श्री दसम् ग्रन्थः

पुटः - 1193


ਹੋ ਦਾਤਨ ਲੇਤ ਉਠਾਇ ਸਿਵਹਿ ਬਿਸਰਾਇ ਕੈ ॥੧੮॥
हो दातन लेत उठाइ सिवहि बिसराइ कै ॥१८॥

अतः त्वं शिवं विस्मृत्य दन्तैः उद्धृत्य। १८.

ਕਬਿਤੁ ॥
कबितु ॥

डिब्बा : १.

ਔਰਨੁਪਦੇਸ ਕਰੈ ਆਪੁ ਧ੍ਯਾਨ ਕੌ ਨ ਧਰੈ ਲੋਗਨ ਕੌ ਸਦਾ ਤ੍ਯਾਗ ਧਨ ਕੋ ਦ੍ਰਿੜਾਤ ਹੈ ॥
औरनुपदेस करै आपु ध्यान कौ न धरै लोगन कौ सदा त्याग धन को द्रिड़ात है ॥

सः परोपदेशं करोति, परन्तु सः आत्मनः विषये अवधानं न ददाति, सर्वदा जनान् धनत्यागं कर्तुं निश्चितं करोति।

ਤੇਹੀ ਧਨ ਲੋਭ ਊਚ ਨੀਚਨ ਕੇ ਦ੍ਵਾਰ ਦ੍ਵਾਰ ਲਾਜ ਕੌ ਤ੍ਯਾਗ ਜੇਹੀ ਤੇਹੀ ਪੈ ਘਿਘਾਤ ਹੈ ॥
तेही धन लोभ ऊच नीचन के द्वार द्वार लाज कौ त्याग जेही तेही पै घिघात है ॥

तस्य धनस्य लोभी सः उच्चनीचतः उच्चनीचपर्यन्तं गच्छति, लज्जां त्यक्त्वा सर्वेषां पुरतः कूजति।

ਕਹਤ ਪਵਿਤ੍ਰ ਹਮ ਰਹਤ ਅਪਵਿਤ੍ਰ ਖਰੇ ਚਾਕਰੀ ਮਲੇਛਨ ਕੀ ਕੈ ਕੈ ਟੂਕ ਖਾਤ ਹੈ ॥
कहत पवित्र हम रहत अपवित्र खरे चाकरी मलेछन की कै कै टूक खात है ॥

सः वदति यत् अहं शुद्धः तिष्ठामि, (किन्तु अहं) अतीव अशुद्धः अस्मि (यतोहि) अहं काष्ठकारत्वेन कार्यं कृत्वा अवशेषान् खादामि।

ਬਡੇ ਅਸੰਤੋਖੀ ਹੈਂ ਕਹਾਵਤ ਸੰਤੋਖੀ ਮਹਾ ਏਕ ਦ੍ਵਾਰ ਛਾਡਿ ਮਾਗਿ ਦ੍ਵਾਰੇ ਦ੍ਵਾਰ ਜਾਤ ਹੈ ॥੧੯॥
बडे असंतोखी हैं कहावत संतोखी महा एक द्वार छाडि मागि द्वारे द्वार जात है ॥१९॥

(भवन्तः) अतीव असन्तुष्टाः सन्ति, (किन्तु भवन्तः स्वयमेव आह्वयन्ति) अतीव सन्तुष्टाः (यतोहि भवन्तः) ईश्वरस्य एकं द्वारं त्यक्त्वा द्वारे द्वारे भिक्षाटनं कुर्वन्तः गच्छन्ति। १९.

