श्री दसम् ग्रन्थः

पुटः - 631


ਨਹੇ ਪਿੰਗ ਬਾਜੀ ਰਥੰ ਜੇਣਿ ਜਾਨੋ ॥
नहे पिंग बाजी रथं जेणि जानो ॥

यस्य रथस्य ज्ञायते श्यामा ('पिंग') वर्णाश्वाः जूताः ('नाहे'),

ਤਿਸੈ ਦਛਨੇਸੰ ਹੀਐ ਬਾਲ ਮਾਨੋ ॥੫੫॥
तिसै दछनेसं हीऐ बाल मानो ॥५५॥

वितानं च राजा स्वसेनया सह भव्यं दृश्यते स यस्य रथः तस्य अश्वाः च विशालान् पर्वतप्रमाणान् योद्धान् नाशयन्ति हे राजकुमारी! दक्षिणस्य राजा ॥५५॥

ਮਹਾ ਬਾਹਨੀਸੰ ਨਗੀਸੰ ਨਰੇਸੰ ॥
महा बाहनीसं नगीसं नरेसं ॥

(यः) महासेनापतिः, तं गिरिराजराजं मन्यताम्।

ਕਈ ਕੋਟਿ ਪਾਤੰ ਸੁਭੈ ਪਤ੍ਰ ਭੇਸੰ ॥
कई कोटि पातं सुभै पत्र भेसं ॥

येन बहुकोटिसेना अक्षररूपेण अलङ्कृता भवति

ਧੁਜਾ ਬਧ ਉਧੰ ਗਜੰ ਗੂੜ ਬਾਕੋ ॥
धुजा बध उधं गजं गूड़ बाको ॥

अतिउच्छ्रे च सुन्दरे गजस्य (यस्य) उपरि ध्वजः बद्धः अस्ति,

ਲਖੋ ਉਤਰੀ ਰਾਜ ਕੈ ਨਾਮ ਤਾ ਕੋ ॥੫੬॥
लखो उतरी राज कै नाम ता को ॥५६॥

“यस्य महासैन्यस्य महासैन्यस्य च हरितवेषधारिणः पदातिकोटिसैनिकाः, यस्य ध्वजबद्धाः सुन्दराः गजाः सन्ति, सः राजा भ्रमति, हे राजकुमारी! सः उत्तरस्य राजा अस्ति।56.

ਫਰੀ ਧੋਪ ਪਾਇਕ ਸੁ ਆਗੇ ਉਮੰਗੈ ॥
फरी धोप पाइक सु आगे उमंगै ॥

यः सिद्धि खड्गं हस्ते धारयति यस्य पुरतः उत्साही पदातिः |

ਜਿਣੈ ਕੋਟਿ ਬੰਕੈ ਮੁਰੇ ਨਾਹਿ ਅੰਗੈ ॥
जिणै कोटि बंकै मुरे नाहि अंगै ॥

(यश्च) कोटिदुर्गान् जित्वा अङ्गं न परिवर्तयति।

ਹਰੇ ਬਾਜ ਰਾਜੰ ਕਪੋਤੰ ਪ੍ਰਮਾਨੰ ॥
हरे बाज राजं कपोतं प्रमानं ॥

(यस्य) राजश्वाः हरितकपोता इव, २.

ਨਹੇ ਸ੍ਰਯੰਦਨੀ ਇੰਦ੍ਰ ਬਾਜੀ ਸਮਾਣੰ ॥੫੭॥
नहे स्रयंदनी इंद्र बाजी समाणं ॥५७॥

“यस्य पुरतः पदाति सेना उत्साहेन चरति, कोटिजित्वा च युद्धात् न निवृत्तः, यस्य अश्वाः कपोता इव सन्ति, यस्य तादृशाः रथाः सन्ति ये इन्द्रेण सह अपि न सन्ति।।57।

