श्री दसम् ग्रन्थः

पुटः - 551


ਇਤਿ ਸ੍ਰੀ ਦਸਮ ਸਿਕੰਧ ਪੁਰਾਣੇ ਬਚਿਤ੍ਰ ਨਾਟਕ ਗ੍ਰੰਥੇ ਕ੍ਰਿਸਨਾਵਤਾਰੇ ਧਯਾਇ ਇਕੀਸਵੋ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥
इति स्री दसम सिकंध पुराणे बचित्र नाटक ग्रंथे क्रिसनावतारे धयाइ इकीसवो समापतम सतु सुभम सतु ॥

बचित्तरनाटके कृष्णावतार (दशम स्कन्ध पुराण आधारित) समापन शुभ अध्याय समाप्त।21।

ਚੌਬੀਸ ਅਵਤਾਰ ॥
चौबीस अवतार ॥

चतुर्विंशतिः अवताराः : १.

ੴ ਵਾਹਿਗੁਰੂ ਜੀ ਕੀ ਫਤਹ ॥
ੴ वाहिगुरू जी की फतह ॥

भगवान् एक एव विजयः सच्चे गुरोः |

ਅਥ ਨਰ ਅਵਤਾਰ ਕਥਨੰ ॥
अथ नर अवतार कथनं ॥

इदानीं भूतानि नरावतारवर्णनम्

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਅਬ ਬਾਈਸ੍ਵੋ ਗਨਿ ਅਵਤਾਰਾ ॥
अब बाईस्वो गनि अवतारा ॥

अधुना विंशतिमावतारं वर्णयामि

ਜੈਸ ਰੂਪ ਕਹੁ ਧਰੋ ਮੁਰਾਰਾ ॥
जैस रूप कहु धरो मुरारा ॥

दयालु मुरारी (कलपुरख) रूप धारण किया।

ਨਰ ਅਵਤਾਰ ਭਯੋ ਅਰਜੁਨਾ ॥
नर अवतार भयो अरजुना ॥

अर्जुनः पुरुषावताररूपेण प्रादुर्भूतः

ਜਿਹ ਜੀਤੇ ਜਗ ਕੇ ਭਟ ਗਨਾ ॥੧॥
जिह जीते जग के भट गना ॥१॥

इदानीं कथं इमं रूपं गृहीतवान् इति द्वाविंशतिमवतारं परिगणयामि । अर्जुनः नरावतारोऽभवत्, यः सर्वलोकस्य योद्धान् जित्वा।।१।।

ਪ੍ਰਿਥਮ ਨਿਵਾਤ ਕਵਚ ਸਭ ਮਾਰੇ ॥
प्रिथम निवात कवच सभ मारे ॥

(सः) प्रथमं निवातकवचान् (इन्द्रस्य विपक्षिणां) प्रहारं कृतवान् ।

ਇੰਦ੍ਰ ਤਾਤ ਕੇ ਸੋਕ ਨਿਵਾਰੇ ॥
इंद्र तात के सोक निवारे ॥

प्रथमतया सः सर्वान् योद्धान् हत्वा अविफलं मेलकोटं धारयन् पितुः इन्द्रस्य चिन्ताम् अपसारितवान्