ਮਾਟੀ ਕੇ ਸਿਵ ਬਨਾਏ ਪੂਜਿ ਕੈ ਬਹਾਇ ਆਏ ਆਇ ਕੈ ਬਨਾਏ ਫੇਰਿ ਮਾਟੀ ਕੇ ਸੁਧਾਰਿ ਕੈ ॥
माटी के सिव बनाए पूजि कै बहाइ आए आइ कै बनाए फेरि माटी के सुधारि कै ॥

(त्वम्) आगत्य मृत्तिकायाः शिवं कृत्वा पूजय ततः आगत्य मृत्तिकां पिष्ट्वा (अधिकं) करोषि।

ਤਾ ਕੇ ਪਾਇ ਪਰਿਯੋ ਮਾਥੋ ਘਰੀ ਦ੍ਵੈ ਰਗਰਿਯੋ ਐ ਰੇ ਤਾ ਮੈ ਕਹਾ ਹੈ ਰੇ ਦੈ ਹੈ ਤੋਹਿ ਕੌ ਬਿਚਾਰਿ ਕੈ ॥
ता के पाइ परियो माथो घरी द्वै रगरियो ऐ रे ता मै कहा है रे दै है तोहि कौ बिचारि कै ॥

तस्य (मूर्तिस्य) पादयोः पतित्वा प्रहरद्वयं ललाटं मर्दयति, हे (मूर्ख!) तेषु किं वर्तते इति विचार्य ये त्वां दास्यन्ति।

ਲਿੰਗ ਕੀ ਤੂ ਪੂਜਾ ਕਰੈ ਸੰਭੁ ਜਾਨਿ ਪਾਇ ਪਰੈ ਸੋਈ ਅੰਤ ਦੈ ਹੈ ਤੇਰੇ ਕਰ ਮੈ ਨਿਕਾਰਿ ਕੈ ॥
लिंग की तू पूजा करै संभु जानि पाइ परै सोई अंत दै है तेरे कर मै निकारि कै ॥

(तस्य) लिङ्गं पूजसि शिवत्वेन पादयोः पतसि। (ततः) अन्ते सः तत् बहिः निष्कास्य भवतः कृते दास्यति।

ਦੁਹਿਤਾ ਕੌ ਦੈ ਹੈ ਕੀ ਤੂ ਆਪਨ ਖਬੈ ਹੈ ਤਾ ਕੌ ਯੌ ਹੀ ਤੋਹਿ ਮਾਰਿ ਹੈ ਰੇ ਸਦਾ ਸਿਵ ਖ੍ਵਾਰਿ ਕੈ ॥੨੦॥
दुहिता कौ दै है की तू आपन खबै है ता कौ यौ ही तोहि मारि है रे सदा सिव ख्वारि कै ॥२०॥

कन्यायाः (लिंगं) दास्यसि, स्वयं वा खादिष्यसि? एवं शिवः (ईश्वरः) त्वां सदा हन्ति। २०.

ਬਿਜੈ ਛੰਦ ॥
बिजै छंद ॥

विजय चन्दः १.

ਪਾਹਨ ਕੌ ਸਿਵ ਤੂ ਜੋ ਕਹੈ ਪਸੁ ਯਾ ਤੇ ਕਛੂ ਤੁਹਿ ਹਾਥ ਨ ਐ ਹੈ ॥
पाहन कौ सिव तू जो कहै पसु या ते कछू तुहि हाथ न ऐ है ॥

हे मूर्ख ! शिवां शिवमाह यस्तस्मात् किमपि न अनुभूयते।

ਤ੍ਰੈਯਕ ਜੋਨਿ ਜੁ ਆਪੁ ਪਰਾ ਹਸਿ ਕੈ ਤੁਹਿ ਕੋ ਕਹੁ ਕਾ ਬਰੁ ਦੈ ਹੈ ॥
त्रैयक जोनि जु आपु परा हसि कै तुहि को कहु का बरु दै है ॥

यः कुटिलजूने शयानः, सः सुखी भूत्वा आशीर्वादं दास्यति।

ਆਪਨ ਸੋ ਕਰਿ ਹੈ ਕਬਹੂੰ ਤੁਹਿ ਪਾਹਨ ਕੀ ਪਦਵੀ ਤਬ ਪੈ ਹੈ ॥
आपन सो करि है कबहूं तुहि पाहन की पदवी तब पै है ॥

