श्री दसम् ग्रन्थः

पुटः - 1383


ਭਾਤਿ ਭਾਤਿ ਤਨ ਸੁਭਟ ਪ੍ਰਹਾਰੇ ॥
भाति भाति तन सुभट प्रहारे ॥

परस्परं वीरान् आक्रमितवन्तः

ਟੂਕ ਟੂਕ ਕਰਿ ਪ੍ਰਿਥੀ ਪਛਾਰੇ ॥
टूक टूक करि प्रिथी पछारे ॥

खण्डखण्डं च कृत्वा भूमौ क्षिप्तवान्।

ਕੇਸਨ ਤੇ ਗਹਿ ਕਿਤਨ ਪਛਾਰਾ ॥
केसन ते गहि कितन पछारा ॥

कति प्रकरणाः गृहीताः त्यक्ताः च

ਸਤ੍ਰੁ ਸੈਨ ਤਿਲ ਤਿਲ ਕਰਿ ਡਾਰਾ ॥੩੩੩॥
सत्रु सैन तिल तिल करि डारा ॥३३३॥

शत्रुसैन्यं च खण्डखण्डं कृतवान्। ३३३ इति ।

ਝਮਕਤ ਕਹੀ ਅਸਿਨ ਕੀ ਧਾਰਾ ॥
झमकत कही असिन की धारा ॥

क्वचित् खड्गधाराः प्रकाशन्ते स्म ।

ਭਭਕਤ ਰੁੰਡ ਮੁੰਡ ਬਿਕਰਾਰਾ ॥
भभकत रुंड मुंड बिकरारा ॥

(कुत्रचित्) उग्रशिराः कूर्चाः च दहन्ति स्म।

ਕੇਤਿਕ ਗਰਜਿ ਸਸਤ੍ਰ ਕਟਿ ਸਜਹੀ ॥
केतिक गरजि ससत्र कटि सजही ॥

भाग्यविभूषितकवचैः कति जनाः गच्छन्ति स्म

ਅਸਤ੍ਰ ਛੋਰਿ ਕੇਤੇ ਭਟ ਭਜਹੀ ॥੩੩੪॥
असत्र छोरि केते भट भजही ॥३३४॥

कति च योद्धा शस्त्रैः सह पलायन्ते स्म। ३३४ इति ।

ਮਾਰੇ ਪਰੇ ਪ੍ਰਿਥੀ ਪਰ ਕੇਤੇ ॥
मारे परे प्रिथी पर केते ॥

कति महान् महावीरा हताः |

ਮਹਾ ਬੀਰ ਬਿਕਰਾਰ ਬਿਚੇਤੇ ॥
महा बीर बिकरार बिचेते ॥

ते भूमौ अशुद्धाः शयिताः आसन्।

ਝਿਮਿ ਝਿਮਿ ਗਿਰੈ ਸ੍ਰੋਨ ਜਿਮਿ ਝਰਨਾ ॥
झिमि झिमि गिरै स्रोन जिमि झरना ॥

जलप्रपात इव रक्तं (तेषां शरीरात्) स्रवति स्म।

ਭਯੋ ਘੋਰ ਰਨ ਜਾਤ ਨ ਬਰਨਾ ॥੩੩੫॥
भयो घोर रन जात न बरना ॥३३५॥

अतीव दुःखदं युद्धं जातम्, यत् वर्णयितुं न शक्यते। ३३५ इति ।

ਅਚਿ ਅਚਿ ਰੁਧਰ ਡਾਕਨੀ ਡਹਕੈ ॥
अचि अचि रुधर डाकनी डहकै ॥

(क्वचित्) डाकिन्याः (डाकिन्याः) रक्तं पिबन्ति स्म।

ਭਖਿ ਭਖਿ ਮਾਸ ਕਾਕ ਕਹੂੰ ਕਹਕੈ ॥
भखि भखि मास काक कहूं कहकै ॥

