श्री दसम् ग्रन्थः

पुटः - 1035


ਤਿਨ ਸਭਹਿਨ ਇਹ ਠੌਰ ਬੁਲਾਵਹੁ ॥
तिन सभहिन इह ठौर बुलावहु ॥

तान् सर्वान् अस्मिन् स्थाने आमन्त्रयन्तु

ਕੰਚਨ ਦੇ ਕਰਿ ਹਾਥ ਬਿਜਾਵਹੁ ॥੨੧॥
कंचन दे करि हाथ बिजावहु ॥२१॥

हस्तेन च सुवर्णं वपयन्तु। २१.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਸਭ ਰਾਨੀ ਜੇਤਕ ਹੁਤੀ ਠਟਕਿ ਰਹੀ ਮਨ ਮਾਹਿ ॥
सभ रानी जेतक हुती ठटकि रही मन माहि ॥

सर्वाणि राज्ञीः स्तब्धाः अभवन् ।

ਕਛੁ ਚਰਿਤ੍ਰ ਇਹ ਠਾਨਿ ਰਖਿ ਕੰਚਨ ਬੋਯੋ ਨਾਹਿ ॥੨੨॥
कछु चरित्र इह ठानि रखि कंचन बोयो नाहि ॥२२॥

तत्र न चरितं, न कश्चित् सुवर्णं वपितवान्। २२.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਦਰਪ ਕਲਾ ਪੁਨ ਐਸ ਉਚਾਰੀ ॥
दरप कला पुन ऐस उचारी ॥

दारप कला तदा एवम् उक्तवान्।

ਜੋ ਤੁਮ ਰਾਵਹੁ ਨ ਬਿਭਚਾਰੀ ॥
जो तुम रावहु न बिभचारी ॥

यदि त्वं व्यभिचारी न असि तर्हि वपतु।

ਤੌ ਤੁਮ ਆਇ ਕੰਚਨਹਿ ਬੋਵਹੁ ॥
तौ तुम आइ कंचनहि बोवहु ॥

अतः त्वं आगत्य सुवर्णं वपसि

ਹਮਰੋ ਸਕਲ ਅਸੁਖ ਕਹ ਖੋਵਹੁ ॥੨੩॥
हमरो सकल असुख कह खोवहु ॥२३॥

मम च सर्वदुःखानि नाशय। 23.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਤ੍ਰਿਯਾ ਪੁਰਖ ਸੁਨਿ ਬੈਨ ਮੂੰਦਿ ਮੁਖ ਰਹਤ ਭੇ ॥
त्रिया पुरख सुनि बैन मूंदि मुख रहत भे ॥

(सर्वे) स्त्रीपुरुषाः वार्तालापं श्रुत्वा मुखं निमीलितवन्तः।

ਕੰਚਨ ਬੋਵਨ ਕਾਜ ਨ ਟਰਿ ਤਿਤ ਕੌ ਗਏ ॥
कंचन बोवन काज न टरि तित कौ गए ॥

तत्र कोऽपि सुवर्णं रोपयितुं न गतः।

ਦਰਪ ਕਲਾ ਤਬ ਬਚਨ ਕਹੇ ਮੁਸਕਾਇ ਕੈ ॥
दरप कला तब बचन कहे मुसकाइ कै ॥

अथ दर्प कला हसन् उक्तवान्।

ਹੋ ਸੁਨੋ ਰਾਵ ਜੂ ਬਚਨ ਹਮਾਰੋ ਆਇ ਕੈ ॥੨੪॥
हो सुनो राव जू बचन हमारो आइ कै ॥२४॥

हे राजन् ! आगत्य मां शृणुत। २४.

