तदनन्तरं 'नायक' इति शब्दं योजयतु।
अथ शत्रुशब्दं पठन्तु ।
प्रथमं “मृगि-अनुज” ततः “नायक” इति स्थापयित्वा तदनन्तरं “शत्रु” इति शब्दस्य उच्चारणं कृत्वा तुपकस्य सर्वाणि नामानि गम्यन्ते।७५८।
प्रथमं 'मृगी अनुज' शब्दस्य उच्चारणं कुर्वन्तु।
तदनन्तरं 'नायक' इति शब्दं योजयन्तु।
ततः 'सत्रु' इति वचनम् ।
आदौ “मृगि-अनुज” इति शब्दं वदन्, ततः “नायक” इति शब्दं योजयित्वा पश्चात् “शत्रुः” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि अवगच्छन्तु।७५९।
प्रथमं 'मृगि रावण' (मृग) शब्दस्य उच्चारणं कुर्वन्तु।
ततः 'नायकः' इति शब्दं योजयतु।
ततः 'सत्रु' इति शब्दस्य उच्चारणं कुर्वन्तु।
तुपकस्य नामानि ज्ञातव्यानि, प्रथमं “मिर्गी-रमण” इति शब्दं वदन् ततः “नायक” “धात्रु” इति शब्दान् योजयित्वा ।७६०।
प्रथमं 'मृगजैक' (मृगस्य बछड़ा, हिरानोत) इति शब्दं वदन्तु।
तदनन्तरं 'नायक' इति शब्दं योजयतु।
ततः 'सत्रु' इति शब्दस्य उच्चारणं कुर्वन्तु।
प्रथमं मृग-जयक इति शब्दं वदन् ततः “नायक शत्रु” इति शब्दान् उच्चारयित्वा तुपकस्य (बन्दूकस्य) नामानि मनसि अवगच्छतु।७६१।
दोहरा
प्रथमं 'मृगिज' (मृग) इति उच्चारयन्तु, ततः अन्ते 'पति रिपु' इति उच्चारयन्तु।
प्रथमं मृगि-जा इति शब्दं वदन् ततः “पति” “रिपु” इति उक्त्वा तुपकस्य नामानि कवयः भवन्ति।७६२।
प्रथमं 'त्रिञ्चर' (चरन् पशुः, मृगः) इति शब्दस्य उच्चारणं कृत्वा ततः 'पति अरि' इति शब्दं वदन्तु ।
प्रथमं “त्रां-चर” ततः “पति-अत्रि” इति उच्चारयित्वा तुपकनामानि निर्मीयन्ते ।७६३ ।
अरिल्
प्रथमं त्रिञ्चर' इति शब्दस्य उच्चारणं कुरुत।
ततः 'नाथ' इति शब्दं योजयतु।
तदन्ते 'सत्रु' इति वचनम् ।
“त्रण-चर” इति शब्दं उच्चारय, ततः “नाथ” इति शब्दं योजयित्वा तदनन्तरं अन्ते “शत्रु” इति योजयित्वा, एवं प्रकारेण तुपकस्य सर्वाणि नामानि परिचिनुवन्तु।७६४।
प्रथम जप 'त्रिनाभखा'।
तदनन्तरं 'नायक' इति शब्दं योजयतु।
(ततः) तस्य अन्ते 'सत्रु' इति शब्दं पठन्तु।
प्रथमं “त्रं-भक्त” इति शब्दं वदन् ततः “नायक” “शत्रु” इति शब्दान् योजयित्वा तुपकस्य सर्वाणि नामानि विचार्यताम्।७६५।
चौपाई
प्रथमं 'त्रिनाहा' (तृणनाशकः, मृगः) इति वदतु।
ततः 'नायकः' इति शब्दं योजयतु।
ततः 'सत्रु' इति शब्दस्य उच्चारणं कुरुत।
प्रथमं “त्रान्-हा” इति शब्दं उच्चारयित्वा ततः “नायक श्त्रु” इति वचनं वदन्तु, तुपकस्य सर्वाणि नामानि विचारयन्तु।७६६।
अरिल्
प्रथमं 'त्रिनाहत्री' (हिर्नि) शब्द जप।
तदनन्तरं 'नाथ' इति शब्दं योजयतु।
ततः 'सत्रु' इति शब्दस्य उच्चारणं कुरुत।
प्रथमं “त्रान्-हात्री” इति शब्दं उच्चारयन्तु ततः “नाथ शत्रु” इति शब्दान् योजयन्तु, ततः तुपकस्य सर्वाणि नामानि मनसि अवगच्छन्तु।७६७।
प्रथमं 'त्रिं भचि' इति शब्दं वदतु।
तदनन्तरं 'नायक' इति शब्दं योजयतु।
ततः 'सत्रु' इति शब्दस्य उच्चारणं कुरुत।
प्रथमं “त्रां-भक्ति” इति शब्दं वदन् ततः “नायक” “सत्रु” इति शब्दान् योजयित्वा तुपकस्य सर्वाणि नामानि विचार्यताम्।७६८।
प्रथमं 'तृन्हा रिपु' इति वर्णयतु।
तदनन्तरं 'नाथ' इति शब्दं योजयतु।
अथ अन्ते शत्रुशब्दं पठन्तु।
प्रथमं “त्रान्-हा-रिपु” इति उल्लेख्य, ततः “नाथ शत्रु” इति शब्दान् योजयित्वा तुपकस्य नामानि ज्ञातव्यानि।७६९।
दोहरा