सः तां स्वं प्रति आकृष्य दरिद्रस्य हस्ते आगच्छन् निधिः इव।(14)
सवैय्य
सः मैथुनं कृतवान्, चुम्बनं च कृतवान् यत् कोऽपि गणयितुं न शक्नोति स्म ।
लज्जिता किन्तु स्मितं सा तस्य शरीरे लसत् ।
तस्याः कशीदाकारवस्त्राणि मेघेषु लघुवत् प्रकाशन्ते स्म ।
एतत्सर्वं दृष्ट्वा तस्याः सखीः सर्वे मनसि ईर्ष्याम् अकरोत्।(15)
स्फुरद्भिः काञ्चनशरीरैः कोकेट्-नेत्रैः बाण-तीक्ष्णैः ।
ते पाईड-वाग्टेल्-कोकिल-पक्षिणां प्रतिरूपरूपेण दृश्यन्ते स्म ।
देवपिशाचाः अपि तृप्ताः भूत्वा कामदेवेन तान् साचे क्षिप्तमिव दृश्यन्ते स्म।
'अहो मम प्रेम, यौवनस्य .प्राधान्यस्य अधः तव नेत्रद्वयं रक्तमाणिक्यस्य मूर्तरूपम्।'(16)
दोहिरा
तयोः प्रेम चरमपर्यन्तं गतः सा च कान्तेन सह समाहितमिव अनुभूतवती ।
तौ एप्रोन्मुक्तौ तत्र रहस्यं विनाऽन्तरे स्थितौ ॥१७॥
आलिंग्य आलिंगयन्तः नानापदं कुर्वतः ।
आग्रहः च अत्यन्तं साधित्वा गणनां नष्टवन्तः।(18)।
चौपाई
विवर्त्य विवर्त्य च राजा क्रीडति |
आलिंग्य आलिङ्गयन् रजः प्रेम्णा रममाणः आसीत्,
तथा च, स्त्रियं निपीड्य, संगृह्य च, सः आनन्दं अनुभवति स्म।
हसन् स्मितं च कृत्वा प्रेम्णा उच्चैः सन्तोषं व्यज्यते स्म।(19)
दोहिरा
भिन्नानि आसनानि स्वीकृत्य सा पदं स्वीकृत्य उपशमनं अनुभवति स्म ।
आलिंग्य आलिंगयन्ते स्म ते मनोहरं कृत्वा स्त्रिया मुखं कृत्वा पूर्णतां अनुभवति स्म।(20)
चौपाई
(ते) विविधानि औषधानि आज्ञापयन्ति स्म
विविधानि मादकानि प्राप्य बहूनि वियन्डानि च व्यवस्थितवन्तः।
मद्यं पोपबीजं च धतुरा (आदेशितम्)।
मद्यं गांजा तृणं च चर्वितं भृङ्गं च कुसुमभारितम्।(21)
दोहिरा
अफीमभाङ्गं च सुदृढं सेवनं कृत्वा ।
चतुर्षु प्रहरेषु प्रेमं कृतवन्तः किन्तु कदापि तृप्ताः न अभवन्,(22)
यथा उभौ पुरुषौ स्त्रियः च यौवनस्य प्रधानौ आस्ताम्, चन्द्रः अपि पूर्णतया प्रचलति स्म।
तृप्त्या प्रेम्णा न कश्चित् पराजयं स्वीकुर्यात्।(23)।
बुद्धिमान् युवतीं सदा अन्विष्यति लभते च ।
सुखेन च हर्षेण च तां गृहीत्वा न त्यजति।(24)
चौपाई
चतुरः पुरुषः यः चतुराम् आप्नोति, .
यदा चतुरः स्मार्टेन सह मिलति तदा अन्यं त्यक्तुम् न इच्छति ।
मूर्खं कुरूपं च न सहते।
विविधान्, सः हृदये अविवेकी कुरूपं च मन्यते, प्रथमस्य विवाहार्थं मनः वचनं च धारयति।(25)
दोहिरा
चन्दन-काष्ठ-मलः श्रेष्ठः किन्तु किं प्रयोजनं विशालस्य काष्ठखण्डस्य।
ज्ञानी पुरुषं बोधिमान् स्पृहति, मूर्खेण तु किं करिष्यति?(26)
सोरथः
युवा पतिः दयालुः तस्याः हृदये स्वगृहं करोति।
तस्याः बहु प्रीतिं ददाति, न च कदापि उपेक्षितः।(27)
सवैय्य
सा प्रियायाः स्त्रियाः अद्वितीयरूपं दृष्ट्वा हृदये अतीव प्रसन्ना भवति।