ਪੁਰਖ ਇਸਤ੍ਰਿਨ ਕੌ ਜੋ ਨ੍ਰਿਪ ਪ੍ਰਥਮ ਸੰਘਾਰਿਯੈ ॥
पुरख इसत्रिन कौ जो न्रिप प्रथम संघारियै ॥

नृपः प्रथमं स्त्रीं हन्ति चेत् ।

ਤੌ ਕਰ ਲੈ ਕੇ ਖੜਗ ਦੁਹੁਨ ਹੁਮ ਮਾਰਿਯੈ ॥
तौ कर लै के खड़ग दुहुन हुम मारियै ॥

अतः खड्गं गृहीत्वा अस्मान् मारयन्तु।

ਬਿਨਸੇ ਬਿਨਾ ਨ ਰਹਿਯੋ ਕੋਊ ਜਗਤ ਮੈ ॥
बिनसे बिना न रहियो कोऊ जगत मै ॥

न कश्चित् लोके भ्रष्टः न वसति स्म ।

ਹੋ ਛਮਾ ਕਰੋ ਅਪਰਾਧੁ ਜੁ ਕੀਨੋ ਆਜੁ ਮੈ ॥੨੫॥
हो छमा करो अपराधु जु कीनो आजु मै ॥२५॥

अतः अद्य मया कृतं अपराधं क्षमस्व । 25.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਜਬ ਰਿਤੁ ਰਾਜ ਸਮੈ ਬਿਖੈ ਬੇਗ ਪਵਨ ਕੋ ਹੋਇ ॥
जब रितु राज समै बिखै बेग पवन को होइ ॥

यदा वसन्तकाले वायुवेगः

ਊਚ ਨੀਚ ਕਾਪੇ ਬਿਨਾ ਰਹਿਯੋ ਬਿਰਛ ਨ ਕੋਇ ॥੨੬॥
ऊच नीच कापे बिना रहियो बिरछ न कोइ ॥२६॥

अतः, बृहत्-लघु-ब्रिषेषु कश्चन अपि वेपं विना न जीवति। २६.

ਸੁਨਿ ਰਾਜਾ ਐਸੋ ਬਚਨ ਕੀਨੋ ਤਿਨੈ ਨਿਹਾਲ ॥
सुनि राजा ऐसो बचन कीनो तिनै निहाल ॥

एवं वचनं श्रुत्वा राजा तं प्रशंसत् ।

ਸਾਹੁ ਸੁਤਾ ਸੁਤ ਸਾਹੁ ਕੋ ਦੇਤ ਭਯੋ ਤਤਕਾਲ ॥੨੭॥
साहु सुता सुत साहु को देत भयो ततकाल ॥२७॥

राज्ञः कन्या च तस्मिन् एव काले राज्ञः पुत्राय दत्ता। 27.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਇਹ ਛਲ ਸੌ ਤ੍ਰਿਯ ਛੈਲ ਸਭਨ ਕੌ ਛਲਿ ਗਈ ॥
इह छल सौ त्रिय छैल सभन कौ छलि गई ॥

एतादृशेन चरित्रेण सा युवती सर्वान् वञ्चितवती ।

ਕੇਲ ਨ੍ਰਿਪਤਿ ਕੇ ਧਾਮ ਮਾਸ ਦਸ ਕਰਤ ਭੀ ॥
केल न्रिपति के धाम मास दस करत भी ॥

दशमासान् यावत् सा राज्ञः गृहे क्रीडति स्म ।

ਬਹੁਰ ਸਭਨ ਕੋ ਐਸੋ ਚਰਿਤ੍ਰ ਦਿਖਾਇ ਕਰਿ ॥
बहुर सभन को ऐसो चरित्र दिखाइ करि ॥

अथ सर्वेभ्यः तादृशं चरित्रं दर्शयन् ।

ਹੋ ਮਨ ਭਾਵਤ ਕੋ ਮੀਤ ਬਰਿਯੋ ਸੁਖ ਪਾਇ ਕਰਿ ॥੨੮॥
हो मन भावत को मीत बरियो सुख पाइ करि ॥२८॥

सुखेन सः एकं मित्रं प्राप्तवान् यः तस्य प्रीतिम् अकरोत् । २८.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਇਕ ਸੌ ਚੌਵਨੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੧੫੪॥੩੦੭੯॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे इक सौ चौवनो चरित्र समापतम सतु सुभम सतु ॥१५४॥३०७९॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूप साम्बदस्य १५४ अध्यायस्य समाप्तिः, सर्वं शुभम्। १५४.३०७९ इति । गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਸਾਹਿਜਹਾ ਕੀ ਏਕ ਬਰ ਨਾਰੀ ॥
साहिजहा की एक बर नारी ॥

