श्री दसम् ग्रन्थः

पुटः - 636


ਬ੍ਰਹਮਾ ਰੁ ਬਿਸਨ ਨਿਜ ਤੇਜ ਕਾਢਿ ॥
ब्रहमा रु बिसन निज तेज काढि ॥

ब्रह्मा विष्णुश्चैव बलं बहिर्जरन् |

ਆਏ ਸੁ ਮਧਿ ਅਨਿਸੂਆ ਛਾਡਿ ॥੧੩॥
आए सु मधि अनिसूआ छाडि ॥१३॥

प्रत्यागत्य शिवब्रह्मविष्णुनाशिष्टाम् अनसूयं विवाहितवान्।13।

ਭਈ ਕਰਤ ਜੋਗ ਬਹੁ ਦਿਨ ਪ੍ਰਮਾਨ ॥
भई करत जोग बहु दिन प्रमान ॥

बहुदिनानि (अनसुआ) योगं कुर्वन् आसीत् ।

ਅਨਸੂਆ ਨਾਮ ਗੁਨ ਗਨ ਮਹਾਨ ॥
अनसूआ नाम गुन गन महान ॥

अंसुया अपि नामानुरूपं निरीक्षणं रमणीया भूत्वा तपः अकरोत्

ਅਤਿ ਤੇਜਵੰਤ ਸੋਭਾ ਸੁਰੰਗ ॥
अति तेजवंत सोभा सुरंग ॥

(सा) अतीव तेजस्वी वर्णशोभासुन्दरी च आसीत्।

ਜਨੁ ਧਰਾ ਰੂਪ ਦੂਸਰ ਅਨੰਗ ॥੧੪॥
जनु धरा रूप दूसर अनंग ॥१४॥

अत्यन्तं तेजस्वी वैभववती च सा प्रेमदेव्याः द्वितीया प्रकटिता इति भासते स्म।14.

ਸੋਭਾ ਅਪਾਰ ਸੁੰਦਰ ਅਨੰਤ ॥
सोभा अपार सुंदर अनंत ॥

(तस्य) अपारं सौन्दर्यं ज्ञातम् आसीत्।

ਸਊਹਾਗ ਭਾਗ ਬਹੁ ਬਿਧਿ ਲਸੰਤ ॥
सऊहाग भाग बहु बिधि लसंत ॥

(तस्य) सुहागः भागः उज्ज्वलः आसीत् ।

ਜਿਹ ਨਿਰਖਿ ਰੂਪ ਸੋਰਹਿ ਲੁਭਾਇ ॥
जिह निरखि रूप सोरहि लुभाइ ॥

कस्य रूपं दृष्ट्वा षोडश (कला) लोभं कुर्वन्ति स्म।

ਆਭਾ ਅਪਾਰ ਬਰਨੀ ਨ ਜਾਇ ॥੧੫॥
आभा अपार बरनी न जाइ ॥१५॥

सा सुन्दरी विवाहिता च सौभाग्यवती कस्य दर्शने नाना प्रकारेण गौरवपूर्णा आसीत्, सौन्दर्यस्य मूर्तरूपम् अपि लोभितवती तस्याः महिमा अवर्णनीयः अस्ति।१५।

ਨਿਸ ਨਾਥ ਦੇਖਿ ਆਨਨ ਰਿਸਾਨ ॥
निस नाथ देखि आनन रिसान ॥

(तस्य) मुखं दृष्ट्वा सोमः क्रुद्धः भवति स्म।

ਜਲਿ ਜਾਇ ਨੈਨ ਲਹਿ ਰੋਸ ਮਾਨ ॥
जलि जाइ नैन लहि रोस मान ॥

तस्याः मुखं दृष्ट्वा ईर्ष्यापूर्णः सोमः स्नेहेन रुदति स्म

ਤਮ ਨਿਰਖਿ ਕੇਸ ਕੀਅ ਨੀਚ ਡੀਠ ॥
तम निरखि केस कीअ नीच डीठ ॥

अन्धकारः (स्वस्य) प्रकरणानाम् अवहेलनां करोति स्म ।

ਛਪਿ ਰਹਾ ਜਾਨੁ ਗਿਰ ਹੇਮ ਪੀਠ ॥੧੬॥
छपि रहा जानु गिर हेम पीठ ॥१६॥

तस्याः केशान् दृष्ट्वा प्रणम्य दृष्टिः सुमेरुपर्वतोऽपि तस्याः सौन्दर्यं दृष्ट्वा निगूढः।।16।।

ਕੰਠਹਿ ਕਪੋਤਿ ਲਖਿ ਕੋਪ ਕੀਨ ॥
कंठहि कपोति लखि कोप कीन ॥

(तस्य) कण्ठं दृष्ट्वा कपोतः विरोधं कृतवान्।

ਨਾਸਾ ਨਿਹਾਰਿ ਬਨਿ ਕੀਰ ਲੀਨ ॥
नासा निहारि बनि कीर लीन ॥

तस्याः कण्ठं दृष्ट्वा कपोतः क्रुद्धः अभवत्, तस्याः नासिकां दृष्ट्वा शुकः वने निगूढः अभवत्