ਬਡੇ ਸ੍ਰਿੰਗ ਜਾ ਕੇ ਧਰੇ ਸੂਰ ਸੋਭੈ ॥
बडे स्रिंग जा के धरे सूर सोभै ॥

यो महाशृङ्गधरः योद्धा इव अलङ्कृतः ।

ਲਖੇ ਦੈਤ ਕੰਨ੍ਯਾ ਜਿਨੈ ਚਿਤ ਲੋਭੈ ॥
लखे दैत कंन्या जिनै चित लोभै ॥

तं दृष्ट्वा दैत्यकन्या अपि मोहिताः भवन्ति ।

ਕਢੇ ਦੰਤ ਪਤੰ ਸਿਰੰ ਕੇਸ ਉਚੰ ॥
कढे दंत पतं सिरं केस उचं ॥

कस्य दन्ताः नग्नाः, केसः च शिरसि उत्थापितः,

ਲਖੇ ਗਰਭਣੀ ਆਣਿ ਕੇ ਗਰਭ ਮੁਚੰ ॥੫੮॥
लखे गरभणी आणि के गरभ मुचं ॥५८॥

“येन सह पर्वतशिखरपरिमाणाः योद्धाः सन्ति यं च दृष्ट्वा राक्षसकन्या मुग्धाः भवन्ति, स्मितं कुर्वन्ति, शिरसा केशान् क्षोभयन्ति, यस्य भयात् गर्भिणीः गर्भं नष्टं कुर्वन्ति।।58।

