श्री दसम् ग्रन्थः

पुटः - 1025


ਰੋਸ ਕਿਯੋ ਤਾ ਪੈ ਹਜਰਤਿ ਅਤਿ ॥
रोस कियो ता पै हजरति अति ॥

तस्मिन् राजा अतीव क्रुद्धः अभवत् ।

ਮੁਹਿੰਮ ਸੈਦ ਖਾ ਕਰੀ ਬਿਕਟ ਮਤਿ ॥
मुहिंम सैद खा करी बिकट मति ॥

कठोरनासिका सैदखानं अभियानाय (तस्य ग्रहणाय) प्रेषितवान्।

ਤਾਹਿ ਮਿਲਾਇ ਬਹੁਰਿ ਗਹਿ ਲੀਨੋ ॥
ताहि मिलाइ बहुरि गहि लीनो ॥

तं पुनः एकत्र गृहीतवान्

ਮੁਲਤਾਨ ਓਰ ਪਯਾਨੋ ਕੀਨੋ ॥੨॥
मुलतान ओर पयानो कीनो ॥२॥

मुलतानं च अगच्छत्। २.

ਬੰਧ੍ਰਯੋ ਰਾਵ ਬਾਲਨ ਸੁਨਿ ਪਾਯੋ ॥
बंध्रयो राव बालन सुनि पायो ॥

राजा गृहीतः, (एतत्) स्त्रियः श्रुतवन्तः।

ਸਕਲ ਪੁਰਖ ਕੋ ਭੇਖ ਬਨਾਯੋ ॥
सकल पुरख को भेख बनायो ॥

(ते) सर्वान् पुरुषान् वेषं कृतवन्तः।

ਬਾਲੋਚੀ ਸੈਨਾ ਸਭ ਜੋਰੀ ॥
बालोची सैना सभ जोरी ॥

सम्पूर्णं बलूची सेना सङ्गृहीतवान्

ਭਾਤਿ ਭਾਤਿ ਅਰਿ ਪ੍ਰਤਿਨਾ ਤੋਰੀ ॥੩॥
भाति भाति अरि प्रतिना तोरी ॥३॥

परस्परं च शत्रुसैन्यं भग्नवान्। ३.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਘੇਰਿ ਸੈਦ ਖਾ ਕੌ ਤ੍ਰਿਯਨ ਐਸੇ ਕਹਿਯੋ ਸੁਨਾਇ ॥
घेरि सैद खा कौ त्रियन ऐसे कहियो सुनाइ ॥

स्त्रियः सैदखानं परितः कृत्वा अवदन्।

ਕੈ ਹਮਰੋ ਪਤਿ ਛੋਰਿਯੈ ਕੈ ਲਰਿਯੈ ਸਮੁਹਾਇ ॥੪॥
कै हमरो पति छोरियै कै लरियै समुहाइ ॥४॥

पतिं त्यक्त्वा वा पुरतः अस्माभिः सह युद्धं कुरुत वा। ४.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਸੈਦ ਖਾਨ ਐਸੇ ਬਚਨਨ ਸੁਨਿ ਪਾਇ ਕੈ ॥
सैद खान ऐसे बचनन सुनि पाइ कै ॥

उक्तवान् खानः तादृशं वचनं श्रुत्वा

ਚੜਿਯੋ ਜੋਰਿ ਦਲੁ ਪ੍ਰਬਲ ਸੁ ਕੋਪ ਬਢਾਇ ਕੈ ॥
चड़ियो जोरि दलु प्रबल सु कोप बढाइ कै ॥

क्रुद्धश्च भूत्वा महासैन्यं सङ्गृह्य प्रस्थितः |

ਹੈ ਗੈ ਪੈਦਲ ਬਹੁ ਬਿਧਿ ਦਏ ਸੰਘਾਰਿ ਕੈ ॥
है गै पैदल बहु बिधि दए संघारि कै ॥

गज-अश्व-पाद-आदीनां अलङ्कारेण

ਹੋ ਸੂਰਬੀਰ ਬਾਕਨ ਕੌ ਬਾਨ ਪ੍ਰਹਾਰਿ ਕੈ ॥੫॥
हो सूरबीर बाकन कौ बान प्रहारि कै ॥५॥

बाङ्के योद्धाभ्यां च बाणप्रहारेन (बहुविधं युद्धं कृतवान्) ॥५॥

ਭੁਜੰਗ ਛੰਦ ॥
भुजंग छंद ॥

भुजङ्ग श्लोकः १.