ਰੋਮਾਵਲਿ ਹੇਰਿ ਜਮੁਨਾ ਰਿਸਾਨ ॥
रोमावलि हेरि जमुना रिसान ॥

(तस्याः) रोमावलीं दृष्ट्वा जमाना क्रुद्धः अभवत्

ਲਜਾ ਮਰੰਤ ਸਾਗਰ ਡੁਬਾਨ ॥੧੭॥
लजा मरंत सागर डुबान ॥१७॥

तस्याः केशान् दृष्ट्वा यमुनापि क्रोधपूर्णा प्रशान्ततां दृष्ट्वा च समुद्रः लज्जाम् अनुभवति स्म।17।

ਬਾਹੂ ਬਿਲੋਕਿ ਲਾਜੈ ਮ੍ਰਿਨਾਲ ॥
बाहू बिलोकि लाजै म्रिनाल ॥

बाहून् दृष्ट्वा कमलदण्डाः लज्जन्ते |

ਖਿਸਿਯਾਨ ਹੰਸ ਅਵਿਲੋਕਿ ਚਾਲ ॥
खिसियान हंस अविलोकि चाल ॥

तस्याः बाहून् दृष्ट्वा कमलदण्डः तां हंसैः सह अनुभूतवान्, तस्याः चालनं दृष्ट्वा क्रुद्धः अभवत्

ਜੰਘਾ ਬਿਲੋਕਿ ਕਦਲੀ ਲਜਾਨ ॥
जंघा बिलोकि कदली लजान ॥

कदलीफलं जुन्घनं दृष्ट्वा लज्जितः भवति।

ਨਿਸ ਰਾਟ ਆਪ ਘਟਿ ਰੂਪ ਮਾਨ ॥੧੮॥
निस राट आप घटि रूप मान ॥१८॥

तस्याः पादौ दृष्ट्वा कदलीवृक्षाः लज्जिताः अभवन्, सोमः तस्याः शोभनं तस्याः हीनं मन्यते स्म।१८।

ਇਹ ਭਾਤਿ ਤਾਸੁ ਬਰਣੋ ਸਿੰਗਾਰ ॥
इह भाति तासु बरणो सिंगार ॥

तस्याः मेकअपं कथं वर्णयामि।

ਕੋ ਸਕੈ ਕਬਿ ਮਹਿਮਾ ਉਚਾਰ ॥
को सकै कबि महिमा उचार ॥

एवं तस्याः सौन्दर्यस्य आकर्षणं वर्णितं, तस्याः माहात्म्यं न कश्चित् कविः उच्चारयितुं शक्नोति

ਐਸੀ ਸਰੂਪ ਅਵਿਲੋਕ ਅਤ੍ਰਿ ॥
ऐसी सरूप अविलोक अत्रि ॥

अत्रि मुनिः तां तादृशं रूपं दृष्टवान्

ਜਨੁ ਲੀਨ ਰੂਪ ਕੋ ਛੀਨ ਛਤ੍ਰ ॥੧੯॥
जनु लीन रूप को छीन छत्र ॥१९॥

तादृशीं सुन्दरीं दृष्ट्वा अत्रिऋषिः वितानात्मकं सौन्दर्यराज्यं प्राप्तवान् इति मन्यते स्म ।१९।

ਕੀਨੀ ਪ੍ਰਤਗਿ ਤਿਹ ਸਮੇ ਨਾਰਿ ॥
कीनी प्रतगि तिह समे नारि ॥

सा तदानीं प्रतिज्ञां कृतवती

ਬ੍ਰਯਾਹੈ ਨ ਭੋਗ ਭੋਗੈ ਭਤਾਰ ॥
ब्रयाहै न भोग भोगै भतार ॥

विवाहानन्तरं पतिः मां न रमयिष्यति इति

ਮੈ ਬਰੌ ਤਾਸੁ ਰੁਚਿ ਮਾਨਿ ਚਿਤ ॥
मै बरौ तासु रुचि मानि चित ॥

व्याजेन चिते स्थास्यामि विवाहं च करिष्यामि

ਜੋ ਸਹੈ ਕਸਟ ਐਸੇ ਪਵਿਤ ॥੨੦॥
जो सहै कसट ऐसे पवित ॥२०॥

सा प्रतिज्ञां कृतवती यत् सा पतिं मैथुनार्थं न विवाहयिष्यामि, तस्य विवाहं करिष्यामि, यस्य तपस्य पवित्रक्लेशान् सहितुं सामर्थ्यं भविष्यति।२०।

ਰਿਖਿ ਮਾਨਿ ਬੈਨ ਤਬ ਬਰ੍ਰਯੋ ਵਾਹਿ ॥
रिखि मानि बैन तब बर्रयो वाहि ॥

मुनिः (अत्रिः) तस्याः वचनं स्वीकृत्य विवाहम् अकरोत् ।

ਜਨੁ ਲੀਨ ਲੂਟ ਸੀਗਾਰ ਤਾਹਿ ॥
जनु लीन लूट सीगार ताहि ॥

ऋषिः (अर्तिः) तस्याः व्रतस्य सम्मतं कृत्वा विवाहं कृत्वा तस्याः सौन्दर्यस्य आकर्षणे आत्मानं बलिदानं कृतवान् आसीत्

