अतः त्वं शिवं विस्मृत्य दन्तैः उद्धृत्य। १८.
डिब्बा : १.
सः परोपदेशं करोति, परन्तु सः आत्मनः विषये अवधानं न ददाति, सर्वदा जनान् धनत्यागं कर्तुं निश्चितं करोति।
तस्य धनस्य लोभी सः उच्चनीचतः उच्चनीचपर्यन्तं गच्छति, लज्जां त्यक्त्वा सर्वेषां पुरतः कूजति।
सः वदति यत् अहं शुद्धः तिष्ठामि, (किन्तु अहं) अतीव अशुद्धः अस्मि (यतोहि) अहं काष्ठकारत्वेन कार्यं कृत्वा अवशेषान् खादामि।
(भवन्तः) अतीव असन्तुष्टाः सन्ति, (किन्तु भवन्तः स्वयमेव आह्वयन्ति) अतीव सन्तुष्टाः (यतोहि भवन्तः) ईश्वरस्य एकं द्वारं त्यक्त्वा द्वारे द्वारे भिक्षाटनं कुर्वन्तः गच्छन्ति। १९.
(त्वम्) आगत्य मृत्तिकायाः शिवं कृत्वा पूजय ततः आगत्य मृत्तिकां पिष्ट्वा (अधिकं) करोषि।
तस्य (मूर्तिस्य) पादयोः पतित्वा प्रहरद्वयं ललाटं मर्दयति, हे (मूर्ख!) तेषु किं वर्तते इति विचार्य ये त्वां दास्यन्ति।
(तस्य) लिङ्गं पूजसि शिवत्वेन पादयोः पतसि। (ततः) अन्ते सः तत् बहिः निष्कास्य भवतः कृते दास्यति।
कन्यायाः (लिंगं) दास्यसि, स्वयं वा खादिष्यसि? एवं शिवः (ईश्वरः) त्वां सदा हन्ति। २०.
विजय चन्दः १.
हे मूर्ख ! शिवां शिवमाह यस्तस्मात् किमपि न अनुभूयते।
यः कुटिलजूने शयानः, सः सुखी भूत्वा आशीर्वादं दास्यति।
स त्वां स्वसदृशं करिष्यति, ततः (भवतः) पाषाणपदवीं प्राप्स्यति।
महान् मूर्खः ! understand यदि आत्मा गतः तर्हि त्वं किमपि ज्ञातुं न शक्ष्यसि। २१.
हा! (प्रथमं तव) वयः बाल्ये गता, यौवने (त्वं) तस्य नाम न गृहीतवान्।
(भवन्तः) अन्येभ्यः दानं प्राप्नुवन्ति स्म, परन्तु भवन्तः हस्तं न उत्थाप्य कस्मैचित् दानं न कृतवन्तः।
त्वं शिलायाः पुरतः शिरः नत्वा ईश्वरस्य शिरः अवतारितवान्।
हे मूर्ख ! (त्वं) गृहकार्येषु अटन् नित्यकार्यं कुर्वन् समयं यापयसि। २२.
ब्रह्म ! पुराणद्वयं पठित्वा मनसि पूर्णं जातम् ।
किन्तु सः पुराणं न पठितवान् यस्य पठनेन संसारस्य सर्वाणि पापानि अपहरन्ति।
पाखण्डं दर्शयसि तपः करोषि, (किन्तु तव) मनः अहोरात्रं धनं वसति।
मूर्खाः जनाः (भवतः वचनं) प्रामाणिकं मन्यन्ते, परन्तु वयं एतानि न विश्वसामः। 23.
केन कार्याय त्वं तावत् (पूजसि) किं च पाषाणं पूजसि।
जगति किं कृते पाखण्डं करोषि ? (भवतः) प्रजाः विनश्यन्ति (अधुना) परलोकः अपि नष्टः भविष्यति।
मिथ्यामन्त्रान् मा (मम) उपदिशतु। यावत् धनं इच्छसि तावत् धनेन सुखी भवतु।
राजकुमारेभ्यः यः मन्त्रः दत्तः सः दत्तः, परन्तु तदा अस्मान् किमपि (मन्त्रं) मा शिक्षयन्तु। २४.
ब्राह्मण उवाच।
चतुर्विंशतिः : १.
ब्राह्मण उवाच हे राज कुमारी ! शृणोतु
शिवस्य महिमा त्वया न विचारितम्।
ब्रह्मविष्णुशिवादिदेवताः ।
एते (देवाः) सर्वदा सेविताः भवेयुः। 25.
तेषां भेदं त्वया न ज्ञातम्
सा च महामूर्खवत् अभिनयं करोति।
एतान् (देवान्) प्राचीनतमान् विद्धि
मनसि च (तान्) परान् पुरुषान् मन्यताम्। २६.
हे राज कुमारी ! अहं ब्रतधारी ब्राह्मणः
अहं च सर्वेषां हितकरः उच्चनीचः।
यस्मै मन्त्रं (ज्ञानम्) उपदिशामि, २.
अहं च बृहत् कृपणेभ्यः दानं प्राप्नोमि। 27.
राज कुमारी ने कहा-
भृत्यान् कर्तुं मन्त्रान् ददासि
कथं च तेभ्यः दानं गृह्णासि।
तेभ्यः वास्तविकं वस्तु न उपदिष्टं भवति।
(एवं प्रकारेण) ते स्वजनं परलोकं च नष्टं कुर्वन्ति। २८.
हे ब्रह्मन् ! शृणु यं मन्त्रं ददासि, २.
त्वं तेषां गृहाणि एकेन प्रकारेण वा लुण्ठसि।