बचित्तरनाटके कृष्णावतार (दशम स्कन्ध पुराण आधारित) समापन शुभ अध्याय समाप्त।21।
चतुर्विंशतिः अवताराः : १.
भगवान् एक एव विजयः सच्चे गुरोः |
इदानीं भूतानि नरावतारवर्णनम्
चौपाई
अधुना विंशतिमावतारं वर्णयामि
दयालु मुरारी (कलपुरख) रूप धारण किया।
अर्जुनः पुरुषावताररूपेण प्रादुर्भूतः
इदानीं कथं इमं रूपं गृहीतवान् इति द्वाविंशतिमवतारं परिगणयामि । अर्जुनः नरावतारोऽभवत्, यः सर्वलोकस्य योद्धान् जित्वा।।१।।
(सः) प्रथमं निवातकवचान् (इन्द्रस्य विपक्षिणां) प्रहारं कृतवान् ।
प्रथमतया सः सर्वान् योद्धान् हत्वा अविफलं मेलकोटं धारयन् पितुः इन्द्रस्य चिन्ताम् अपसारितवान्
ततः शिवेन सह युद्धं कृतवान्
अथ रुद्रेण सह भूतराजेन सह वरदानेन सह युद्धम् ॥२॥
ततः दुर्योधनः मुक्तः अभवत् (बन्धनात्)।
अथ दुर्योधनं मोचयित्वा खण्डववनस्य अग्निना गन्धरवराजं दग्धवान्
खाण्डव बन्नो भक्षितः (अर्थात् दग्धः) अग्नितः।
एते सर्वे तस्य रहस्यं ज्ञातुं न शक्तवन्तः।3.
यदि अहम् अस्याः कथायाः (समग्रं) सन्दर्भं वदामि
एताः सर्वाः कथाः कथयित्वा अस्य ग्रन्थस्य (पुस्तकस्य) विस्तारात् मम मनः भयं करोति,
अतः किञ्चित् कथा कथिता अस्ति।
अतः मया संक्षेपेण उक्तं कवयः स्वयमेव मम दोषान् सुधारयिष्यन्ति।4.
कौरवान् जित्वा सर्वान् बस्तीन् हृत्वा ।
सर्वस्थानानि जित्वा कौरवाः कौरवाः गर्विताः
तदा श्रीकृष्णः प्रसन्नः अभवत्
श्रीकृष्णं प्रसन्नं कृत्वा तस्मात् विजयप्रमाणपत्रं लब्धवान्।5.
(ततः) भीष्मं ('गंगेव') कर्णं ('भानुज') च हतम्।
सः भीष्मं गङ्गासुतं करणं च सूर्यपुत्रं घोरं युद्धं कृत्वा हतवान्
दुर्योधनं महाबलं योद्धां पराजितवान् |