मांसभक्षणं क्वचित् काकाः क्रन्दन्ति स्म ।

ਦਾਰੁਨ ਹੋਤ ਭਯੋ ਤਹ ਜੁਧਾ ॥
दारुन होत भयो तह जुधा ॥

तत्र भयंकरं युद्धम् अभवत् ।

ਹਮਰੇ ਬੀਚ ਨ ਆਵਤ ਬੁਧਾ ॥੩੩੬॥
हमरे बीच न आवत बुधा ॥३३६॥

(तत् अनुमानं कर्तुं) मम मनसि न आगच्छति। ३३६ इति ।

ਮਾਰੇ ਪਰੇ ਦੈਤ ਕਹੀ ਭਾਰੇ ॥
मारे परे दैत कही भारे ॥

बृहत् दिग्गजाः कुत्रचित् मारिताः आसन्

ਗਿਰੇ ਕਾਢਿ ਕਰਿ ਦਾਤ ਡਰਾਰੇ ॥
गिरे काढि करि दात डरारे ॥

क्वचित् च घोरा दन्ताः पतिताः।

ਸ੍ਰੋਨਤ ਬਮਤ ਬਦਨ ਤੇ ਏਕਾ ॥
स्रोनत बमत बदन ते एका ॥

केचन महान् युद्धे

ਬੀਰ ਖੇਤ ਬਲਵਾਨ ਅਨੇਕਾ ॥੩੩੭॥
बीर खेत बलवान अनेका ॥३३७॥

ते मुखात् रक्तं वमनं कुर्वन्ति स्म। ३३७ इति ।

ਬਡੇ ਬਡੇ ਜਿਨ ਕੇ ਸਿਰ ਸੀਂਗਾ ॥
बडे बडे जिन के सिर सींगा ॥

दिग्गजानां शिरसि विशालाः शृङ्गाः आसन्

ਚੋਂਚੈ ਬਡੀ ਭਾਤਿ ਜਿਨ ਢੀਂਗਾ ॥
चोंचै बडी भाति जिन ढींगा ॥

यस्य च तुण्डानि सिंहसदृशानि आसन्।

ਸ੍ਰੋਨਤ ਸੇ ਸਰ ਨੈਨ ਅਪਾਰਾ ॥
स्रोनत से सर नैन अपारा ॥

(तेषां) रक्तरक्ताः नैनाः सरसः इव विशालाः आसन्

ਨਿਰਖ ਜਿਨੈ ਉਪਜਤ ਭ੍ਰਮ ਭਾਰਾ ॥੩੩੮॥
निरख जिनै उपजत भ्रम भारा ॥३३८॥

ये पूर्वं गुरुमोहं पश्यन्ति स्म। ३३८.

ਮਹਾ ਬੀਰ ਤ੍ਰੈ ਲੋਕ ਅਤੁਲ ਬਲ ॥
महा बीर त्रै लोक अतुल बल ॥

(ते दैत्याः) महायोद्धा बला महाबलाः ।

ਅਰਿ ਅਨੇਕ ਜੀਤੇ ਜਿਨ ਜਲ ਥਲ ॥
अरि अनेक जीते जिन जल थल ॥

येन जल ठले अनेकाः शत्रून् पराजिताः आसन्।

ਮਹਾ ਬੀਰ ਬਲਵਾਨ ਡਰਾਰੇ ॥
महा बीर बलवान डरारे ॥

(सः) महाबलः, महाबलः, भयंकरः च आसीत् ।

ਚੁਨਿ ਚੁਨਿ ਬਾਲ ਬਰਛਿਯਨ ਮਾਰੇ ॥੩੩੯॥
चुनि चुनि बाल बरछियन मारे ॥३३९॥

(ते) बाला (दुलाह देइ) शूलेन चित्वा मारितवान् आसीत्। ३३९.