स त्वां स्वसदृशं करिष्यति, ततः (भवतः) पाषाणपदवीं प्राप्स्यति।

ਜਾਨੁ ਰੇ ਜਾਨੁ ਅਜਾਨ ਮਹਾ ਫਿਰਿ ਜਾਨ ਗਈ ਕਛੁ ਜਾਨਿ ਨ ਜੈ ਹੈ ॥੨੧॥
जानु रे जानु अजान महा फिरि जान गई कछु जानि न जै है ॥२१॥

महान् मूर्खः ! understand यदि आत्मा गतः तर्हि त्वं किमपि ज्ञातुं न शक्ष्यसि। २१.

ਬੈਸ ਗਈ ਲਰਿਕਾਪਨ ਮੋ ਤਰੁਨਾਪਨ ਮੈ ਨਹਿ ਨਾਮ ਲਯੋ ਰੇ ॥
बैस गई लरिकापन मो तरुनापन मै नहि नाम लयो रे ॥

हा! (प्रथमं तव) वयः बाल्ये गता, यौवने (त्वं) तस्य नाम न गृहीतवान्।

ਔਰਨ ਦਾਨ ਕਰਾਤ ਰਹਾ ਕਰ ਆਪ ਉਠਾਇ ਨ ਦਾਨ ਦਯੋ ਰੇ ॥
औरन दान करात रहा कर आप उठाइ न दान दयो रे ॥

(भवन्तः) अन्येभ्यः दानं प्राप्नुवन्ति स्म, परन्तु भवन्तः हस्तं न उत्थाप्य कस्मैचित् दानं न कृतवन्तः।

ਪਾਹਨ ਕੋ ਸਿਰ ਨ੍ਰਯਾਤਨ ਤੈ ਪਰਮੇਸ੍ਵਰ ਕੌ ਸਿਰ ਨ੍ਰਯਾਤ ਭਯੋ ਰੇ ॥
पाहन को सिर न्रयातन तै परमेस्वर कौ सिर न्रयात भयो रे ॥

त्वं शिलायाः पुरतः शिरः नत्वा ईश्वरस्य शिरः अवतारितवान्।

ਕਾਮਹਿ ਕਾਮ ਫਸਾ ਘਰ ਕੇ ਜੜ ਕਾਲਹਿ ਕਾਲ ਕੈ ਕਾਲ ਗਯੋ ਰੇ ॥੨੨॥
कामहि काम फसा घर के जड़ कालहि काल कै काल गयो रे ॥२२॥

हे मूर्ख ! (त्वं) गृहकार्येषु अटन् नित्यकार्यं कुर्वन् समयं यापयसि। २२.

ਦ੍ਵੈਕ ਪੁਰਾਨਨ ਕੌ ਪੜਿ ਕੈ ਤੁਮ ਫੂਲਿ ਗਏ ਦਿਜ ਜੂ ਜਿਯ ਮਾਹੀ ॥
द्वैक पुरानन कौ पड़ि कै तुम फूलि गए दिज जू जिय माही ॥

ब्रह्म ! पुराणद्वयं पठित्वा मनसि पूर्णं जातम् ।

ਸੋ ਨ ਪੁਰਾਨ ਪੜਾ ਜਿਹ ਕੇ ਇਹ ਠੌਰ ਪੜੇ ਸਭ ਪਾਪ ਪਰਾਹੀ ॥
सो न पुरान पड़ा जिह के इह ठौर पड़े सभ पाप पराही ॥

किन्तु सः पुराणं न पठितवान् यस्य पठनेन संसारस्य सर्वाणि पापानि अपहरन्ति।

ਡਿੰਭ ਦਿਖਾਇ ਕਰੋ ਤਪਸਾ ਦਿਨ ਰੈਨਿ ਬਸੈ ਜਿਯਰਾ ਧਨ ਮਾਹੀ ॥
डिंभ दिखाइ करो तपसा दिन रैनि बसै जियरा धन माही ॥

