यस्य रथस्य ज्ञायते श्यामा ('पिंग') वर्णाश्वाः जूताः ('नाहे'),
वितानं च राजा स्वसेनया सह भव्यं दृश्यते स यस्य रथः तस्य अश्वाः च विशालान् पर्वतप्रमाणान् योद्धान् नाशयन्ति हे राजकुमारी! दक्षिणस्य राजा ॥५५॥
(यः) महासेनापतिः, तं गिरिराजराजं मन्यताम्।
येन बहुकोटिसेना अक्षररूपेण अलङ्कृता भवति
अतिउच्छ्रे च सुन्दरे गजस्य (यस्य) उपरि ध्वजः बद्धः अस्ति,
“यस्य महासैन्यस्य महासैन्यस्य च हरितवेषधारिणः पदातिकोटिसैनिकाः, यस्य ध्वजबद्धाः सुन्दराः गजाः सन्ति, सः राजा भ्रमति, हे राजकुमारी! सः उत्तरस्य राजा अस्ति।56.
यः सिद्धि खड्गं हस्ते धारयति यस्य पुरतः उत्साही पदातिः |
(यश्च) कोटिदुर्गान् जित्वा अङ्गं न परिवर्तयति।
(यस्य) राजश्वाः हरितकपोता इव, २.
“यस्य पुरतः पदाति सेना उत्साहेन चरति, कोटिजित्वा च युद्धात् न निवृत्तः, यस्य अश्वाः कपोता इव सन्ति, यस्य तादृशाः रथाः सन्ति ये इन्द्रेण सह अपि न सन्ति।।57।
यो महाशृङ्गधरः योद्धा इव अलङ्कृतः ।
तं दृष्ट्वा दैत्यकन्या अपि मोहिताः भवन्ति ।
कस्य दन्ताः नग्नाः, केसः च शिरसि उत्थापितः,
“येन सह पर्वतशिखरपरिमाणाः योद्धाः सन्ति यं च दृष्ट्वा राक्षसकन्या मुग्धाः भवन्ति, स्मितं कुर्वन्ति, शिरसा केशान् क्षोभयन्ति, यस्य भयात् गर्भिणीः गर्भं नष्टं कुर्वन्ति।।58।
प्रिय राज कुमारी ! तं राजानं 'लङ्कापति' इति चिन्तयतु।
“सः महाबलः लङ्कायाः (सिलोन) राजा, यस्य सङ्गमे लोकपालाः अपि सन्ति
सः एकदा कुबेरस्य निधिमपि लुण्ठितवान् ।
एकदा कुबेरस्य भण्डारं लुण्ठितं च शक्रं महाबलम् ॥५९॥
ये राजानः आहूताः, ते राजकुमार्या चितं न आनीताः।
“हे राजकुमारी ! तव मनसि किं वर्तते इति ब्रूहि? महाराजानाम् उल्लेखः पूर्वमेव कृतः
(आगतानां नृपाणां) नामानि च चतुर्दिशः वदामि।
चतुरस्रेषु राज्ञा नृपाः सर्वे तु समं त्यक्ताः ॥६०॥
(हे राज कुमारी!) येन सह पश्यन्ती विशाला दैत्यसेना,
“असुरसैन्यं महासैन्यं तं पश्य
यस्य उच्चध्वजस्य उपरि गृध्रस्य काकस्य च प्रतीकाः अलङ्कृताः सन्ति ।
येन च बहूनि वितानराजाः सन्ति येषां ध्वजे गृध्राः काकाः च उपविष्टाः सन्ति त्वं तं राजानं महाबलं प्रेम्णा।६१।
यस्य रथं बहुभिः कवचमणिभिः आवृतम् ।
“मनोहरवस्त्रं रथं च यस्य सह सर्वे लोकपालाः |
अयम् इन्द्रः घोरासुरशत्रुः |
राजा इन्द्रोऽपि दाता इति यशः कारणात् भयेन निगूहति हे सख! स एव आदित्यकुमारः ॥६२॥
यस्य रथः एकचक्रः सप्त अश्वाः युग्मिताः ।
“यस्य रथे सप्त अश्वाः शेषनागमपि विभूतया नाशयितुं शक्नुवन्
उग्रधनुषी जानुपर्यन्तं दीर्घबाहुः ।
दीर्घबाहुः घोरधनुः तं विजानीहि सूर्यदीन्करम् ॥६३॥
बाणधारिणं मृगारूढं चन्द्रं ('एन् रजम्') विचार्यताम्।
यत् अतीव द्रुतम् अस्ति।
(सः) प्राणिनां कृते स्वकिरणजालं प्रकाशयति
“यम् पश्यसि धनुर्बाणेन आगच्छन्तं स रात्रिराजः तेजस्वी चन्द्रः सर्वप्राणिनां कृते लाघवः यस्य स्मरणं सहस्रशः जनाः दिवारात्रौ।६४।
यः पर्वते उपविष्टः सुमेरपर्वतः इव दृश्यते।
“एषः युद्धाय गच्छन् पर्वत इव महतीं अत्याचारिणः बहुबाहुराजान् जित्वा
यस्य ध्वजे महायष्ट्याः चिह्नं वर्तते।
तस्य ध्वजः स्ववैभवं प्रबलतया प्रदर्शयति, यत् दृष्ट्वा, अनेकेषां अहङ्कारिणां गौरवः भग्नः भवति।६५।
यथा येषां महता गर्वः अस्ति, .
“एते महाहङ्कारिणः कियत्पर्यन्तं वर्णयितव्याः । ते सर्वे समूहे स्थिताः अन्येषां च परितः
चतुरवेश्यानाचियानां (नर्तकानां) नृत्येन सह।
सुन्दराः चतुराः वेश्याः नृत्यन्ति वाद्यस्य स्वरः च श्रूयते।६६।
बहुधनं यस्य सः अतिबृहत् सैन्येन सह गृहीतवान्।
“महाधना राजानः स्वसैन्यानि गृहीत्वा धनगर्वं कुर्वन्तः अत्र उपविष्टाः सन्ति