ਲਖੋ ਲੰਕ ਏਸੰ ਨਰੇਸੰ ਸੁ ਬਾਲੰ ॥
लखो लंक एसं नरेसं सु बालं ॥

प्रिय राज कुमारी ! तं राजानं 'लङ्कापति' इति चिन्तयतु।

ਸਬੈ ਸੰਗ ਜਾ ਕੈ ਸਬੈ ਲੋਕ ਪਾਲੰ ॥
सबै संग जा कै सबै लोक पालं ॥

“सः महाबलः लङ्कायाः (सिलोन) राजा, यस्य सङ्गमे लोकपालाः अपि सन्ति

ਲੁਟਿਓ ਏਕ ਬੇਰੰ ਕੁਬੇਰੰ ਭੰਡਾਰੀ ॥
लुटिओ एक बेरं कुबेरं भंडारी ॥

सः एकदा कुबेरस्य निधिमपि लुण्ठितवान् ।

ਜਿਣਿਓ ਇੰਦ੍ਰ ਰਾਜਾ ਬਡੋ ਛਤ੍ਰਧਾਰੀ ॥੫੯॥
जिणिओ इंद्र राजा बडो छत्रधारी ॥५९॥

एकदा कुबेरस्य भण्डारं लुण्ठितं च शक्रं महाबलम् ॥५९॥

ਕਹੇ ਜਉਨ ਬਾਲੀ ਨ ਤੇ ਚਿਤ ਆਨੇ ॥
कहे जउन बाली न ते चित आने ॥

ये राजानः आहूताः, ते राजकुमार्या चितं न आनीताः।

ਜਿਤੇ ਭੂਪ ਭਾਰੀ ਸੁ ਪਾਛੇ ਬਖਾਨੇ ॥
जिते भूप भारी सु पाछे बखाने ॥

“हे राजकुमारी ! तव मनसि किं वर्तते इति ब्रूहि? महाराजानाम् उल्लेखः पूर्वमेव कृतः

ਚਹੂੰ ਓਰ ਰਾਜਾ ਕਹੋ ਨਾਮ ਸੋ ਭੀ ॥
चहूं ओर राजा कहो नाम सो भी ॥

(आगतानां नृपाणां) नामानि च चतुर्दिशः वदामि।

ਤਜੇ ਭਾਤਿ ਜੈਸੀ ਸਬੈ ਰਾਜ ਓ ਭੀ ॥੬੦॥
तजे भाति जैसी सबै राज ओ भी ॥६०॥

चतुरस्रेषु राज्ञा नृपाः सर्वे तु समं त्यक्ताः ॥६०॥

ਲਖੋ ਦਈਤ ਸੈਨਾ ਬਡੀ ਸੰਗਿ ਤਾ ਕੇ ॥
लखो दईत सैना बडी संगि ता के ॥

(हे राज कुमारी!) येन सह पश्यन्ती विशाला दैत्यसेना,

ਸੁਭੈ ਛਤ੍ਰ ਧਾਰੀ ਬਡੇ ਸੰਗ ਜਾ ਕੇ ॥
सुभै छत्र धारी बडे संग जा के ॥

“असुरसैन्यं महासैन्यं तं पश्य

ਧੁਜਾ ਗਿਧ ਉਧੰ ਲਸੈ ਕਾਕ ਪੂਰੰ ॥
धुजा गिध उधं लसै काक पूरं ॥

यस्य उच्चध्वजस्य उपरि गृध्रस्य काकस्य च प्रतीकाः अलङ्कृताः सन्ति ।

ਤਿਸੈ ਪਿਆਲ ਰਾਜਾ ਬਲੀ ਬ੍ਰਿਧ ਨੂਰੰ ॥੬੧॥
तिसै पिआल राजा बली ब्रिध नूरं ॥६१॥

येन च बहूनि वितानराजाः सन्ति येषां ध्वजे गृध्राः काकाः च उपविष्टाः सन्ति त्वं तं राजानं महाबलं प्रेम्णा।६१।

