तान् सर्वान् अस्मिन् स्थाने आमन्त्रयन्तु
हस्तेन च सुवर्णं वपयन्तु। २१.
द्वयम् : १.
सर्वाणि राज्ञीः स्तब्धाः अभवन् ।
तत्र न चरितं, न कश्चित् सुवर्णं वपितवान्। २२.
चतुर्विंशतिः : १.
दारप कला तदा एवम् उक्तवान्।
यदि त्वं व्यभिचारी न असि तर्हि वपतु।
अतः त्वं आगत्य सुवर्णं वपसि
मम च सर्वदुःखानि नाशय। 23.
अडिगः : १.
(सर्वे) स्त्रीपुरुषाः वार्तालापं श्रुत्वा मुखं निमीलितवन्तः।
तत्र कोऽपि सुवर्णं रोपयितुं न गतः।
अथ दर्प कला हसन् उक्तवान्।
हे राजन् ! आगत्य मां शृणुत। २४.
नृपः प्रथमं स्त्रीं हन्ति चेत् ।
अतः खड्गं गृहीत्वा अस्मान् मारयन्तु।
न कश्चित् लोके भ्रष्टः न वसति स्म ।
अतः अद्य मया कृतं अपराधं क्षमस्व । 25.
द्वयम् : १.
यदा वसन्तकाले वायुवेगः
अतः, बृहत्-लघु-ब्रिषेषु कश्चन अपि वेपं विना न जीवति। २६.
एवं वचनं श्रुत्वा राजा तं प्रशंसत् ।
राज्ञः कन्या च तस्मिन् एव काले राज्ञः पुत्राय दत्ता। 27.
अडिगः : १.
एतादृशेन चरित्रेण सा युवती सर्वान् वञ्चितवती ।
दशमासान् यावत् सा राज्ञः गृहे क्रीडति स्म ।
अथ सर्वेभ्यः तादृशं चरित्रं दर्शयन् ।
सुखेन सः एकं मित्रं प्राप्तवान् यः तस्य प्रीतिम् अकरोत् । २८.
अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूप साम्बदस्य १५४ अध्यायस्य समाप्तिः, सर्वं शुभम्। १५४.३०७९ इति । गच्छति
चतुर्विंशतिः : १.
शाहजहानस्य सुन्दरी पत्नी आसीत्।
तस्याः नाम प्रणामतिः आसीत् ।
सः (क) शाहस्य पुत्रं दृष्टवान्, .
तदा एव कामः तं परिवृतवान् । १.
अडिगः : १.
(सः) दासीं प्रेषयित्वा तां आहूतवान्
आनन्देन च विहरति स्म (तेन सह)।
उभौ हसन् अवदताम्
तत् (वयं) चतुरशीतिं मुद्रां कृत्वा सुखं प्राप्तवन्तः। २.
द्वयम् : १.
बहुदिनानि तेन सह रम्य स एवमुवाच (मनसः) ।
तं मारयामः, येन कोऽपि न जानाति। ३.
चतुर्विंशतिः : १.
प्रणामतिः सखीं अनुमतवती
सा च तं वधार्थं नीतवती।
(प्रथम) सखी स्वयं तं रमयत्
ततः च तस्मै एवम् अवदत्। ४.