पाखण्डं दर्शयसि तपः करोषि, (किन्तु तव) मनः अहोरात्रं धनं वसति।

ਮੂਰਖ ਲੋਗ ਪ੍ਰਮਾਨ ਕਰੈ ਇਨ ਬਾਤਨ ਕੌ ਹਮ ਮਾਨਤ ਨਾਹੀ ॥੨੩॥
मूरख लोग प्रमान करै इन बातन कौ हम मानत नाही ॥२३॥

मूर्खाः जनाः (भवतः वचनं) प्रामाणिकं मन्यन्ते, परन्तु वयं एतानि न विश्वसामः। 23.

ਕਾਹੇ ਕੋ ਕਾਜ ਕਰੋ ਇਤਨੀ ਤੁਮ ਪਾਹਨ ਕੋ ਕਿਹ ਕਾਜ ਪੁਜਾਵੋ ॥
काहे को काज करो इतनी तुम पाहन को किह काज पुजावो ॥

केन कार्याय त्वं तावत् (पूजसि) किं च पाषाणं पूजसि।

ਕਾਹੇ ਕੋ ਡਿੰਭ ਕਰੋ ਜਗ ਮੈ ਇਹ ਲੋਕ ਗਯੋ ਪਰਲੋਕ ਗਵਾਵੋ ॥
काहे को डिंभ करो जग मै इह लोक गयो परलोक गवावो ॥

जगति किं कृते पाखण्डं करोषि ? (भवतः) प्रजाः विनश्यन्ति (अधुना) परलोकः अपि नष्टः भविष्यति।

ਝੂਠੇ ਨ ਮੰਤ੍ਰ ਉਪਦੇਸ ਕਰੋ ਜੋਊ ਚਾਹਤ ਹੋ ਧਨ ਲੌ ਹਰਖਾਵੋ ॥
झूठे न मंत्र उपदेस करो जोऊ चाहत हो धन लौ हरखावो ॥

मिथ्यामन्त्रान् मा (मम) उपदिशतु। यावत् धनं इच्छसि तावत् धनेन सुखी भवतु।

ਰਾਜ ਕੁਮਾਰਨ ਮੰਤ੍ਰ ਦਿਯੋ ਸੁ ਦਿਯੋ ਬਹੁਰੌ ਹਮ ਕੌ ਨ ਸਿਖਾਵੋ ॥੨੪॥
राज कुमारन मंत्र दियो सु दियो बहुरौ हम कौ न सिखावो ॥२४॥

राजकुमारेभ्यः यः मन्त्रः दत्तः सः दत्तः, परन्तु तदा अस्मान् किमपि (मन्त्रं) मा शिक्षयन्तु। २४.

ਦਿਜ ਬਾਚ ॥
दिज बाच ॥

ब्राह्मण उवाच।

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਕਹਾ ਬਿਪ੍ਰ ਸੁਨੁ ਰਾਜ ਦੁਲਾਰੀ ॥
कहा बिप्र सुनु राज दुलारी ॥

ब्राह्मण उवाच हे राज कुमारी ! शृणोतु

ਤੈ ਸਿਵ ਕੀ ਮਹਿਮਾ ਨ ਬਿਚਾਰੀ ॥
तै सिव की महिमा न बिचारी ॥

शिवस्य महिमा त्वया न विचारितम्।

ਬ੍ਰਹਮਾ ਬਿਸਨ ਰੁਦ੍ਰ ਜੂ ਦੇਵਾ ॥
ब्रहमा बिसन रुद्र जू देवा ॥

ब्रह्मविष्णुशिवादिदेवताः ।

ਇਨ ਕੀ ਸਦਾ ਕੀਜਿਯੈ ਸੇਵਾ ॥੨੫॥
इन की सदा कीजियै सेवा ॥२५॥

एते (देवाः) सर्वदा सेविताः भवेयुः। 25.

