श्री दसम् ग्रन्थः

पुटः - 47


ਬ੍ਰਹਮ ਜਪਿਓ ਅਰੁ ਸੰਭੁ ਥਪਿਓ ਤਹਿ ਤੇ ਤੁਹਿ ਕੋ ਕਿਨਹੂੰ ਨ ਬਚਾਯੋ ॥
ब्रहम जपिओ अरु संभु थपिओ तहि ते तुहि को किनहूं न बचायो ॥

त्वया ब्रह्मनाम पठित्वा शिवलिंगं स्थापितं, तदापि त्वां कश्चित् त्रातुम् अशक्नोत्।

ਕੋਟਿ ਕਰੀ ਤਪਸਾ ਦਿਨ ਕੋਟਿਕ ਕਾਹੂ ਨ ਕੌਡੀ ਕੋ ਕਾਮ ਕਢਾਯੋ ॥
कोटि करी तपसा दिन कोटिक काहू न कौडी को काम कढायो ॥

कोटि-कोटि-तपः त्वया कोटि-कोटि-दिनानि यावत् कृतं, किन्तु त्वया प्रतिशोधः न शक्तः, गौरव-मूल्यम् अपि न प्रदातुं शक्नोषि।

ਕਾਮ ਕਾ ਮੰਤ੍ਰ ਕਸੀਰੇ ਕੇ ਕਾਮ ਨ ਕਾਲ ਕੋ ਘਾਉ ਕਿਨਹੂੰ ਨ ਬਚਾਯੋ ॥੯੭॥
काम का मंत्र कसीरे के काम न काल को घाउ किनहूं न बचायो ॥९७॥

लौकिककामानां पूर्तये पठितः मन्त्रः न्यूनतमं लाभं अपि न आनयति तथा च तादृशेषु कश्चन मन्त्रः KAL.97 इत्यस्य प्रहारात् त्रातुं न शक्नोति।

ਕਾਹੇ ਕੋ ਕੂਰ ਕਰੇ ਤਪਸਾ ਇਨ ਕੀ ਕੋਊ ਕੌਡੀ ਕੇ ਕਾਮ ਨ ਐਹੈ ॥
काहे को कूर करे तपसा इन की कोऊ कौडी के काम न ऐहै ॥

किमर्थं मिथ्यातपः प्रवर्तसे यतः ते एकस्यापि गोवस्य लाभं न दास्यन्ति।

ਤੋਹਿ ਬਚਾਇ ਸਕੈ ਕਹੁ ਕੈਸੇ ਕੈ ਆਪਨ ਘਾਵ ਬਚਾਇ ਨ ਐਹੈ ॥
तोहि बचाइ सकै कहु कैसे कै आपन घाव बचाइ न ऐहै ॥

The cannot save themselves form the bw (of KAL), कथं त्वां रक्षितुं शक्नुवन्ति?

ਕੋਪ ਕਰਾਲ ਕੀ ਪਾਵਕ ਕੁੰਡ ਮੈ ਆਪਿ ਟੰਗਿਓ ਤਿਮ ਤੋਹਿ ਟੰਗੈ ਹੈ ॥
कोप कराल की पावक कुंड मै आपि टंगिओ तिम तोहि टंगै है ॥

ते सर्वे क्रोधस्य प्रदीप्ताग्नौ लम्बन्ते, अतः ते तथैव तव लम्बनं करिष्यन्ति।

ਚੇਤ ਰੇ ਚੇਤ ਅਜੋ ਜੀਅ ਮੈ ਜੜ ਕਾਲ ਕ੍ਰਿਪਾ ਬਿਨੁ ਕਾਮ ਨ ਐਹੈ ॥੯੮॥
चेत रे चेत अजो जीअ मै जड़ काल क्रिपा बिनु काम न ऐहै ॥९८॥

हे मूर्ख ! मनसि इदानीं चिन्तय; न कश्चित् ते किमपि प्रयोजनं भविष्यति KAL.98.

