ईश्वरः न लभ्यते न धनिकः। सर्वा सेवा वृथा भवति। ७९.
अडिगः : १.
ज्ञानं वदन्ति, योगं तु न जानन्ति।
ते (स्वयं) बुद्धिमान् चिन्तयन्ति, अस्मान् मूर्खाः इति वदन्ति।
किं जातम् यत् मूर्खः विस्मृत्वा भङ्गं न खादति स्म।
परन्तु सर्वे जानन्ति यत् ते शरीरात् अपि अयोग्याः सन्ति। ८० ।
योद्धा भङ्गभक्षणेन युध्यन्ति गजानामपि दन्तं पातयन्ति।
शूलं गृहीत्वा अस्त्रं ('सार' लोहं) पुरतः (शत्रुस्य) चालयन्ति।
हे मूर्ख ! भङ्गं पिबन् किं करिष्यसि ?
अहं मृत इव मुखेन पतिष्यामि। ८१.
भुजङ्ग श्लोकः १.
हे ब्रह्मन् ! शृणु, (भवन्तः) एतान् (मूर्खान्) एव उपदिशन्तु।
अस्मात् महतः असत्यात् मां तारयतु।
एतत् अनृतं अन्यथा प्रत्यययतु
चर्मजूतारूपेण च क्रीडन्तु। ८२.
(भवन्तः) महानरकं गमिष्यन्ति।
अथवा जूनमासे चण्डालस्य जन्म कल्पयिष्यसि।
अथवा (त्वं) कूपलम्बिते मृते गृहे हता भविष्यसि
भ्राता, पुत्र, पत्नी, पुत्री सहित। ८३.
हे ब्रह्मन् ! कथयतु, अग्रे किं उत्तरं दास्यसि ?
यदा त्वं आह्वानस्य जाले फससि।
कथयतु, तत्र किं पाठं करिष्यसि ?
तत्रापि लिङ्गं पूजयिष्यसि वा ? ८४.
तत्र रुद्रः आगमिष्यति श्रीकृष्णः वा आगमिष्यति,
यत्र आह्वानं भवन्तं नेष्यति।
तत्र भवतः रामः आगत्य भवतः साहाय्यं करिष्यति वा ?
यत्र पुत्रमाता पिता भ्राता च न भविष्यति (भवता सह) ८५.
(अतः) सदा महा काल सिस् निवा भवेत्
चतुर्दश पुरीः तस्मात् भीताः।
यस्य प्रभुत्वं सर्वे भूताः स्वीकरोति
यं च सर्वे जनाः विधातं परिचिनोति। ८६.
यस्य कोऽपि रूपरेखा ज्ञातुं न शक्यते।
कुत्र निवसति केन वेषेण च गच्छति।
तस्य नाम किम् कुतः च आगच्छति।
यावत् अहं तस्य विषये वदामि, तावत् कथने न आगच्छति। ८७.
न तस्य पिता, न माता, न भ्राता, .
न पुत्रो न पौत्रो न माता न धात्री च ।
तस्य सह कोऽपि सेना स्पर्धां कर्तुं न शक्नोति।
सत्यं वदति यत् सरदा भवति तत् करोति। ८८.
(सः) केषाञ्चन संस्कारं कृत्वा अन्येषां नाशं कृतवान्।
(बहु) निर्मिताः, निर्मिताः, ततः मेटिताः, निर्मिताः च।
(सः) बहुवारं चतुर्भिः पादैः परिभ्रमति।
महाकालः गुरुत्वेन स्वीकृतः अस्ति। ८९.
(अहं) तस्य अनुयायी स च मम समवयस्कः।
स एव (अहम्) मम जि शिष्यं कृतवान्।
तदेव अहं बालकं वदामि।
सः मम रक्षकः अस्ति अहं तं पूजयामि। ९० ।
चतुर्विंशतिः : १.