श्री दसम् ग्रन्थः

पुटः - 1288


ਲਰਿਯੋ ਆਨਿ ਜੋ ਪੈ ਗਯੋ ਜੂਝਿ ਤੌਨੈ ॥
लरियो आनि जो पै गयो जूझि तौनै ॥

यः आगत्य युद्धं कृतवान् सः हतः।

ਤਹਾ ਜੋਜਨੰ ਪਾਚ ਭਯੋ ਬੀਰ ਖੇਤੰ ॥
तहा जोजनं पाच भयो बीर खेतं ॥

पञ्चजोजनपर्यन्तं (विंशतिकोहान्) यावत् क्षेत्रे युद्धम् अभवत् ।

ਬਿਦਾਰੇ ਪਰੇ ਬੀਰ ਬ੍ਰਿੰਦੇ ਬਿਚੇਤੰ ॥੩੨॥
बिदारे परे बीर ब्रिंदे बिचेतं ॥३२॥

तत्र योद्धानां समूहाः हतान् अचेतनाः शयिताः आसन् । ३२.

ਕਹੂੰ ਬੀਰ ਬੈਤਾਲ ਬੀਨਾ ਬਜਾਵੈ ॥
कहूं बीर बैताल बीना बजावै ॥

कुत्रचित् बीर बैतालः बीनावादनं कुर्वन् आसीत्

ਕਹੂੰ ਜੋਗਨੀਯੈਂ ਖਰੀ ਗੀਤ ਗਾਵੈ ॥
कहूं जोगनीयैं खरी गीत गावै ॥

कुत्रचित् च जोगनाः स्थित्वा गीतानि गायन्ति स्म।

ਕਹੂੰ ਲੈ ਬਰੰਗਨਿ ਬਰੈਂ ਵੈ ਤਿਸੀ ਕੋ ॥
कहूं लै बरंगनि बरैं वै तिसी को ॥

कुत्रचित् तेषां उपरि तूफानाः वर्षन्ति स्म

ਲਹੈ ਸਾਮੁਹੇ ਜੁਧ ਜੁਝੋ ਜਿਸੀ ਕੋ ॥੩੩॥
लहै सामुहे जुध जुझो जिसी को ॥३३॥

ये अहमोसस्य पुरतः युद्धं कृत्वा म्रियन्ते स्म। ३३.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਜਬ ਹੀ ਸੈਨ ਜੂਝਿ ਸਭ ਗਈ ॥
जब ही सैन जूझि सभ गई ॥

यदा सर्वसेना हता तदा ।

ਤਬ ਤ੍ਰਿਯ ਸੁਤਹਿ ਪਠਾਵਤ ਭਈ ॥
तब त्रिय सुतहि पठावत भई ॥

अथ सा स्त्रिया स्वपुत्रं प्रेषितवती।

ਸੋਊ ਜੂਝਿ ਜਬ ਸ੍ਵਰਗ ਸਿਧਾਯੋ ॥
सोऊ जूझि जब स्वरग सिधायो ॥

यदा सः अपि युद्धं कृत्वा स्वर्गं गतवान्

ਦੁਤਿਯ ਪੁਤ੍ਰ ਤਹ ਔਰ ਪਠਾਯੋ ॥੩੪॥
दुतिय पुत्र तह और पठायो ॥३४॥

अतः सः तत्र अन्यं पुत्रं प्रेषितवान्। ३४.

ਸੋਊ ਗਿਰਿਯੋ ਜੂਝਿ ਰਨ ਜਬ ਹੀ ॥
सोऊ गिरियो जूझि रन जब ही ॥

स च युद्धे मृते च यदा ।

ਤੀਜੇ ਸੁਤਹਿ ਪਠਾਯੋ ਤਬ ਹੀ ॥
तीजे सुतहि पठायो तब ही ॥

ततः सद्यः तृतीयं पुत्रं प्रेषितवान्।

ਸੋਊ ਜੂਝਿ ਜਬ ਗਯੋ ਦਿਵਾਲੈ ॥
सोऊ जूझि जब गयो दिवालै ॥

यदा सोऽपि युद्धं कृत्वा देव लोकं गतः।

ਚੌਥੇ ਪੂਤ ਪਠਾਯੋ ਬਾਲੈ ॥੩੫॥
चौथे पूत पठायो बालै ॥३५॥

अतः (सा) स्त्री चतुर्थं पुत्रं प्रेषितवती। ३५.