ਤਾਹਿ ਪਛਾਨਤ ਹੈ ਨ ਮਹਾ ਪਸੁ ਜਾ ਕੋ ਪ੍ਰਤਾਪੁ ਤਿਹੰ ਪੁਰ ਮਾਹੀ ॥
ताहि पछानत है न महा पसु जा को प्रतापु तिहं पुर माही ॥

हे मूर्खपशु! न विजानसि तं महिमा त्रिलोकेषु प्रसृतम्।

ਪੂਜਤ ਹੈ ਪਰਮੇਸਰ ਕੈ ਜਿਹ ਕੈ ਪਰਸੈ ਪਰਲੋਕ ਪਰਾਹੀ ॥
पूजत है परमेसर कै जिह कै परसै परलोक पराही ॥

त्वं तान् ईश्वरत्वेन भजसे, यस्य स्पर्शेन परलोकात् दूरं वाहयिष्यसि।

ਪਾਪ ਕਰੋ ਪਰਮਾਰਥ ਕੈ ਜਿਹ ਪਾਪਨ ਤੇ ਅਤਿ ਪਾਪ ਲਜਾਈ ॥
पाप करो परमारथ कै जिह पापन ते अति पाप लजाई ॥

त्वं परमराथस्य (सूक्ष्मसत्यस्य) नाम्ना तादृशानि पापानि करोषि यत् तानि कृत्वा महान् पापाः लज्जाम् अनुभवन्ति।

ਪਾਇ ਪਰੋ ਪਰਮੇਸਰ ਕੇ ਜੜ ਪਾਹਨ ਮੈ ਪਰਮੇਸਰ ਨਾਹੀ ॥੯੯॥
पाइ परो परमेसर के जड़ पाहन मै परमेसर नाही ॥९९॥

हे मूर्ख ! भगव-देवस्य चरणयोः पततु, भगवान् पाषाणमूर्तीनां अन्तः नास्ति।99।

ਮੋਨ ਭਜੇ ਨਹੀ ਮਾਨ ਤਜੇ ਨਹੀ ਭੇਖ ਸਜੇ ਨਹੀ ਮੂੰਡ ਮੁੰਡਾਏ ॥
मोन भजे नही मान तजे नही भेख सजे नही मूंड मुंडाए ॥

न मौनं कृत्वा अभिमानं त्यक्त्वा वेषं स्वीकृत्य शिरः मुण्डनं च कर्तुं न शक्यते ।

ਕੰਠਿ ਨ ਕੰਠੀ ਕਠੋਰ ਧਰੈ ਨਹੀ ਸੀਸ ਜਟਾਨ ਕੇ ਜੂਟ ਸੁਹਾਏ ॥
कंठि न कंठी कठोर धरै नही सीस जटान के जूट सुहाए ॥

न कन्ति (काष्ठनिर्मितं भिक्षुभिः तपस्विभिः वा धारितं बीजं वा ह्रस्वं लघु मणिनाम्) धारयित्वा वा तव शिरसि जटाग्रन्थिं कृत्वा वा साक्षात्कर्तुं न शक्यते।

ਸਾਚੁ ਕਹੋ ਸੁਨਿ ਲੈ ਚਿਤੁ ਦੈ ਬਿਨੁ ਦੀਨ ਦਿਆਲ ਕੀ ਸਾਮ ਸਿਧਾਏ ॥
साचु कहो सुनि लै चितु दै बिनु दीन दिआल की साम सिधाए ॥

सावधानतया शृणु अहं तुर्थं वदामि, त्वं नीचानां नित्यं दयालुस्य भगवतः आश्रयं विना लक्ष्यं न प्राप्स्यसि।

ਪ੍ਰੀਤਿ ਕਰੇ ਪ੍ਰਭੁ ਪਾਯਤ ਹੈ ਕਿਰਪਾਲ ਨ ਭੀਜਤ ਲਾਡ ਕਟਾਏ ॥੧੦੦॥
प्रीति करे प्रभु पायत है किरपाल न भीजत लाड कटाए ॥१००॥

ईश्वरः केवलं प्रेम्णा एव साक्षात्कर्तुं शक्यते, सः खतनाद्वारा न प्रसन्नः भवति।100.

