श्री दसम् ग्रन्थः

पुटः - 756


ਤਾ ਪਾਛੈ ਨਾਇਕ ਪਦ ਡਾਰੋ ॥
ता पाछै नाइक पद डारो ॥

तदनन्तरं 'नायक' इति शब्दं योजयतु।

ਸਤ੍ਰੁ ਸਬਦ ਬਹੁਰੋ ਸੁ ਬਖਾਨੋ ॥
सत्रु सबद बहुरो सु बखानो ॥

अथ शत्रुशब्दं पठन्तु ।

ਸਭ ਸ੍ਰੀ ਨਾਮ ਤੁਪਕ ਕੇ ਜਾਨੋ ॥੭੫੮॥
सभ स्री नाम तुपक के जानो ॥७५८॥

प्रथमं “मृगि-अनुज” ततः “नायक” इति स्थापयित्वा तदनन्तरं “शत्रु” इति शब्दस्य उच्चारणं कृत्वा तुपकस्य सर्वाणि नामानि गम्यन्ते।७५८।

ਮ੍ਰਿਗੀ ਅਨੁਜ ਸਬਦਾਦਿ ਉਚਾਰੋ ॥
म्रिगी अनुज सबदादि उचारो ॥

प्रथमं 'मृगी अनुज' शब्दस्य उच्चारणं कुर्वन्तु।

ਨਾਇਕ ਪਦ ਪਾਛੈ ਦੇ ਡਾਰੋ ॥
नाइक पद पाछै दे डारो ॥

तदनन्तरं 'नायक' इति शब्दं योजयन्तु।

ਸਤ੍ਰੁ ਸਬਦ ਕੋ ਬਹੁਰ ਬਖਾਨੋ ॥
सत्रु सबद को बहुर बखानो ॥

ततः 'सत्रु' इति वचनम् ।

ਨਾਮ ਤੁਫੰਗ ਸਭੈ ਜੀਅ ਜਾਨੋ ॥੭੫੯॥
नाम तुफंग सभै जीअ जानो ॥७५९॥

आदौ “मृगि-अनुज” इति शब्दं वदन्, ततः “नायक” इति शब्दं योजयित्वा पश्चात् “शत्रुः” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि अवगच्छन्तु।७५९।

ਮ੍ਰਿਗੀ ਰਵਣ ਸਬਦਾਦਿ ਭਣਿਜੈ ॥
म्रिगी रवण सबदादि भणिजै ॥

प्रथमं 'मृगि रावण' (मृग) शब्दस्य उच्चारणं कुर्वन्तु।

ਤਾ ਪਾਛੇ ਨਾਇਕ ਪਦ ਦਿਜੈ ॥
ता पाछे नाइक पद दिजै ॥

ततः 'नायकः' इति शब्दं योजयतु।

ਸਤ੍ਰੁ ਸਬਦ ਕੋ ਬਹੁਰਿ ਬਖਾਨਹੁ ॥
सत्रु सबद को बहुरि बखानहु ॥

ततः 'सत्रु' इति शब्दस्य उच्चारणं कुर्वन्तु।

ਸਭ ਸ੍ਰੀ ਨਾਮ ਤੁਪਕ ਕੇ ਜਾਨਹੁ ॥੭੬੦॥
सभ स्री नाम तुपक के जानहु ॥७६०॥

तुपकस्य नामानि ज्ञातव्यानि, प्रथमं “मिर्गी-रमण” इति शब्दं वदन् ततः “नायक” “धात्रु” इति शब्दान् योजयित्वा ।७६०।

ਮ੍ਰਿਗਜਾਇਕ ਪਦ ਆਦਿ ਬਖਾਨੈ ॥
म्रिगजाइक पद आदि बखानै ॥

प्रथमं 'मृगजैक' (मृगस्य बछड़ा, हिरानोत) इति शब्दं वदन्तु।

ਤਾ ਪਾਛੇ ਨਾਇਕ ਪਦ ਠਾਨੈ ॥
ता पाछे नाइक पद ठानै ॥

तदनन्तरं 'नायक' इति शब्दं योजयतु।

ਸਤ੍ਰੁ ਸਬਦ ਕੋ ਬਹੁਰਿ ਭਣਿਜੈ ॥
सत्रु सबद को बहुरि भणिजै ॥

ततः 'सत्रु' इति शब्दस्य उच्चारणं कुर्वन्तु।

ਨਾਮ ਬੰਦੂਕ ਜਾਨ ਜੀਅ ਲਿਜੈ ॥੭੬੧॥
नाम बंदूक जान जीअ लिजै ॥७६१॥

प्रथमं मृग-जयक इति शब्दं वदन् ततः “नायक शत्रु” इति शब्दान् उच्चारयित्वा तुपकस्य (बन्दूकस्य) नामानि मनसि अवगच्छतु।७६१।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਆਦਿ ਮ੍ਰਿਗੀਜਾ ਉਚਰਿ ਕੈ ਪਤਿ ਰਿਪੁ ਅੰਤਿ ਉਚਾਰ ॥
आदि म्रिगीजा उचरि कै पति रिपु अंति उचार ॥