ਬਹੁਰੇ ਜੁਧ ਰੁਦ੍ਰ ਤਨ ਕੀਆ ॥
बहुरे जुध रुद्र तन कीआ ॥

ततः शिवेन सह युद्धं कृतवान्

ਰੀਝੈ ਭੂਤਿ ਰਾਟ ਬਰੁ ਦੀਆ ॥੨॥
रीझै भूति राट बरु दीआ ॥२॥

अथ रुद्रेण सह भूतराजेन सह वरदानेन सह युद्धम् ॥२॥

ਬਹੁਰਿ ਦੁਰਜੋਧਨ ਕਹ ਮੁਕਤਾਯੋ ॥
बहुरि दुरजोधन कह मुकतायो ॥

ततः दुर्योधनः मुक्तः अभवत् (बन्धनात्)।

ਗੰਧ੍ਰਬ ਰਾਜ ਬਿਮੁਖ ਫਿਰਿ ਆਯੋ ॥
गंध्रब राज बिमुख फिरि आयो ॥

अथ दुर्योधनं मोचयित्वा खण्डववनस्य अग्निना गन्धरवराजं दग्धवान्

ਖਾਡਵ ਬਨ ਪਾਵਕਹਿ ਚਰਾਵਾ ॥
खाडव बन पावकहि चरावा ॥

खाण्डव बन्नो भक्षितः (अर्थात् दग्धः) अग्नितः।

ਬੂੰਦ ਏਕ ਪੈਠੈ ਨਹਿ ਪਾਵਾ ॥੩॥
बूंद एक पैठै नहि पावा ॥३॥

एते सर्वे तस्य रहस्यं ज्ञातुं न शक्तवन्तः।3.

ਜਉ ਕਹਿ ਕਥਾ ਪ੍ਰਸੰਗ ਸੁਨਾਊ ॥
जउ कहि कथा प्रसंग सुनाऊ ॥

यदि अहम् अस्याः कथायाः (समग्रं) सन्दर्भं वदामि

ਗ੍ਰੰਥ ਬਢਨ ਤੇ ਹ੍ਰਿਦੈ ਡਰਾਊ ॥
ग्रंथ बढन ते ह्रिदै डराऊ ॥

एताः सर्वाः कथाः कथयित्वा अस्य ग्रन्थस्य (पुस्तकस्य) विस्तारात् मम मनः भयं करोति,

ਤਾ ਤੇ ਥੋਰੀ ਕਥਾ ਕਹਾਈ ॥
ता ते थोरी कथा कहाई ॥

अतः किञ्चित् कथा कथिता अस्ति।

ਭੂਲ ਦੇਖਿ ਕਬਿ ਲੇਹੁ ਬਨਾਈ ॥੪॥
भूल देखि कबि लेहु बनाई ॥४॥

अतः मया संक्षेपेण उक्तं कवयः स्वयमेव मम दोषान् सुधारयिष्यन्ति।4.

ਕਊਰਵ ਜੀਤਿ ਗਾਵ ਸਬ ਆਨੀ ॥
कऊरव जीति गाव सब आनी ॥

कौरवान् जित्वा सर्वान् बस्तीन् हृत्वा ।

ਭਾਤਿ ਭਾਤਿ ਤਿਨ ਮਹਿ ਅਭਿਮਾਨੀ ॥
भाति भाति तिन महि अभिमानी ॥

सर्वस्थानानि जित्वा कौरवाः कौरवाः गर्विताः

ਕ੍ਰਿਸਨ ਚੰਦ ਕਹੁ ਬਹੁਰਿ ਰਿਝਾਯੋ ॥
क्रिसन चंद कहु बहुरि रिझायो ॥

तदा श्रीकृष्णः प्रसन्नः अभवत्

ਜਾ ਤੈ ਜੈਤਪਤ੍ਰ ਕਹੁ ਪਾਯੋ ॥੫॥
जा तै जैतपत्र कहु पायो ॥५॥

श्रीकृष्णं प्रसन्नं कृत्वा तस्मात् विजयप्रमाणपत्रं लब्धवान्।5.

ਗਾਗੇਵਹਿ ਭਾਨੁਜ ਕਹੁ ਮਾਰ੍ਯੋ ॥
गागेवहि भानुज कहु मार्यो ॥

(ततः) भीष्मं ('गंगेव') कर्णं ('भानुज') च हतम्।

ਘੋਰ ਭਯਾਨ ਅਯੋਧਨ ਪਾਰ੍ਯੋ ॥
घोर भयान अयोधन पार्यो ॥

सः भीष्मं गङ्गासुतं करणं च सूर्यपुत्रं घोरं युद्धं कृत्वा हतवान्

ਦੁਰਜੋਧਨ ਜੀਤਾ ਅਤਿ ਬਲਾ ॥
दुरजोधन जीता अति बला ॥

दुर्योधनं महाबलं योद्धां पराजितवान् |