ਕੇਤਿਕ ਸੁਭਟ ਅਬਿਕਟੇ ਮਾਰੇ ॥
केतिक सुभट अबिकटे मारे ॥

कति वीराः सहजतया हताः

ਕੇਤਿਕ ਕਰਨ ਕੇਹਰੀ ਫਾਰੇ ॥
केतिक करन केहरी फारे ॥

कति च कर्णानि सिंहः विदारितवान्।

ਕੇਤਿਕ ਮਹਾ ਕਾਲ ਅਰਿ ਕੂਟੇ ॥
केतिक महा काल अरि कूटे ॥

कति शत्रवः ताडिताः महायुगेन |

ਬਾਦਲ ਸੇ ਸਭ ਹੀ ਦਲ ਫੂਟੇ ॥੩੪੦॥
बादल से सभ ही दल फूटे ॥३४०॥

परिवर्तनवत् सर्वे (शत्रु) पक्षाः विकीर्णाः अभवन् । ३४० इति ।

ਕੇਤੇ ਬੀਰ ਬਰਛਿਯਨ ਮਾਰੇ ॥
केते बीर बरछियन मारे ॥

शूलैः कति योद्धा हताः |

ਟੂਕ ਟੂਕ ਕੇਤਿਕ ਕਰਿ ਡਾਰੇ ॥
टूक टूक केतिक करि डारे ॥

केचन खण्डिताः ।

ਕੇਤੇ ਹਨੇ ਖੜਗ ਕੀ ਧਾਰਾ ॥
केते हने खड़ग की धारा ॥

खर्गस्य धारेण बहूनां हतः |

ਲੋਹ ਕਟੀਲੇ ਸੂਰ ਅਪਾਰਾ ॥੩੪੧॥
लोह कटीले सूर अपारा ॥३४१॥

अनन्ताः योद्धाः लोहेन (कवचेन इत्यर्थः) छिन्नाः आसन्। ३४१ इति ।

ਕੇਤਿਕ ਸੂਲ ਸੈਹਥੀ ਹਨੇ ॥
केतिक सूल सैहथी हने ॥

किं सुन्दरः सुन्दरः सैनिकः

ਸੁੰਦਰ ਸੁਘਰ ਸਿਪਾਹੀ ਬਨੇ ॥
सुंदर सुघर सिपाही बने ॥

शुल् सैहथिना हता योद्धा |

ਇਹ ਬਿਧਿ ਪਰੇ ਸੁ ਬੀਰ ਪ੍ਰਹਾਰੇ ॥
इह बिधि परे सु बीर प्रहारे ॥

एवं (शस्त्रप्रहारैः) योधाः पतिताः ।

ਭੂਮਿ ਚਾਲ ਮਨੋ ਗਿਰੇ ਮੁਨਾਰੇ ॥੩੪੨॥
भूमि चाल मनो गिरे मुनारे ॥३४२॥

(एवं दृश्यते स्म) भूकम्पेन मीनारः पतितः इव। ३४२ इति ।

ਇਹ ਬਿਧਿ ਗਿਰੇ ਬੀਰ ਰਨ ਭਾਰੇ ॥
इह बिधि गिरे बीर रन भारे ॥

एवं महावीराः पतिताः युद्धे ।

ਜਨੁ ਨਗ ਇੰਦ੍ਰ ਬਜ੍ਰ ਭੇ ਮਾਰੇ ॥
जनु नग इंद्र बज्र भे मारे ॥

इन्द्रो वज्रेण गिरिं भग्न इव |

ਟੂਕ ਟੂਕ ਜੂਝੇ ਹ੍ਵੈ ਘਨੇ ॥
टूक टूक जूझे ह्वै घने ॥

(ते) अतीव मृताः खण्डखण्डाः शयिताः आसन्,

ਜਾਨੁਕ ਗੌਸ ਕੁਤਬ ਸੇ ਬਨੇ ॥੩੪੩॥
जानुक गौस कुतब से बने ॥३४३॥

इदं यथा गौंस कुतुब इव स्थितिः (जुम्मा प्रार्थनायां पट्टिकायां अङ्गानाम्) कृता अस्ति। ३४३ इति ।

ਸ੍ਰੋਨ ਪੁਲਿਤ ਹ੍ਵੈ ਕਿਤੇ ਪਰਾਏ ॥
स्रोन पुलित ह्वै किते पराए ॥

बहवः रक्ताच्छादिताः पलायन्ते,

ਚਾਚਰਿ ਖੇਲਿ ਮਨੋ ਘਰ ਆਏ ॥
चाचरि खेलि मनो घर आए ॥

होलीक्रीडां कृत्वा गृहम् आगताः इव।

ਭਾਜਤ ਭਏ ਬਿਮਨ ਹ੍ਵੈ ਐਸੇ ॥
भाजत भए बिमन ह्वै ऐसे ॥

(ते) तादृशे आडम्बरे पलायन्ते स्म,

ਦਰਬ ਹਰਾਇ ਜੁਆਰੀ ਜੈਸੇ ॥੩੪੪॥
दरब हराइ जुआरी जैसे ॥३४४॥

यथा द्यूतकर्तारः धनहानिम् कुर्वन्ति (पलायन्ते)। ३४४ इति ।