ਚਾਰੌ ਗਿਰੇ ਜੂਝਿ ਸੁਤ ਜਬ ਹੀ ॥
चारौ गिरे जूझि सुत जब ही ॥

यदा युद्धं कुर्वन्तः पुत्राः चत्वारः पतिताः ।

ਅਬਲਾ ਚਲੀ ਜੁਧ ਕੌ ਤਬ ਹੀ ॥
अबला चली जुध कौ तब ही ॥

ततः सा महिला स्वयं युद्धं गता।

ਸੂਰ ਬਚੇ ਤੇ ਸਕਲ ਬੁਲਾਇਸਿ ॥
सूर बचे ते सकल बुलाइसि ॥

शेषान् सर्वान् वीरान् आह्वयत्

ਲਰਨ ਚਲੀ ਦੁੰਦਭੀ ਬਜਾਇਸਿ ॥੩੬॥
लरन चली दुंदभी बजाइसि ॥३६॥

युद्धाय च अलार्मं ध्वनितवान्। ३६.

ਐਸਾ ਕਰਾ ਬਾਲ ਤਹ ਜੁਧਾ ॥
ऐसा करा बाल तह जुधा ॥

सा महिला तादृशं युद्धं कृतवती

ਰਹੀ ਨ ਭਟ ਕਾਹੂ ਮਹਿ ਸੁਧਾ ॥
रही न भट काहू महि सुधा ॥

न कस्मिन् अपि योद्धे शुद्धा प्रज्ञा अवशिष्टा इति।

ਮਾਰੇ ਪਰੇ ਬੀਰ ਬਿਕਰਾਰਾ ॥
मारे परे बीर बिकरारा ॥

अनेकाः घोराः वीराः मारिताः अभवन्

ਗੋਮੁਖ ਝਾਝਰ ਬਸਤ ਨਗਾਰਾ ॥੩੭॥
गोमुख झाझर बसत नगारा ॥३७॥

तथा गोमुख (रणसिंघे) झांझादि वादयति स्म ३७।

ਜਾ ਪਰ ਸਿਮਟਿ ਸਰੋਹੀ ਮਾਰਤਿ ॥
जा पर सिमटि सरोही मारति ॥

यस्मिन् (राज्ञी) सिरोही (सिरोही-नगरे निर्मितः खड्गः) इति आक्रमणं करोति स्म ।

ਤਾ ਕੋ ਕਾਟਿ ਭੂਮ ਸਿਰ ਡਾਰਤਿ ॥
ता को काटि भूम सिर डारति ॥

तस्य शिरः छित्त्वा भूमौ क्षिपति स्म ।

ਜਾ ਕੇ ਹਨੈ ਤਰੁਨਿ ਤਨ ਬਾਨਾ ॥
जा के हनै तरुनि तन बाना ॥

यस्य शरीरे राज्ञी बाणं निपातितवान्,

ਕਰੈ ਸੁਭਟ ਮ੍ਰਿਤ ਲੋਕ ਪਯਾਨਾ ॥੩੮॥
करै सुभट म्रित लोक पयाना ॥३८॥

स योद्धा (शीघ्रं) जमलोकं पराजितवान्। ३८.

ਚੁਨਿ ਚੁਨਿ ਜ੍ਵਾਨ ਪਖਰਿਯਾ ਮਾਰੇ ॥
चुनि चुनि ज्वान पखरिया मारे ॥

ते अश्ववाहनान् विकल्पेन हन्ति स्म।

ਇਕ ਇਕ ਤੇ ਦ੍ਵੈ ਦ੍ਵੈ ਕਰਿ ਡਾਰੇ ॥
इक इक ते द्वै द्वै करि डारे ॥

एकैकं द्वौ खण्डौ भग्नौ ।

ਉਠੀ ਧੂਰਿ ਲਾਗੀ ਅਸਮਾਨਾ ॥
उठी धूरि लागी असमाना ॥

(युद्धक्षेत्रात्) रजः आकाशं यावत् उड्डीयत

ਅਸਿ ਚਮਕੈ ਬਿਜੁਰੀ ਪਰਮਾਨਾ ॥੩੯॥
असि चमकै बिजुरी परमाना ॥३९॥

खड्गाः च विद्युत् इव भासितुं प्रवृत्ताः। ३९.