ਲੈ ਗਯੋ ਧਾਮਿ ਕਰਿ ਨਾਰਿ ਤਉਨ ॥
लै गयो धामि करि नारि तउन ॥

भार्यां कृत्वा तां गृहं नीतवान्,

ਪਿਤ ਦਤ ਦੇਵ ਮੁਨਿ ਅਤ੍ਰਿ ਜਉਨ ॥੨੧॥
पित दत देव मुनि अत्रि जउन ॥२१॥

दत्तात्रेयस्य पिता ऋषिः अत्रिः तां कृत्वा तां गृहम् आनयत्।।21।।

ਅਥ ਰੁਦ੍ਰ ਵਤਾਰ ਦਤ ਕਥਨੰ ॥
अथ रुद्र वतार दत कथनं ॥

अथ रुद्रावतारदत्तस्य कथनम्

ਤੋਮਰ ਛੰਦ ॥
तोमर छंद ॥

TOMAR STANZA इति

ਬਹੁ ਬਰਖ ਬੀਤ ਕਿਨੋ ਬਿਵਾਹਿ ॥
बहु बरख बीत किनो बिवाहि ॥

विवाहस्य बहूनि वर्षाणि व्यतीतानि,

ਇਕ ਭਯੋ ਆਨਿ ਅਉਰੈ ਉਛਾਹਿ ॥
इक भयो आनि अउरै उछाहि ॥

(अतः तेषां गृहे) अन्यः उत्सः वर्धकः (समागमः) अभवत् ।

ਤਿਹ ਗਏ ਧਾਮਿ ਬ੍ਰਹਮਾਦਿ ਆਦਿ ॥
तिह गए धामि ब्रहमादि आदि ॥

आदि देव ब्रह्मा इत्यादयः तस्य गृहं गतवन्तः।

ਕਿਨੀ ਸੁ ਸੇਵ ਤ੍ਰੀਯ ਬਹੁ ਪ੍ਰਸਾਦਿ ॥੨੨॥
किनी सु सेव त्रीय बहु प्रसादि ॥२२॥

विवाहानन्तरं कतिपयवर्षाणि व्यतीतानि एकदा ब्रह्मादिदेवता तस्य ऋषिगृहं गतवन्तः तदा ऋषिस्य आश्रमस्य स्त्रियः तान् महतीं सेवां कृतवन्तः।22।

ਬਹੁ ਧੂਪ ਦੀਪ ਅਰੁ ਅਰਘ ਦਾਨ ॥
बहु धूप दीप अरु अरघ दान ॥

धूपं बहु अर्घ दानं च, २.

ਪਾਦਰਘਿ ਆਦਿ ਕਿਨੇ ਸੁਜਾਨ ॥
पादरघि आदि किने सुजान ॥

धूपः दग्धः, दीपाः प्रज्वलिताः, मेवनानि नमस्काराः च अभवन्

ਅਵਿਲੋਕਿ ਭਗਤਿ ਤਿਹ ਚਤੁਰ ਬਾਕ ॥
अविलोकि भगति तिह चतुर बाक ॥

तस्य बुद्धिमान् वचनं भक्तिं च दृष्ट्वा

ਇੰਦ੍ਰਾਦਿ ਬਿਸਨੁ ਬੈਠੇ ਪਿਨਾਕ ॥੨੩॥
इंद्रादि बिसनु बैठे पिनाक ॥२३॥

इन्द्रं विष्णुं शिवं च दृष्ट्वा सर्वे भक्ताः स्तुवन् ॥२३॥

ਅਵਿਲੋਕਿ ਭਗਤਿ ਭਏ ਰਿਖ ਪ੍ਰਸੰਨ ॥
अविलोकि भगति भए रिख प्रसंन ॥

(तस्य) भक्तिस्वभावं दृष्ट्वा मुनिः अपि अतीव प्रसन्नः अभवत्

ਜੋ ਤਿਹੂ ਮਧਿ ਲੋਕਾਨਿ ਧਨਿ ॥
जो तिहू मधि लोकानि धनि ॥

मुनिभक्तिं दृष्ट्वा सर्वे प्रसन्नाः सर्वे च आशिषं ददौ |

ਕਿਨੋ ਸੁ ਐਸ ਬ੍ਰਹਮਾ ਉਚਾਰ ॥
किनो सु ऐस ब्रहमा उचार ॥

(तस्मिन् काले प्रसन्नः) ब्रह्मा एवमुवाच ।

ਤੈ ਪੁਤ੍ਰਵੰਤ ਹੂਜੋ ਕੁਮਾਰਿ ॥੨੪॥
तै पुत्रवंत हूजो कुमारि ॥२४॥

अथ ब्रह्मा उवाच हे कुमार ! त्वं पुत्रेण धन्यः भविष्यसि” इति २४.