ਕਾਗਦ ਦੀਪ ਸਭੈ ਕਰਿ ਕੈ ਅਰ ਸਾਤ ਸਮੁੰਦ੍ਰਨ ਕੀ ਮਸੁ ਕੈਹੋ ॥
कागद दीप सभै करि कै अर सात समुंद्रन की मसु कैहो ॥

यदि सर्वे महाद्वीपाः कागदरूपेण परिणताः सर्वे सप्त समुद्राः मसिरूपेण परिणमन्ति

ਕਾਟਿ ਬਨਾਸਪਤੀ ਸਿਗਰੀ ਲਿਖਬੇ ਹੂੰ ਕੇ ਲੇਖਨ ਕਾਜਿ ਬਨੈਹੋ ॥
काटि बनासपती सिगरी लिखबे हूं के लेखन काजि बनैहो ॥

सर्ववनस्पतिच्छेदेन लेखनीं लेखनार्थं कृतं भवेत्

ਸਾਰਸੁਤੀ ਬਕਤਾ ਕਰਿ ਕੈ ਜੁਗ ਕੋਟਿ ਗਨੇਸ ਕੈ ਹਾਥਿ ਲਿਖੈਹੋ ॥
सारसुती बकता करि कै जुग कोटि गनेस कै हाथि लिखैहो ॥

यदि देवी सरस्वती वक्ता (स्तुतिषु) कृता स्यात्, गणेशः च तत्र युगकोटिः हस्तेन लेखनार्थम्

ਕਾਲ ਕ੍ਰਿਪਾਨ ਬਿਨਾ ਬਿਨਤੀ ਨ ਤਊ ਤੁਮ ਕੋ ਪ੍ਰਭ ਨੈਕੁ ਰਿਝੈਹੋ ॥੧੦੧॥
काल क्रिपान बिना बिनती न तऊ तुम को प्रभ नैकु रिझैहो ॥१०१॥

तदापि हे देव ! हे खड्ग-मग्न काल! विना याचना न कश्चित् त्वां किञ्चित् अपि प्रसन्नं कर्तुं शक्नोति।101।

ਇਤਿ ਸ੍ਰੀ ਬਚਿਤ੍ਰ ਨਾਟਕ ਗ੍ਰੰਥੇ ਸ੍ਰੀ ਕਾਲ ਜੀ ਕੀ ਉਸਤਤਿ ਪ੍ਰਿਥਮ ਧਿਆਇ ਸੰਪੂਰਨੰ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੧॥੧੦੧॥
इति स्री बचित्र नाटक ग्रंथे स्री काल जी की उसतति प्रिथम धिआइ संपूरनं सतु सुभम सतु ॥१॥१०१॥

अत्र BACHITTAR NATAK इत्यस्य प्रथमः अध्यायः समाप्तः अस्ति यस्य शीर्षकं The Eulogy of Sri KAL.1.

ਕਵਿ ਬੰਸ ਵਰਣਨ ॥
कवि बंस वरणन ॥

आत्मकथा

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਤੁਮਰੀ ਮਹਿਮਾ ਅਪਰ ਅਪਾਰਾ ॥
तुमरी महिमा अपर अपारा ॥

हे भगवन् ! तव स्तुतिः परा अनन्ता च,

ਜਾ ਕਾ ਲਹਿਓ ਨ ਕਿਨਹੂੰ ਪਾਰਾ ॥
जा का लहिओ न किनहूं पारा ॥

तस्य सीमां कोऽपि अवगन्तुं न शक्तवान् ।

ਦੇਵ ਦੇਵ ਰਾਜਨ ਕੇ ਰਾਜਾ ॥
देव देव राजन के राजा ॥

देवेश्वराय नृपराजाय च ।

ਦੀਨ ਦਿਆਲ ਗਰੀਬ ਨਿਵਾਜਾ ॥੧॥
दीन दिआल गरीब निवाजा ॥१॥

नीचानां करुणेश्वरः विनयानां रक्षकः ॥१॥

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਮੂਕ ਊਚਰੈ ਸਾਸਤ੍ਰ ਖਟਿ ਪਿੰਗ ਗਿਰਨ ਚੜਿ ਜਾਇ ॥
मूक ऊचरै सासत्र खटि पिंग गिरन चड़ि जाइ ॥

मूकः षट् शास्त्रमुच्चारयति अपाङ्गः पर्वतमारोहति।

ਅੰਧ ਲਖੈ ਬਧਰੋ ਸੁਨੈ ਜੋ ਕਾਲ ਕ੍ਰਿਪਾ ਕਰਾਇ ॥੨॥
अंध लखै बधरो सुनै जो काल क्रिपा कराइ ॥२॥

अन्धः पश्यति बधिरः शृणोति, यदि कल् कृपालुः भवति।2.

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਕਹਾ ਬੁਧਿ ਪ੍ਰਭ ਤੁਛ ਹਮਾਰੀ ॥
कहा बुधि प्रभ तुछ हमारी ॥

हे देव ! मम बुद्धिः तुच्छा अस्ति।

ਬਰਨਿ ਸਕੈ ਮਹਿਮਾ ਜੁ ਤਿਹਾਰੀ ॥
बरनि सकै महिमा जु तिहारी ॥

कथं तव स्तुतिं कथयति?

ਹਮ ਨ ਸਕਤ ਕਰਿ ਸਿਫਤ ਤੁਮਾਰੀ ॥
हम न सकत करि सिफत तुमारी ॥

न शक्नोमि (पर्याप्तं वचनं) त्वां स्तुवितुं,

ਆਪ ਲੇਹੁ ਤੁਮ ਕਥਾ ਸੁਧਾਰੀ ॥੩॥
आप लेहु तुम कथा सुधारी ॥३॥

त्वं स्वयमेव एतत् आख्यानं सुधारयतु।3.

ਕਹਾ ਲਗੈ ਇਹੁ ਕੀਟ ਬਖਾਨੈ ॥
कहा लगै इहु कीट बखानै ॥

अयं कीटः कियत् सीमापर्यन्तं (भवतः स्तुतिं) चित्रयितुं शक्नोति?

ਮਹਿਮਾ ਤੋਰਿ ਤੁਹੀ ਪ੍ਰਭ ਜਾਨੈ ॥
महिमा तोरि तुही प्रभ जानै ॥

त्वं स्वयमेव महत्त्वं सुधारयसि।

ਪਿਤਾ ਜਨਮ ਜਿਮ ਪੂਤ ਨ ਪਾਵੈ ॥
पिता जनम जिम पूत न पावै ॥

यथा पुत्रः पितुः जन्मविषये किमपि वक्तुं न शक्नोति

ਕਹਾ ਤਵਨ ਕਾ ਭੇਦ ਬਤਾਵੈ ॥੪॥
कहा तवन का भेद बतावै ॥४॥

अथ कथं तव रहस्यं विवृणोति ॥४॥

ਤੁਮਰੀ ਪ੍ਰਭਾ ਤੁਮੈ ਬਨਿ ਆਈ ॥
तुमरी प्रभा तुमै बनि आई ॥

तव महत्त्वं केवलं तव एव अस्ति

ਅਉਰਨ ਤੇ ਨਹੀ ਜਾਤ ਬਤਾਈ ॥
अउरन ते नही जात बताई ॥

अन्यैः वर्णयितुं न शक्यते ।

ਤੁਮਰੀ ਕ੍ਰਿਆ ਤੁਮ ਹੀ ਪ੍ਰਭ ਜਾਨੋ ॥
तुमरी क्रिआ तुम ही प्रभ जानो ॥

हे भगवन् ! केवलं त्वमेव तव कर्माणि जानासि।

ਊਚ ਨੀਚ ਕਸ ਸਕਤ ਬਖਾਨੋ ॥੫॥
ऊच नीच कस सकत बखानो ॥५॥

तव उच्चनीचकर्मणां स्पष्टीकरणस्य शक्तिः कस्य अस्ति? ५.

