तस्मिन् राजा अतीव क्रुद्धः अभवत् ।
कठोरनासिका सैदखानं अभियानाय (तस्य ग्रहणाय) प्रेषितवान्।
तं पुनः एकत्र गृहीतवान्
मुलतानं च अगच्छत्। २.
राजा गृहीतः, (एतत्) स्त्रियः श्रुतवन्तः।
(ते) सर्वान् पुरुषान् वेषं कृतवन्तः।
सम्पूर्णं बलूची सेना सङ्गृहीतवान्
परस्परं च शत्रुसैन्यं भग्नवान्। ३.
द्वयम् : १.
स्त्रियः सैदखानं परितः कृत्वा अवदन्।
पतिं त्यक्त्वा वा पुरतः अस्माभिः सह युद्धं कुरुत वा। ४.
अडिगः : १.
उक्तवान् खानः तादृशं वचनं श्रुत्वा
क्रुद्धश्च भूत्वा महासैन्यं सङ्गृह्य प्रस्थितः |
गज-अश्व-पाद-आदीनां अलङ्कारेण
बाङ्के योद्धाभ्यां च बाणप्रहारेन (बहुविधं युद्धं कृतवान्) ॥५॥
भुजङ्ग श्लोकः १.
महातूफानः प्रवहति गर्जन्ति महायोद्धाः |
धनुर्बद्धाः सुन्दराः योद्धाः उपविष्टाः सन्ति।
क्वचित् शूलसैथीव्रणाः सन्ति।
युध्यमानाः मृताः (युद्धे) लोके न आगताः इव भवन्ति। ६.
केचन गजाः हताः केचन अश्वाः च हताः ।
क्वचित् राजानः परिभ्रमन्ति क्वचित्किरीटाः शयिताः |
कति शहीदाः रणक्षेत्रे पवित्राः अभवन्
स्वर्गे च निवसन्ति न मृताः इव। ७.
चतुर्विंशतिः : १.
खैरीः खड्गधारकान् हन्ति स्म,
ते भूमौ पतन्ति स्म, सर्वं रात्रौ न जीवन्ति स्म ।
सम्मिः तं दृष्ट्वा बाणान् निपातयति स्म,
(सा) शत्रुशिरः एकेन बाणेन विदारयति स्म। ८.
स्वयं:
खड्गाः क्वचित् शयिताः, म्यानाः क्वचित् शयिताः, मुकुटखण्डाः भूमौ शयिताः सन्ति।
केचन बाणाः केचन शूलाः केचन अश्वभागाः च छिन्नाः भवन्ति ।
क्वचित् योधाः शयिताः क्वचित् कवचः अलङ्कृतः क्वचित् गजानां कूपाः शयिताः सन्ति ।
बहु जनाः मारिताः, (कोऽपि न) तेषां पालनं करोति सर्वे च पलायिताः। ९.
चतुर्विंशतिः : १.
कति घोराः वीराः छिन्नाः।
अनेके गजाः मारिताः सन्ति।
कति पदातिसैनिकाः युद्धे मारिताः सन्ति ?
ये जीविताः पलायिताः प्राणान् रक्षित्वा पलायिताः । १०.
खैरी च सम्मी च तत्र प्राप्तौ
यत्र सैदखानः स्थितः आसीत्।
क्षिप्तवान् स्वस्य गजशृङ्खलाः (भूमौ)।
तत्र च गत्वा खड्गान् ब्रुशं कुर्वन्तु। ११.
खुनानि खादित्वा छत्री योद्धे खड्गं प्रहृत्य |
प्रथमं गजस्य कूपं छिन्नम् अभवत् ।
ततः खड़गः खानस्य उपरि आक्रमणं कृतवान् ।
कण्ठः रक्षितः, परन्तु नासिकायां प्रहारः अभवत् । १२.