शाहजहानस्य सुन्दरी पत्नी आसीत्।

ਪ੍ਰਾਨਮਤੀ ਤਿਹ ਨਾਮ ਉਚਾਰੀ ॥
प्रानमती तिह नाम उचारी ॥

तस्याः नाम प्रणामतिः आसीत् ।

ਤਿਨਿਕ ਸਾਹੁ ਕੋ ਪੂਤ ਬਿਲੋਕਿਯੋ ॥
तिनिक साहु को पूत बिलोकियो ॥

सः (क) शाहस्य पुत्रं दृष्टवान्, .

ਤਬ ਹੀ ਆਨਿ ਕਾਮੁ ਤਿਹ ਰੋਕਿਯੋ ॥੧॥
तब ही आनि कामु तिह रोकियो ॥१॥

तदा एव कामः तं परिवृतवान् । १.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਪਠੈ ਸਹਿਚਰੀ ਤਾ ਕੋ ਲਿਯੋ ਬੁਲਾਇ ਕੈ ॥
पठै सहिचरी ता को लियो बुलाइ कै ॥

(सः) दासीं प्रेषयित्वा तां आहूतवान्

ਲਪਟਿ ਲਪਟਿ ਰਤਿ ਕਰੀ ਹਰਖ ਉਪਜਾਇ ਕੈ ॥
लपटि लपटि रति करी हरख उपजाइ कै ॥

आनन्देन च विहरति स्म (तेन सह)।

ਕੇਲ ਕਰਤ ਦੋਹੂੰ ਬਚਨ ਕਹੇ ਮੁਸਕਾਇ ਕੈ ॥
केल करत दोहूं बचन कहे मुसकाइ कै ॥

उभौ हसन् अवदताम्

ਹੋ ਚੌਰਾਸੀ ਆਸਨ ਲੀਨੇ ਸੁਖ ਪਾਇ ਕੈ ॥੨॥
हो चौरासी आसन लीने सुख पाइ कै ॥२॥

तत् (वयं) चतुरशीतिं मुद्रां कृत्वा सुखं प्राप्तवन्तः। २.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਬਹੁਤ ਦਿਵਸ ਤਾ ਸੋ ਰਮੀ ਪੁਨਿ ਯੌ ਕਹਿਯੋ ਬਨਾਇ ॥
बहुत दिवस ता सो रमी पुनि यौ कहियो बनाइ ॥

बहुदिनानि तेन सह रम्य स एवमुवाच (मनसः) ।

ਯਾਹਿ ਮਾਰਿ ਕਰਿ ਡਾਰਿਯੈ ਜਿਨਿ ਕੋਊ ਲਖਿ ਜਾਇ ॥੩॥
याहि मारि करि डारियै जिनि कोऊ लखि जाइ ॥३॥

तं मारयामः, येन कोऽपि न जानाति। ३.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਪ੍ਰਾਨਮਤੀ ਆਗ੍ਯਾ ਤਿਹ ਦਈ ॥
प्रानमती आग्या तिह दई ॥

प्रणामतिः सखीं अनुमतवती

ਮਾਰਨ ਸਖੀ ਤਾਹਿ ਲੈ ਗਈ ॥
मारन सखी ताहि लै गई ॥

सा च तं वधार्थं नीतवती।

ਆਪੁ ਭੋਗ ਤਿਹ ਸਾਥ ਕਮਾਯੋ ॥
आपु भोग तिह साथ कमायो ॥

(प्रथम) सखी स्वयं तं रमयत्

ਪੁਨਿ ਤਾ ਸੋ ਇਹ ਭਾਤਿ ਸੁਨਾਯੋ ॥੪॥
पुनि ता सो इह भाति सुनायो ॥४॥

ततः च तस्मै एवम् अवदत्। ४.