प्रथमं 'मृगिज' (मृग) इति उच्चारयन्तु, ततः अन्ते 'पति रिपु' इति उच्चारयन्तु।

ਨਾਮ ਤੁਪਕ ਕੇ ਹੋਤ ਹੈ ਲੀਜਹੁ ਸੁਕਬਿ ਸੁ ਧਾਰ ॥੭੬੨॥
नाम तुपक के होत है लीजहु सुकबि सु धार ॥७६२॥

प्रथमं मृगि-जा इति शब्दं वदन् ततः “पति” “रिपु” इति उक्त्वा तुपकस्य नामानि कवयः भवन्ति।७६२।

ਤ੍ਰਿਣਚਰ ਆਦਿ ਉਚਾਰ ਕੈ ਪਤਿ ਅਰਿ ਬਹੁਰਿ ਉਚਾਰ ॥
त्रिणचर आदि उचार कै पति अरि बहुरि उचार ॥

प्रथमं 'त्रिञ्चर' (चरन् पशुः, मृगः) इति शब्दस्य उच्चारणं कृत्वा ततः 'पति अरि' इति शब्दं वदन्तु ।

ਨਾਮ ਤੁਪਕ ਕੇ ਹੋਤ ਹੈ ਲੀਜਹੁ ਸੁਘਰ ਸਵਾਰ ॥੭੬੩॥
नाम तुपक के होत है लीजहु सुघर सवार ॥७६३॥

प्रथमं “त्रां-चर” ततः “पति-अत्रि” इति उच्चारयित्वा तुपकनामानि निर्मीयन्ते ।७६३ ।

ਅੜਿਲ ॥
अड़िल ॥

अरिल्

ਤ੍ਰਿਣਚਰ ਪਦ ਕੋ ਆਦਿ ਉਚਾਰਨ ਕੀਜੀਐ ॥
त्रिणचर पद को आदि उचारन कीजीऐ ॥

प्रथमं त्रिञ्चर' इति शब्दस्य उच्चारणं कुरुत।

ਨਾਥ ਸਬਦ ਕੋ ਤਾ ਕੈ ਪਾਛੈ ਦੀਜੀਐ ॥
नाथ सबद को ता कै पाछै दीजीऐ ॥

ततः 'नाथ' इति शब्दं योजयतु।

ਸਤ੍ਰੁ ਸਬਦ ਕੋ ਤਾ ਕੇ ਅੰਤਿ ਬਖਾਨੀਐ ॥
सत्रु सबद को ता के अंति बखानीऐ ॥

तदन्ते 'सत्रु' इति वचनम् ।

ਸਕਲ ਤੁਪਕ ਕੇ ਨਾਮੁ ਸੁ ਚਤੁਰ ਪਛਾਨੀਐ ॥੭੬੪॥
सकल तुपक के नामु सु चतुर पछानीऐ ॥७६४॥

“त्रण-चर” इति शब्दं उच्चारय, ततः “नाथ” इति शब्दं योजयित्वा तदनन्तरं अन्ते “शत्रु” इति योजयित्वा, एवं प्रकारेण तुपकस्य सर्वाणि नामानि परिचिनुवन्तु।७६४।

ਤ੍ਰਿਣਭਖ ਪਦ ਕੋ ਆਦਿ ਉਚਾਰਨ ਕੀਜੀਐ ॥
त्रिणभख पद को आदि उचारन कीजीऐ ॥

प्रथम जप 'त्रिनाभखा'।

ਨਾਇਕ ਪਦ ਕੋ ਤਾ ਕੇ ਪਾਛੇ ਦੀਜੀਐ ॥
नाइक पद को ता के पाछे दीजीऐ ॥

तदनन्तरं 'नायक' इति शब्दं योजयतु।

ਸਤ੍ਰੁ ਸਬਦ ਕੋ ਤਾ ਕੇ ਅੰਤਿ ਉਚਾਰੀਐ ॥
सत्रु सबद को ता के अंति उचारीऐ ॥

(ततः) तस्य अन्ते 'सत्रु' इति शब्दं पठन्तु।

ਹੋ ਸਕਲ ਤੁਪਕ ਕੇ ਨਾਮ ਪ੍ਰਬੀਨ ਬਿਚਾਰੀਐ ॥੭੬੫॥
हो सकल तुपक के नाम प्रबीन बिचारीऐ ॥७६५॥

प्रथमं “त्रं-भक्त” इति शब्दं वदन् ततः “नायक” “शत्रु” इति शब्दान् योजयित्वा तुपकस्य सर्वाणि नामानि विचार्यताम्।७६५।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਤ੍ਰਿਣਹਾ ਪਦ ਕੋ ਆਦਿ ਬਖਾਨੋ ॥
त्रिणहा पद को आदि बखानो ॥

