀ ਖਾਇ ਚੜਾਈ ਭੰਗ ॥
अमित आफूआ की बरी खाइ चड़ाई भंग ॥

अफीमभाङ्गं च सुदृढं सेवनं कृत्वा ।

ਚਤੁਰ ਪਹਰ ਭੋਗਿਯੋ ਤ੍ਰਿਯਹਿ ਤਉ ਨ ਮੁਚਿਯੋ ਅਨੰਗ ॥੨੨॥
चतुर पहर भोगियो त्रियहि तउ न मुचियो अनंग ॥२२॥

चतुर्षु प्रहरेषु प्रेमं कृतवन्तः किन्तु कदापि तृप्ताः न अभवन्,(22)

ਤਰੁਨ ਤਰੁਨ ਤਰੁਨੀ ਤਰੁਨਿ ਤਰੁਨ ਚੰਦ੍ਰ ਕੀ ਜੌਨ ॥
तरुन तरुन तरुनी तरुनि तरुन चंद्र की जौन ॥

यथा उभौ पुरुषौ स्त्रियः च यौवनस्य प्रधानौ आस्ताम्, चन्द्रः अपि पूर्णतया प्रचलति स्म।

ਕੇਲ ਕਰੈ ਬਿਹਸੈ ਦੋਊ ਹਾਰਿ ਹਟੈ ਸੋ ਕੌਨ ॥੨੩॥
केल करै बिहसै दोऊ हारि हटै सो कौन ॥२३॥

तृप्त्या प्रेम्णा न कश्चित् पराजयं स्वीकुर्यात्।(23)।

ਚਤੁਰ ਪੁਰਖ ਚਤੁਰਾ ਚਤੁਰ ਤਰੁਨ ਤਰੁਨਿ ਕੌ ਪਾਇ ॥
चतुर पुरख चतुरा चतुर तरुन तरुनि कौ पाइ ॥

बुद्धिमान् युवतीं सदा अन्विष्यति लभते च ।

ਬਿਹਸ ਬਿਹਸ ਲਾਵੈ ਗਰੇ ਛਿਨਕਿ ਨ ਛੋਰਿਯੋ ਜਾਇ ॥੨੪॥
बिहस बिहस लावै गरे छिनकि न छोरियो जाइ ॥२४॥

सुखेन च हर्षेण च तां गृहीत्वा न त्यजति।(24)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਜੋ ਚਤੁਰਾ ਚਤੁਰਾ ਕੌ ਪਾਵੈ ॥
जो चतुरा चतुरा कौ पावै ॥

चतुरः पुरुषः यः चतुराम् आप्नोति, .

ਕਬਹੂੰ ਨ ਛਿਨ ਚਿਤ ਤੇ ਬਿਸਰਾਵੈ ॥
कबहूं न छिन चित ते बिसरावै ॥

यदा चतुरः स्मार्टेन सह मिलति तदा अन्यं त्यक्तुम् न इच्छति ।

ਜੜ ਕੁਰੂਪ ਕੌ ਚਿਤਹਿ ਨ ਧਰੈ ॥
जड़ कुरूप कौ चितहि न धरै ॥

मूर्खं कुरूपं च न सहते।

ਮਨ ਕ੍ਰਮ ਬਚ ਤਾਹੀ ਤੌ ਬਰੈ ॥੨੫॥
मन क्रम बच ताही तौ बरै ॥२५॥

विविधान्, सः हृदये अविवेकी कुरूपं च मन्यते, प्रथमस्य विवाहार्थं मनः वचनं च धारयति।(25)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਚੰਦਨ ਕੀ ਚੌਕੀ ਭਲੀ ਕਾਸਟ ਦ੍ਰੁਮ ਕਿਹ ਕਾਜ ॥
चंदन की चौकी भली कासट द्रुम किह काज ॥

चन्दन-काष्ठ-मलः श्रेष्ठः किन्तु किं प्रयोजनं विशालस्य काष्ठखण्डस्य।

ਚਤੁਰਾ ਕੋ ਨੀਕੋ ਚਿਤ੍ਰਯੋ ਕਹਾ ਮੂੜ ਕੋ ਰਾਜ ॥੨੬॥
चतुरा को नीको चित्रयो कहा मूड़ को राज ॥२६॥

ज्ञानी पुरुषं बोधिमान् स्पृहति, मूर्खेण तु किं करिष्यति?(26)

ਸੋਰਠਾ ॥
सोरठा ॥

सोरथः

ਤਰੁਨਿ ਪਤਰਿਯਾ ਨੀਕ ਚਪਲ ਚੀਤਿ ਭੀਤਰ ਚੁਭਿਯੋ ॥
तरुनि पतरिया नीक चपल चीति भीतर चुभियो ॥

युवा पतिः दयालुः तस्याः हृदये स्वगृहं करोति।

ਅਧਿਕ ਪਿਯਰਵਾ ਮੀਤ ਕਬਹੂੰ ਨ ਬਿਸਰਤ ਹ੍ਰਿਦੈ ਤੇ ॥੨੭॥
अधिक पियरवा मीत कबहूं न बिसरत ह्रिदै ते ॥२७॥

तस्याः बहु प्रीतिं ददाति, न च कदापि उपेक्षितः।(27)

ਸਵੈਯਾ ॥
सवैया ॥

सवैय्य

ਰੀਝ ਰਹੀ ਅਬਲਾ ਅਤਿ ਹੀ ਪਿਯ ਰੂਪ ਅਨੂਪ ਲਖੇ ਮਨ ਮਾਹੀ ॥
रीझ रही अबला अति ही पिय रूप अनूप लखे मन माही ॥

सा प्रियायाः स्त्रियाः अद्वितीयरूपं दृष्ट्वा हृदये अतीव प्रसन्ना भवति।