ਬਜੀ ਭੇਰ ਭਾਰੀ ਮਹਾ ਸੂਰ ਗਾਜੇ ॥
बजी भेर भारी महा सूर गाजे ॥

महातूफानः प्रवहति गर्जन्ति महायोद्धाः |

ਬੰਧੇ ਬੀਰ ਬਾਨਾਨ ਬਾਕੇ ਬਿਰਾਜੇ ॥
बंधे बीर बानान बाके बिराजे ॥

धनुर्बद्धाः सुन्दराः योद्धाः उपविष्टाः सन्ति।

ਕਿਤੇ ਸੂਲ ਸੈਥੀਨ ਕੇ ਘਾਇ ਘਾਏ ॥
किते सूल सैथीन के घाइ घाए ॥

क्वचित् शूलसैथीव्रणाः सन्ति।

ਮਰੇ ਜੂਝਿ ਜਾਹਾਨ ਮਾਨੋ ਨ ਆਏ ॥੬॥
मरे जूझि जाहान मानो न आए ॥६॥

युध्यमानाः मृताः (युद्धे) लोके न आगताः इव भवन्ति। ६.

ਗਜੈ ਰਾਜ ਜੂਝੈ ਕਿਤੇ ਬਾਜ ਮਾਰੇ ॥
गजै राज जूझै किते बाज मारे ॥

केचन गजाः हताः केचन अश्वाः च हताः ।

ਕਹੂੰ ਰਾਜ ਘੂਮੈ ਕਹੂੰ ਤਾਜ ਡਾਰੇ ॥
कहूं राज घूमै कहूं ताज डारे ॥

क्वचित् राजानः परिभ्रमन्ति क्वचित्किरीटाः शयिताः |

ਕਿਤੇ ਪਾਕ ਸਾਹੀਦ ਮੈਦਾਨ ਹੂਏ ॥
किते पाक साहीद मैदान हूए ॥

कति शहीदाः रणक्षेत्रे पवित्राः अभवन्

ਬਸੇ ਸ੍ਵਰਗ ਮੋ ਜਾਇ ਮਾਨੋ ਨ ਮੂਏ ॥੭॥
बसे स्वरग मो जाइ मानो न मूए ॥७॥

स्वर्गे च निवसन्ति न मृताः इव। ७.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਖੈਰੀ ਜਾਹਿ ਖਗ ਗਹਿ ਮਾਰੈ ॥
खैरी जाहि खग गहि मारै ॥

खैरीः खड्गधारकान् हन्ति स्म,

ਗਿਰੈ ਭੂਮਿ ਨ ਰਤੀਕ ਸੰਭਾਰੈ ॥
गिरै भूमि न रतीक संभारै ॥

ते भूमौ पतन्ति स्म, सर्वं रात्रौ न जीवन्ति स्म ।

ਸੰਮੀ ਨਿਰਖਿ ਜਾਹਿ ਸਰ ਛੋਰੈ ॥
संमी निरखि जाहि सर छोरै ॥

सम्मिः तं दृष्ट्वा बाणान् निपातयति स्म,

ਏਕੈ ਬਾਨ ਮੂੰਡ ਅਰਿ ਤੋਰੈ ॥੮॥
एकै बान मूंड अरि तोरै ॥८॥

(सा) शत्रुशिरः एकेन बाणेन विदारयति स्म। ८.

ਸਵੈਯਾ ॥
सवैया ॥

स्वयं:

ਖਗ ਪਰੇ ਕਹੂੰ ਖੋਲ ਝਰੇ ਕਹੂੰ ਟੂਕ ਗਿਰੇ ਛਿਤ ਤਾਜਨ ਕੇ ॥
खग परे कहूं खोल झरे कहूं टूक गिरे छित ताजन के ॥

खड्गाः क्वचित् शयिताः, म्यानाः क्वचित् शयिताः, मुकुटखण्डाः भूमौ शयिताः सन्ति।

ਅਰੁ ਬਾਨ ਕਹੂੰ ਬਰਛੀ ਕਤਹੂੰ ਕਹੂੰ ਅੰਗ ਕਟੇ ਬਰ ਬਾਜਨ ਕੇ ॥
अरु बान कहूं बरछी कतहूं कहूं अंग कटे बर बाजन के ॥

केचन बाणाः केचन शूलाः केचन अश्वभागाः च छिन्नाः भवन्ति ।

ਕਹੂੰ ਬੀਰ ਪਰੈ ਕਹੂੰ ਚੀਰ ਦਿਪੈ ਕਹੂੰ ਸੂੰਡ ਗਿਰੇ ਗਜਰਾਜਨ ਕੇ ॥
कहूं बीर परै कहूं चीर दिपै कहूं सूंड गिरे गजराजन के ॥

क्वचित् योधाः शयिताः क्वचित् कवचः अलङ्कृतः क्वचित् गजानां कूपाः शयिताः सन्ति ।

ਅਤਿ ਮਾਰਿ ਪਰੀ ਨ ਸੰਭਾਰਿ ਰਹੀ ਸਭ ਭਾਜਿ ਚਲੇ ਸੁਤ ਰਾਜਨ ਕੇ ॥੯॥
अति मारि परी न संभारि रही सभ भाजि चले सुत राजन के ॥९॥

बहु जनाः मारिताः, (कोऽपि न) तेषां पालनं करोति सर्वे च पलायिताः। ९.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਕੇਤੇ ਬਿਕਟ ਸੁਭਟ ਕਟਿ ਡਾਰੇ ॥
केते बिकट सुभट कटि डारे ॥

कति घोराः वीराः छिन्नाः।

ਕੇਤੇ ਕਰੀ ਹਨੇ ਮਤਵਾਰੇ ॥
केते करी हने मतवारे ॥

अनेके गजाः मारिताः सन्ति।

ਦਲ ਪੈਦਲ ਕੇਤੇ ਰਨ ਘਾਏ ॥
दल पैदल केते रन घाए ॥

कति पदातिसैनिकाः युद्धे मारिताः सन्ति ?

ਜਿਯਤ ਬਚੇ ਲੈ ਪ੍ਰਾਨ ਪਰਾਏ ॥੧੦॥
जियत बचे लै प्रान पराए ॥१०॥

ये जीविताः पलायिताः प्राणान् रक्षित्वा पलायिताः । १०.

ਖੈਰੀ ਸੰਮੀ ਜਾਤ ਭਈ ਤਹਾ ॥
खैरी संमी जात भई तहा ॥

खैरी च सम्मी च तत्र प्राप्तौ

ਠਾਢੋ ਸੈਦ ਖਾਨ ਥੋ ਜਹਾ ॥
ठाढो सैद खान थो जहा ॥

यत्र सैदखानः स्थितः आसीत्।

ਨਿਜੁ ਹਥਿਯਹਿ ਜੰਜੀਰਹਿ ਡਾਰੇ ॥
निजु हथियहि जंजीरहि डारे ॥

क्षिप्तवान् स्वस्य गजशृङ्खलाः (भूमौ)।

ਤਹੀ ਜਾਇ ਝਾਰੀ ਤਰਵਾਰੈ ॥੧੧॥
तही जाइ झारी तरवारै ॥११॥

तत्र च गत्वा खड्गान् ब्रुशं कुर्वन्तु। ११.

ਖੁਨਸਿ ਖਗ ਖਤ੍ਰਿਯਹਿ ਪ੍ਰਹਾਰਿਯੋ ॥
खुनसि खग खत्रियहि प्रहारियो ॥

खुनानि खादित्वा छत्री योद्धे खड्गं प्रहृत्य |

ਪ੍ਰਥਮ ਕਰੀ ਕਰ ਕੌ ਕਟਿ ਡਾਰਿਯੋ ॥
प्रथम करी कर कौ कटि डारियो ॥

प्रथमं गजस्य कूपं छिन्नम् अभवत् ।

ਬਹੁਰਿ ਖਾਨ ਕੌ ਤੇਗ ਚਲਾਈ ॥
बहुरि खान कौ तेग चलाई ॥

ततः खड़गः खानस्य उपरि आक्रमणं कृतवान् ।

ਗ੍ਰੀਵਾ ਬਚੀ ਨਾਕ ਪਰ ਆਈ ॥੧੨॥
ग्रीवा बची नाक पर आई ॥१२॥

कण्ठः रक्षितः, परन्तु नासिकायां प्रहारः अभवत् । १२.