प्रथमं 'त्रिनाहा' (तृणनाशकः, मृगः) इति वदतु।

ਤਾ ਪਾਛੈ ਨਾਇਕ ਪਦ ਠਾਨੋ ॥
ता पाछै नाइक पद ठानो ॥

ततः 'नायकः' इति शब्दं योजयतु।

ਸਤ੍ਰੁ ਸਬਦ ਕੋ ਬਹੁਰਿ ਉਚਾਰੋ ॥
सत्रु सबद को बहुरि उचारो ॥

ततः 'सत्रु' इति शब्दस्य उच्चारणं कुरुत।

ਨਾਮ ਤੁਪਕ ਕੇ ਸਕਲ ਬਿਚਾਰੋ ॥੭੬੬॥
नाम तुपक के सकल बिचारो ॥७६६॥

प्रथमं “त्रान्-हा” इति शब्दं उच्चारयित्वा ततः “नायक श्त्रु” इति वचनं वदन्तु, तुपकस्य सर्वाणि नामानि विचारयन्तु।७६६।

ਅੜਿਲ ॥
अड़िल ॥

अरिल्

ਤ੍ਰਿਣਹਾਤ੍ਰੀ ਕੋ ਆਦਿ ਉਚਾਰਨ ਕੀਜੀਐ ॥
त्रिणहात्री को आदि उचारन कीजीऐ ॥

प्रथमं 'त्रिनाहत्री' (हिर्नि) शब्द जप।

ਤਾ ਕੇ ਪਾਛੇ ਨਾਥ ਸਬਦ ਕੋ ਦੀਜੀਐ ॥
ता के पाछे नाथ सबद को दीजीऐ ॥

तदनन्तरं 'नाथ' इति शब्दं योजयतु।

ਤਾ ਕੇ ਪਾਛੇ ਸਤ੍ਰੁ ਸਬਦ ਕੋ ਠਾਨੀਐ ॥
ता के पाछे सत्रु सबद को ठानीऐ ॥

ततः 'सत्रु' इति शब्दस्य उच्चारणं कुरुत।

ਹੋ ਸਕਲ ਤੁਪਕ ਕੋ ਨਾਮ ਚਤੁਰ ਚਿਤਿ ਜਾਨੀਐ ॥੭੬੭॥
हो सकल तुपक को नाम चतुर चिति जानीऐ ॥७६७॥

प्रथमं “त्रान्-हात्री” इति शब्दं उच्चारयन्तु ततः “नाथ शत्रु” इति शब्दान् योजयन्तु, ततः तुपकस्य सर्वाणि नामानि मनसि अवगच्छन्तु।७६७।

ਤ੍ਰਿਣ ਭਛੀ ਕੋ ਆਦਿ ਬਖਾਨਨ ਕੀਜੀਐ ॥
त्रिण भछी को आदि बखानन कीजीऐ ॥

प्रथमं 'त्रिं भचि' इति शब्दं वदतु।

ਨਾਇਕ ਪਦ ਕੋ ਤਾ ਕੇ ਪਾਛੇ ਦੀਜੀਐ ॥
नाइक पद को ता के पाछे दीजीऐ ॥

तदनन्तरं 'नायक' इति शब्दं योजयतु।

ਸਤ੍ਰੁ ਸਬਦ ਕੋ ਕਹੀਓ ਬਹੁਰਿ ਸੁਧਾਰਿ ਕੈ ॥
सत्रु सबद को कहीओ बहुरि सुधारि कै ॥

ततः 'सत्रु' इति शब्दस्य उच्चारणं कुरुत।

ਹੋ ਨਾਮ ਤੁਪਕ ਕੇ ਲੀਜਹੁ ਸਕਲ ਬਿਚਾਰ ਕੈ ॥੭੬੮॥
हो नाम तुपक के लीजहु सकल बिचार कै ॥७६८॥

प्रथमं “त्रां-भक्ति” इति शब्दं वदन् ततः “नायक” “सत्रु” इति शब्दान् योजयित्वा तुपकस्य सर्वाणि नामानि विचार्यताम्।७६८।

ਤ੍ਰਿਣਹਾ ਰਿਪੁ ਕੋ ਆਦਿ ਬਖਾਨਨ ਕੀਜੀਐ ॥
त्रिणहा रिपु को आदि बखानन कीजीऐ ॥

प्रथमं 'तृन्हा रिपु' इति वर्णयतु।

ਨਾਥ ਸਬਦ ਕੋ ਤਾ ਕੇ ਪਾਛੈ ਦੀਜੀਐ ॥
नाथ सबद को ता के पाछै दीजीऐ ॥

तदनन्तरं 'नाथ' इति शब्दं योजयतु।

ਸਤ੍ਰੁ ਸਬਦ ਕੋ ਤਾ ਕੇ ਅੰਤਿ ਬਖਾਨੀਐ ॥
सत्रु सबद को ता के अंति बखानीऐ ॥

अथ अन्ते शत्रुशब्दं पठन्तु।

ਹੋ ਨਾਮ ਤੁਪਕ ਕੇ ਸਕਲ ਚਤੁਰ ਪਹਿਚਾਨੀਐ ॥੭੬੯॥
हो नाम तुपक के सकल चतुर पहिचानीऐ ॥७६९॥

प्रथमं “त्रान्-हा-रिपु” इति उल्लेख्य, ततः “नाथ शत्रु” इति शब्दान् योजयित्वा तुपकस्य नामानि ज्ञातव्यानि।७६९।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा