परस्परं वीरान् आक्रमितवन्तः
खण्डखण्डं च कृत्वा भूमौ क्षिप्तवान्।
कति प्रकरणाः गृहीताः त्यक्ताः च
शत्रुसैन्यं च खण्डखण्डं कृतवान्। ३३३ इति ।
क्वचित् खड्गधाराः प्रकाशन्ते स्म ।
(कुत्रचित्) उग्रशिराः कूर्चाः च दहन्ति स्म।
भाग्यविभूषितकवचैः कति जनाः गच्छन्ति स्म
कति च योद्धा शस्त्रैः सह पलायन्ते स्म। ३३४ इति ।
कति महान् महावीरा हताः |
ते भूमौ अशुद्धाः शयिताः आसन्।
जलप्रपात इव रक्तं (तेषां शरीरात्) स्रवति स्म।
अतीव दुःखदं युद्धं जातम्, यत् वर्णयितुं न शक्यते। ३३५ इति ।
(क्वचित्) डाकिन्याः (डाकिन्याः) रक्तं पिबन्ति स्म।
मांसभक्षणं क्वचित् काकाः क्रन्दन्ति स्म ।
तत्र भयंकरं युद्धम् अभवत् ।
(तत् अनुमानं कर्तुं) मम मनसि न आगच्छति। ३३६ इति ।
बृहत् दिग्गजाः कुत्रचित् मारिताः आसन्
क्वचित् च घोरा दन्ताः पतिताः।
केचन महान् युद्धे
ते मुखात् रक्तं वमनं कुर्वन्ति स्म। ३३७ इति ।
दिग्गजानां शिरसि विशालाः शृङ्गाः आसन्
यस्य च तुण्डानि सिंहसदृशानि आसन्।
(तेषां) रक्तरक्ताः नैनाः सरसः इव विशालाः आसन्
ये पूर्वं गुरुमोहं पश्यन्ति स्म। ३३८.
(ते दैत्याः) महायोद्धा बला महाबलाः ।
येन जल ठले अनेकाः शत्रून् पराजिताः आसन्।
(सः) महाबलः, महाबलः, भयंकरः च आसीत् ।
(ते) बाला (दुलाह देइ) शूलेन चित्वा मारितवान् आसीत्। ३३९.
कति वीराः सहजतया हताः
कति च कर्णानि सिंहः विदारितवान्।
कति शत्रवः ताडिताः महायुगेन |
परिवर्तनवत् सर्वे (शत्रु) पक्षाः विकीर्णाः अभवन् । ३४० इति ।
शूलैः कति योद्धा हताः |
केचन खण्डिताः ।
खर्गस्य धारेण बहूनां हतः |
अनन्ताः योद्धाः लोहेन (कवचेन इत्यर्थः) छिन्नाः आसन्। ३४१ इति ।
किं सुन्दरः सुन्दरः सैनिकः
शुल् सैहथिना हता योद्धा |
एवं (शस्त्रप्रहारैः) योधाः पतिताः ।
(एवं दृश्यते स्म) भूकम्पेन मीनारः पतितः इव। ३४२ इति ।
एवं महावीराः पतिताः युद्धे ।
इन्द्रो वज्रेण गिरिं भग्न इव |
(ते) अतीव मृताः खण्डखण्डाः शयिताः आसन्,
इदं यथा गौंस कुतुब इव स्थितिः (जुम्मा प्रार्थनायां पट्टिकायां अङ्गानाम्) कृता अस्ति। ३४३ इति ।
बहवः रक्ताच्छादिताः पलायन्ते,
होलीक्रीडां कृत्वा गृहम् आगताः इव।
(ते) तादृशे आडम्बरे पलायन्ते स्म,
यथा द्यूतकर्तारः धनहानिम् कुर्वन्ति (पलायन्ते)। ३४४ इति ।