यः आगत्य युद्धं कृतवान् सः हतः।
पञ्चजोजनपर्यन्तं (विंशतिकोहान्) यावत् क्षेत्रे युद्धम् अभवत् ।
तत्र योद्धानां समूहाः हतान् अचेतनाः शयिताः आसन् । ३२.
कुत्रचित् बीर बैतालः बीनावादनं कुर्वन् आसीत्
कुत्रचित् च जोगनाः स्थित्वा गीतानि गायन्ति स्म।
कुत्रचित् तेषां उपरि तूफानाः वर्षन्ति स्म
ये अहमोसस्य पुरतः युद्धं कृत्वा म्रियन्ते स्म। ३३.
चतुर्विंशतिः : १.
यदा सर्वसेना हता तदा ।
अथ सा स्त्रिया स्वपुत्रं प्रेषितवती।
यदा सः अपि युद्धं कृत्वा स्वर्गं गतवान्
अतः सः तत्र अन्यं पुत्रं प्रेषितवान्। ३४.
स च युद्धे मृते च यदा ।
ततः सद्यः तृतीयं पुत्रं प्रेषितवान्।
यदा सोऽपि युद्धं कृत्वा देव लोकं गतः।
अतः (सा) स्त्री चतुर्थं पुत्रं प्रेषितवती। ३५.
यदा युद्धं कुर्वन्तः पुत्राः चत्वारः पतिताः ।
ततः सा महिला स्वयं युद्धं गता।
शेषान् सर्वान् वीरान् आह्वयत्
युद्धाय च अलार्मं ध्वनितवान्। ३६.
सा महिला तादृशं युद्धं कृतवती
न कस्मिन् अपि योद्धे शुद्धा प्रज्ञा अवशिष्टा इति।
अनेकाः घोराः वीराः मारिताः अभवन्
तथा गोमुख (रणसिंघे) झांझादि वादयति स्म ३७।
यस्मिन् (राज्ञी) सिरोही (सिरोही-नगरे निर्मितः खड्गः) इति आक्रमणं करोति स्म ।
तस्य शिरः छित्त्वा भूमौ क्षिपति स्म ।
यस्य शरीरे राज्ञी बाणं निपातितवान्,
स योद्धा (शीघ्रं) जमलोकं पराजितवान्। ३८.
ते अश्ववाहनान् विकल्पेन हन्ति स्म।
एकैकं द्वौ खण्डौ भग्नौ ।
(युद्धक्षेत्रात्) रजः आकाशं यावत् उड्डीयत
खड्गाः च विद्युत् इव भासितुं प्रवृत्ताः। ३९.
नायकाः सिरोहीभिः छिन्नाः एवं शयितवन्तः ।
यथा झखरः महतीं सेतुं खनित्वा निद्रां गतः।
युद्धे गजाः अश्वाः च मारिताः ।
(युद्धक्षेत्रमिव आसीत्) शिवस्य क्रीडाङ्गणमिव। ४०.
सा राज्ञी तादृशं युद्धं कृतवती,
यत्पूर्वं न भूत्वा न भविष्यति।
सा भूमौ खण्डितरूपेण पतिता
युद्धे च युद्धं कृत्वा लोकः समुद्रं लङ्घितवान्। ४१.
सा अश्वस्य उपरि खण्डितवती, .
परन्तु तदापि सा युद्धक्षेत्रं न त्यक्तवती ।
तस्य मांसं ('तम') राक्षसैः पिशाचैः च भक्षितम्,
किन्तु सा (अश्वस्य) लज्जां न परिवर्त्य (मरुभूमितः) पलायितवती। ४२.
प्रथमं चत्वारः पुत्राः मृताः
ततः च सः बहूनि शत्रून् मारितवान्।
यदा प्रथमा राज्ञी हता तदा ।
ततः परं सः बीरामदेवं मारितवान्। ४३.