ਤੈ ਯਾ ਕੇ ਭੇਵਹਿ ਨ ਪਛਾਨੈ ॥
तै या के भेवहि न पछानै ॥

तेषां भेदं त्वया न ज्ञातम्

ਮਹਾ ਮੂੜ ਇਹ ਭਾਤਿ ਬਖਾਨੈ ॥
महा मूड़ इह भाति बखानै ॥

सा च महामूर्खवत् अभिनयं करोति।

ਇਨ ਕੋ ਪਰਮ ਪੁਰਾਤਨ ਜਾਨਹੁ ॥
इन को परम पुरातन जानहु ॥

एतान् (देवान्) प्राचीनतमान् विद्धि

ਪਰਮ ਪੁਰਖ ਮਨ ਮਹਿ ਪਹਿਚਾਨਹੁ ॥੨੬॥
परम पुरख मन महि पहिचानहु ॥२६॥

मनसि च (तान्) परान् पुरुषान् मन्यताम्। २६.

ਹਮ ਹੈ ਕੁਅਰਿ ਬਿਪ੍ਰ ਬ੍ਰਤ ਧਾਰੀ ॥
हम है कुअरि बिप्र ब्रत धारी ॥

हे राज कुमारी ! अहं ब्रतधारी ब्राह्मणः

ਊਚ ਨੀਚ ਸਭ ਕੇ ਹਿਤਕਾਰੀ ॥
ऊच नीच सभ के हितकारी ॥

अहं च सर्वेषां हितकरः उच्चनीचः।

ਜਿਸੀ ਕਿਸੀ ਕਹ ਮੰਤ੍ਰ ਸਿਖਾਵੈ ॥
जिसी किसी कह मंत्र सिखावै ॥

यस्मै मन्त्रं (ज्ञानम्) उपदिशामि, २.

ਮਹਾ ਕ੍ਰਿਪਨ ਤੇ ਦਾਨ ਕਰਾਵੈ ॥੨੭॥
महा क्रिपन ते दान करावै ॥२७॥

अहं च बृहत् कृपणेभ्यः दानं प्राप्नोमि। 27.

ਕੁਅਰਿ ਬਾਚ ॥
कुअरि बाच ॥

राज कुमारी ने कहा-

ਮੰਤ੍ਰ ਦੇਤ ਸਿਖ ਅਪਨ ਕਰਤ ਹਿਤ ॥
मंत्र देत सिख अपन करत हित ॥

भृत्यान् कर्तुं मन्त्रान् ददासि

ਜ੍ਯੋਂ ਤ੍ਯੋਂ ਭੇਟ ਲੈਤ ਤਾ ਤੇ ਬਿਤ ॥
ज्यों त्यों भेट लैत ता ते बित ॥

कथं च तेभ्यः दानं गृह्णासि।

ਸਤਿ ਬਾਤ ਤਾ ਕਹ ਨ ਸਿਖਾਵਹੁ ॥
सति बात ता कह न सिखावहु ॥

तेभ्यः वास्तविकं वस्तु न उपदिष्टं भवति।

ਤਾਹਿ ਲੋਕ ਪਰਲੋਕ ਗਵਾਵਹੁ ॥੨੮॥
ताहि लोक परलोक गवावहु ॥२८॥

(एवं प्रकारेण) ते स्वजनं परलोकं च नष्टं कुर्वन्ति। २८.

ਸੁਨਹੁ ਬਿਪ ਤੁਮ ਮੰਤ੍ਰ ਦੇਤ ਜਿਹ ॥
सुनहु बिप तुम मंत्र देत जिह ॥

हे ब्रह्मन् ! शृणु यं मन्त्रं ददासि, २.

ਲੂਟਿ ਲੇਤ ਤਿਹ ਘਰ ਬਿਧਿ ਜਿਹ ਕਿਹ ॥
लूटि लेत तिह घर बिधि जिह किह ॥

त्वं तेषां गृहाणि एकेन प्रकारेण वा लुण्ठसि।