ब्रह्मा विष्णुश्चैव बलं बहिर्जरन् |
प्रत्यागत्य शिवब्रह्मविष्णुनाशिष्टाम् अनसूयं विवाहितवान्।13।
बहुदिनानि (अनसुआ) योगं कुर्वन् आसीत् ।
अंसुया अपि नामानुरूपं निरीक्षणं रमणीया भूत्वा तपः अकरोत्
(सा) अतीव तेजस्वी वर्णशोभासुन्दरी च आसीत्।
अत्यन्तं तेजस्वी वैभववती च सा प्रेमदेव्याः द्वितीया प्रकटिता इति भासते स्म।14.
(तस्य) अपारं सौन्दर्यं ज्ञातम् आसीत्।
(तस्य) सुहागः भागः उज्ज्वलः आसीत् ।
कस्य रूपं दृष्ट्वा षोडश (कला) लोभं कुर्वन्ति स्म।
सा सुन्दरी विवाहिता च सौभाग्यवती कस्य दर्शने नाना प्रकारेण गौरवपूर्णा आसीत्, सौन्दर्यस्य मूर्तरूपम् अपि लोभितवती तस्याः महिमा अवर्णनीयः अस्ति।१५।
(तस्य) मुखं दृष्ट्वा सोमः क्रुद्धः भवति स्म।
तस्याः मुखं दृष्ट्वा ईर्ष्यापूर्णः सोमः स्नेहेन रुदति स्म
अन्धकारः (स्वस्य) प्रकरणानाम् अवहेलनां करोति स्म ।
तस्याः केशान् दृष्ट्वा प्रणम्य दृष्टिः सुमेरुपर्वतोऽपि तस्याः सौन्दर्यं दृष्ट्वा निगूढः।।16।।
(तस्य) कण्ठं दृष्ट्वा कपोतः विरोधं कृतवान्।
तस्याः कण्ठं दृष्ट्वा कपोतः क्रुद्धः अभवत्, तस्याः नासिकां दृष्ट्वा शुकः वने निगूढः अभवत्
(तस्याः) रोमावलीं दृष्ट्वा जमाना क्रुद्धः अभवत्
तस्याः केशान् दृष्ट्वा यमुनापि क्रोधपूर्णा प्रशान्ततां दृष्ट्वा च समुद्रः लज्जाम् अनुभवति स्म।17।
बाहून् दृष्ट्वा कमलदण्डाः लज्जन्ते |
तस्याः बाहून् दृष्ट्वा कमलदण्डः तां हंसैः सह अनुभूतवान्, तस्याः चालनं दृष्ट्वा क्रुद्धः अभवत्
कदलीफलं जुन्घनं दृष्ट्वा लज्जितः भवति।
तस्याः पादौ दृष्ट्वा कदलीवृक्षाः लज्जिताः अभवन्, सोमः तस्याः शोभनं तस्याः हीनं मन्यते स्म।१८।
तस्याः मेकअपं कथं वर्णयामि।
एवं तस्याः सौन्दर्यस्य आकर्षणं वर्णितं, तस्याः माहात्म्यं न कश्चित् कविः उच्चारयितुं शक्नोति
अत्रि मुनिः तां तादृशं रूपं दृष्टवान्
तादृशीं सुन्दरीं दृष्ट्वा अत्रिऋषिः वितानात्मकं सौन्दर्यराज्यं प्राप्तवान् इति मन्यते स्म ।१९।
सा तदानीं प्रतिज्ञां कृतवती
विवाहानन्तरं पतिः मां न रमयिष्यति इति
व्याजेन चिते स्थास्यामि विवाहं च करिष्यामि
सा प्रतिज्ञां कृतवती यत् सा पतिं मैथुनार्थं न विवाहयिष्यामि, तस्य विवाहं करिष्यामि, यस्य तपस्य पवित्रक्लेशान् सहितुं सामर्थ्यं भविष्यति।२०।
मुनिः (अत्रिः) तस्याः वचनं स्वीकृत्य विवाहम् अकरोत् ।
ऋषिः (अर्तिः) तस्याः व्रतस्य सम्मतं कृत्वा विवाहं कृत्वा तस्याः सौन्दर्यस्य आकर्षणे आत्मानं बलिदानं कृतवान् आसीत्
भार्यां कृत्वा तां गृहं नीतवान्,
दत्तात्रेयस्य पिता ऋषिः अत्रिः तां कृत्वा तां गृहम् आनयत्।।21।।
अथ रुद्रावतारदत्तस्य कथनम्
TOMAR STANZA इति
विवाहस्य बहूनि वर्षाणि व्यतीतानि,
(अतः तेषां गृहे) अन्यः उत्सः वर्धकः (समागमः) अभवत् ।
आदि देव ब्रह्मा इत्यादयः तस्य गृहं गतवन्तः।
विवाहानन्तरं कतिपयवर्षाणि व्यतीतानि एकदा ब्रह्मादिदेवता तस्य ऋषिगृहं गतवन्तः तदा ऋषिस्य आश्रमस्य स्त्रियः तान् महतीं सेवां कृतवन्तः।22।
धूपं बहु अर्घ दानं च, २.
धूपः दग्धः, दीपाः प्रज्वलिताः, मेवनानि नमस्काराः च अभवन्
तस्य बुद्धिमान् वचनं भक्तिं च दृष्ट्वा
इन्द्रं विष्णुं शिवं च दृष्ट्वा सर्वे भक्ताः स्तुवन् ॥२३॥
(तस्य) भक्तिस्वभावं दृष्ट्वा मुनिः अपि अतीव प्रसन्नः अभवत्
मुनिभक्तिं दृष्ट्वा सर्वे प्रसन्नाः सर्वे च आशिषं ददौ |
(तस्मिन् काले प्रसन्नः) ब्रह्मा एवमुवाच ।
अथ ब्रह्मा उवाच हे कुमार ! त्वं पुत्रेण धन्यः भविष्यसि” इति २४.