ਕਾਟੇ ਸੁਭਟ ਸਰੋਹਿਨ ਪਰੇ ॥
काटे सुभट सरोहिन परे ॥

नायकाः सिरोहीभिः छिन्नाः एवं शयितवन्तः ।

ਜਨੁ ਮਾਰੁਤ ਬਰ ਬਿਰਛ ਉਪਰੇ ॥
जनु मारुत बर बिरछ उपरे ॥

यथा झखरः महतीं सेतुं खनित्वा निद्रां गतः।

ਗਜ ਜੂਝੇ ਮਾਰੇ ਬਾਜੀ ਰਨ ॥
गज जूझे मारे बाजी रन ॥

युद्धे गजाः अश्वाः च मारिताः ।

ਜਨੁ ਕ੍ਰੀੜਾ ਸਿਵ ਕੋ ਯਹ ਹੈ ਬਨ ॥੪੦॥
जनु क्रीड़ा सिव को यह है बन ॥४०॥

(युद्धक्षेत्रमिव आसीत्) शिवस्य क्रीडाङ्गणमिव। ४०.

ਰਨ ਐਸੋ ਅਬਲਾ ਤਿਨ ਕੀਯਾ ॥
रन ऐसो अबला तिन कीया ॥

सा राज्ञी तादृशं युद्धं कृतवती,

ਪਾਛੇ ਭਯੋ ਨ ਆਗੇ ਹੂਆ ॥
पाछे भयो न आगे हूआ ॥

यत्पूर्वं न भूत्वा न भविष्यति।

ਖੰਡ ਖੰਡ ਹ੍ਵੈ ਗਿਰੀ ਧਰਨਿ ਪਰ ॥
खंड खंड ह्वै गिरी धरनि पर ॥

सा भूमौ खण्डितरूपेण पतिता

ਰਨ ਜੂਝੀ ਭਵਸਿੰਧੁ ਗਈ ਤਰਿ ॥੪੧॥
रन जूझी भवसिंधु गई तरि ॥४१॥

युद्धे च युद्धं कृत्वा लोकः समुद्रं लङ्घितवान्। ४१.

ਖੰਡ ਖੰਡ ਬਾਜੀ ਪਰ ਭਈ ॥
खंड खंड बाजी पर भई ॥

सा अश्वस्य उपरि खण्डितवती, .

ਤਊ ਨ ਛੋਰਿ ਅਯੋਧਨ ਗਈ ॥
तऊ न छोरि अयोधन गई ॥

परन्तु तदापि सा युद्धक्षेत्रं न त्यक्तवती ।

ਭੂਤ ਪਿਸਾਚ ਗਏ ਭਖਿ ਤਾਮਾ ॥
भूत पिसाच गए भखि तामा ॥

तस्य मांसं ('तम') राक्षसैः पिशाचैः च भक्षितम्,

ਬਾਗਿ ਮੋਰਿ ਤਊ ਭਜੀ ਨ ਬਾਮਾ ॥੪੨॥
बागि मोरि तऊ भजी न बामा ॥४२॥

किन्तु सा (अश्वस्य) लज्जां न परिवर्त्य (मरुभूमितः) पलायितवती। ४२.

ਪ੍ਰਥਮ ਚਾਰਊ ਪੁਤ੍ਰ ਜੁਝਾਏ ॥
प्रथम चारऊ पुत्र जुझाए ॥

प्रथमं चत्वारः पुत्राः मृताः

ਬਹੁਰਿ ਆਪੁ ਬੈਰੀ ਬਹੁ ਘਾਏ ॥
बहुरि आपु बैरी बहु घाए ॥

ततः च सः बहूनि शत्रून् मारितवान्।

ਪ੍ਰਥਮ ਬਾਲ ਕੌ ਜਬੈ ਸੰਘਾਰਿਯੋ ॥
प्रथम बाल कौ जबै संघारियो ॥

यदा प्रथमा राज्ञी हता तदा ।

ਤਿਹ ਪਾਛੇ ਬੀਰਮ ਦੇ ਮਾਰਿਯੋ ॥੪੩॥
तिह पाछे बीरम दे मारियो ॥४३॥

ततः परं सः बीरामदेवं मारितवान्। ४३.