ਰਥੰ ਬੇਸਟੰ ਹੀਰ ਚੀਰੰ ਅਪਾਰੰ ॥
रथं बेसटं हीर चीरं अपारं ॥

यस्य रथं बहुभिः कवचमणिभिः आवृतम् ।

ਸੁਭੈ ਸੰਗ ਜਾ ਕੇ ਸਭੇ ਲੋਕ ਪਾਰੰ ॥
सुभै संग जा के सभे लोक पारं ॥

“मनोहरवस्त्रं रथं च यस्य सह सर्वे लोकपालाः |

ਇਹੈ ਇੰਦ੍ਰ ਰਾਜਾ ਦੁਰੰ ਦਾਨਵਾਰੰ ॥
इहै इंद्र राजा दुरं दानवारं ॥

अयम् इन्द्रः घोरासुरशत्रुः |

ਤ੍ਰੀਆ ਤਾਸ ਚੀਨੋ ਅਦਿਤਿਆ ਕੁਮਾਰੰ ॥੬੨॥
त्रीआ तास चीनो अदितिआ कुमारं ॥६२॥

राजा इन्द्रोऽपि दाता इति यशः कारणात् भयेन निगूहति हे सख! स एव आदित्यकुमारः ॥६२॥

ਨਹੇ ਸਪਤ ਬਾਜੀ ਰਥੰ ਏਕ ਚਕ੍ਰੰ ॥
नहे सपत बाजी रथं एक चक्रं ॥

यस्य रथः एकचक्रः सप्त अश्वाः युग्मिताः ।

ਮਹਾ ਨਾਗ ਬਧੰ ਤਪੈ ਤੇਜ ਬਕ੍ਰੰ ॥
महा नाग बधं तपै तेज बक्रं ॥

“यस्य रथे सप्त अश्वाः शेषनागमपि विभूतया नाशयितुं शक्नुवन्

ਮਹਾ ਉਗ੍ਰ ਧੰਨ੍ਵਾ ਸੁ ਆਜਾਨ ਬਾਹੰ ॥
महा उग्र धंन्वा सु आजान बाहं ॥

उग्रधनुषी जानुपर्यन्तं दीर्घबाहुः ।

ਸਹੀ ਚਿਤ ਚੀਨੋ ਤਿਸੈ ਦਿਉਸ ਨਾਹੰ ॥੬੩॥
सही चित चीनो तिसै दिउस नाहं ॥६३॥

दीर्घबाहुः घोरधनुः तं विजानीहि सूर्यदीन्करम् ॥६३॥

ਚੜਿਓ ਏਣ ਰਾਜੰ ਧਰੇ ਬਾਣ ਪਾਣੰ ॥
चड़िओ एण राजं धरे बाण पाणं ॥

बाणधारिणं मृगारूढं चन्द्रं ('एन् रजम्') विचार्यताम्।

ਨਿਸਾ ਰਾਜ ਤਾ ਕੋ ਲਖੋ ਤੇਜ ਮਾਣੰ ॥
निसा राज ता को लखो तेज माणं ॥

यत् अतीव द्रुतम् अस्ति।

ਕਰੈ ਰਸਮਿ ਮਾਲਾ ਉਜਾਲਾ ਪਰਾਨੰ ॥
करै रसमि माला उजाला परानं ॥

(सः) प्राणिनां कृते स्वकिरणजालं प्रकाशयति

ਜਪੈ ਰਾਤ੍ਰ ਦਿਉਸੰ ਸਹੰਸ੍ਰੀ ਭੁਜਾਨੰ ॥੬੪॥
जपै रात्र दिउसं सहंस्री भुजानं ॥६४॥

“यम् पश्यसि धनुर्बाणेन आगच्छन्तं स रात्रिराजः तेजस्वी चन्द्रः सर्वप्राणिनां कृते लाघवः यस्य स्मरणं सहस्रशः जनाः दिवारात्रौ।६४।

ਚੜੇ ਮਹਿਖੀਸੰ ਸੁਮੇਰੰ ਜੁ ਦੀਸੰ ॥
चड़े महिखीसं सुमेरं जु दीसं ॥

यः पर्वते उपविष्टः सुमेरपर्वतः इव दृश्यते।

ਮਹਾ ਕ੍ਰੂਰ ਕਰਮੰ ਜਿਣਿਓ ਬਾਹ ਬੀਸੰ ॥
महा क्रूर करमं जिणिओ बाह बीसं ॥

“एषः युद्धाय गच्छन् पर्वत इव महतीं अत्याचारिणः बहुबाहुराजान् जित्वा

ਧੁਜਾ ਦੰਡ ਜਾ ਕੀ ਪ੍ਰਚੰਡੰ ਬਿਰਾਜੈ ॥
धुजा दंड जा की प्रचंडं बिराजै ॥

यस्य ध्वजे महायष्ट्याः चिह्नं वर्तते।

ਲਖੇ ਜਾਸ ਗਰਬੀਨ ਕੋ ਗਰਬ ਭਾਜੈ ॥੬੫॥
लखे जास गरबीन को गरब भाजै ॥६५॥

तस्य ध्वजः स्ववैभवं प्रबलतया प्रदर्शयति, यत् दृष्ट्वा, अनेकेषां अहङ्कारिणां गौरवः भग्नः भवति।६५।

ਕਹਾ ਲੌ ਬਖਾਨੋ ਬਡੇ ਗਰਬਧਾਰੀ ॥
कहा लौ बखानो बडे गरबधारी ॥

यथा येषां महता गर्वः अस्ति, .

ਸਬੈ ਘੇਰਿ ਠਾਢੇ ਜੁਰੀ ਭੀਰ ਭਾਰੀ ॥
सबै घेरि ठाढे जुरी भीर भारी ॥

“एते महाहङ्कारिणः कियत्पर्यन्तं वर्णयितव्याः । ते सर्वे समूहे स्थिताः अन्येषां च परितः

ਨਚੈ ਪਾਤਰਾ ਚਾਤੁਰਾ ਨਿਰਤਕਾਰੀ ॥
नचै पातरा चातुरा निरतकारी ॥

चतुरवेश्यानाचियानां (नर्तकानां) नृत्येन सह।

ਉਠੈ ਝਾਝ ਸਬਦੰ ਸੁਨੈ ਲੋਗ ਧਾਰੀ ॥੬੬॥
उठै झाझ सबदं सुनै लोग धारी ॥६६॥

सुन्दराः चतुराः वेश्याः नृत्यन्ति वाद्यस्य स्वरः च श्रूयते।६६।

ਬਡੋ ਦਿਰਬ ਧਾਰੀ ਬਡੀ ਸੈਨ ਲੀਨੇ ॥
बडो दिरब धारी बडी सैन लीने ॥

बहुधनं यस्य सः अतिबृहत् सैन्येन सह गृहीतवान्।

ਬਡੋ ਦਿਰਬ ਕੋ ਚਿਤ ਮੈ ਗਰਬ ਕੀਨੇ ॥
बडो दिरब को चित मै गरब कीने ॥

“महाधना राजानः स्वसैन्यानि गृहीत्वा धनगर्वं कुर्वन्तः अत्र उपविष्टाः सन्ति