ਸੇਸ ਨਾਗ ਸਿਰ ਸਹਸ ਬਨਾਈ ॥
सेस नाग सिर सहस बनाई ॥

शेषनागस्य फणासहस्रं कृतं त्वया |

ਦ੍ਵੈ ਸਹੰਸ ਰਸਨਾਹ ਸੁਹਾਈ ॥
द्वै सहंस रसनाह सुहाई ॥

येषु जिह्वासहस्रद्वयम् अस्ति।

ਰਟਤ ਅਬ ਲਗੇ ਨਾਮ ਅਪਾਰਾ ॥
रटत अब लगे नाम अपारा ॥

सः तव अनन्तनामानि तावत्पाठयति

ਤੁਮਰੋ ਤਊ ਨ ਪਾਵਤ ਪਾਰਾ ॥੬॥
तुमरो तऊ न पावत पारा ॥६॥

तदापि त्वदीयनामान्तं न ज्ञातवान् ॥६॥

ਤੁਮਰੀ ਕ੍ਰਿਆ ਕਹਾ ਕੋਊ ਕਹੈ ॥
तुमरी क्रिआ कहा कोऊ कहै ॥

तव कर्मणां विषये किं वक्तुं शक्यते ।

ਸਮਝਤ ਬਾਤ ਉਰਝਿ ਮਤਿ ਰਹੈ ॥
समझत बात उरझि मति रहै ॥

तत् अवगत्य भ्रान्तः भवति ।

ਸੂਛਮ ਰੂਪ ਨ ਬਰਨਾ ਜਾਈ ॥
सूछम रूप न बरना जाई ॥

तव सूक्ष्मं रूपं अनिर्वचनीयम् अस्ति

ਬਿਰਧੁ ਸਰੂਪਹਿ ਕਹੋ ਬਨਾਈ ॥੭॥
बिरधु सरूपहि कहो बनाई ॥७॥

(अतः) तव अन्तर्निहितरूपस्य विषये वदामि।7.

ਤੁਮਰੀ ਪ੍ਰੇਮ ਭਗਤਿ ਜਬ ਗਹਿਹੋ ॥
तुमरी प्रेम भगति जब गहिहो ॥

यदा अहं तव प्रेम्णः भक्तिं पालिष्यामि

ਛੋਰਿ ਕਥਾ ਸਭ ਹੀ ਤਬ ਕਹਿ ਹੋ ॥
छोरि कथा सभ ही तब कहि हो ॥

तव आख्यानानि सर्वाणि प्रवक्ष्यामि आदौ ।

ਅਬ ਮੈ ਕਹੋ ਸੁ ਅਪਨੀ ਕਥਾ ॥
अब मै कहो सु अपनी कथा ॥

इदानीं स्वजीवनकथां कथयामि

ਸੋਢੀ ਬੰਸ ਉਪਜਿਆ ਜਥਾ ॥੮॥
सोढी बंस उपजिआ जथा ॥८॥

कथं सोधिगोत्रः (इह लोके) अभवत्।8.

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਪ੍ਰਥਮ ਕਥਾ ਸੰਛੇਪ ਤੇ ਕਹੋ ਸੁ ਹਿਤ ਚਿਤੁ ਲਾਇ ॥
प्रथम कथा संछेप ते कहो सु हित चितु लाइ ॥

मनसा समाहितेन पूर्ववृत्तान्तं संक्षेपेण कथयामि ।

ਬਹੁਰਿ ਬਡੋ ਬਿਸਥਾਰ ਕੈ ਕਹਿਹੌ ਸਭੈ ਸੁਨਾਇ ॥੯॥
बहुरि बडो बिसथार कै कहिहौ सभै सुनाइ ॥९॥

ततः परं सर्वं कथयिष्यामि विस्तरेण।।9.

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਪ੍ਰਿਥਮ ਕਾਲ ਜਬ ਕਰਾ ਪਸਾਰਾ ॥
प्रिथम काल जब करा पसारा ॥

आदौ यदा KAL इत्यनेन जगत् निर्मितम्

ਓਅੰਕਾਰ ਤੇ ਸ੍ਰਿਸਟਿ ਉਪਾਰਾ ॥
ओअंकार ते स्रिसटि उपारा ॥

औमकारेण (एकेश्वरेण) सत्त्वम् आनयितम्।

ਕਾਲਸੈਨ ਪ੍ਰਥਮੈ ਭਇਓ ਭੂਪਾ ॥
कालसैन प्रथमै भइओ भूपा ॥

कल सैन् प्रथमः राजा आसीत्

ਅਧਿਕ ਅਤੁਲ ਬਲਿ ਰੂਪ ਅਨੂਪਾ ॥੧੦॥
अधिक अतुल बलि रूप अनूपा ॥१०॥

अप्रमेयबलं परं सौन्दर्यं च यः ॥१०॥

ਕਾਲਕੇਤੁ ਦੂਸਰ ਭੂਅ ਭਇਓ ॥
कालकेतु दूसर भूअ भइओ ॥

कल्केत् द्वितीयः राजा अभवत्

ਕ੍ਰੂਰਬਰਸ ਤੀਸਰ ਜਗਿ ਠਯੋ ॥
क्रूरबरस तीसर जगि ठयो ॥

कुरबरस् च तृतीयः ।

ਕਾਲਧੁਜ ਚਤੁਰਥ ਨ੍ਰਿਪ ਸੋਹੈ ॥
कालधुज चतुरथ न्रिप सोहै ॥

काल्धुजः चतुर्थः किन्नो आसीत्

ਜਿਹ ਤੇ ਭਯੋ ਜਗਤ ਸਭ ਕੋ ਹੈ ॥੧੧॥
जिह ते भयो जगत सभ को है ॥११॥

यस्मात् सर्वं जगत् उत्पन्नम्। ११.

ਸਹਸਰਾਛ ਜਾ ਕੋ ਸੁਭ ਸੋਹੈ ॥
सहसराछ जा को सुभ सोहै ॥

यस्य (शरीरम्) सहस्राक्षविभूषितम्, .

ਸਹਸ ਪਾਦ ਜਾ ਕੇ ਤਨਿ ਮੋਹੈ ॥
सहस पाद जा के तनि मोहै ॥

सहस्राक्षं तस्य सहस्रपादं च आसीत् ।

ਸੇਖ ਨਾਗ ਪਰ ਸੋਇਬੋ ਕਰੈ ॥
सेख नाग पर सोइबो करै ॥

सः शेषनागस्य उपरि सुप्तवान्

ਜਗ ਤਿਹ ਸੇਖਸਾਇ ਉਚਰੈ ॥੧੨॥
जग तिह सेखसाइ उचरै ॥१२॥

तस्मात् शेषस्य स्वामी इति उच्यते ॥१२॥

ਏਕ ਸ੍ਰਵਣ ਤੇ ਮੈਲ ਨਿਕਾਰਾ ॥
एक स्रवण ते मैल निकारा ॥

तस्य एकस्य कर्णस्य स्रावात् बहिः

ਤਾ ਤੇ ਮਧੁ ਕੀਟਭ ਤਨ ਧਾਰਾ ॥
ता ते मधु कीटभ तन धारा ॥

मधु च कैतभः च अस्तित्वं प्राप्तवन्तौ।