श्री दसम् ग्रन्थः

पुटः - 619


ਕਉਨ ਕਉਨ ਉਚਾਰੀਐ ਕਰਿ ਸੂਰ ਸਰਬ ਬਿਬੇਕ ॥੫੪॥
कउन कउन उचारीऐ करि सूर सरब बिबेक ॥५४॥

अनेकानि नानानामानि बहुषु स्थानेषु शासनं कृतवन्तः बुद्धिशक्त्या च केषां नामानि वक्तव्यानि, तेषां वर्णनेन सह? ५४.

ਸਪਤ ਦੀਪਨ ਸਪਤ ਭੂਪ ਭੁਗੈ ਲਗੇ ਨਵਖੰਡ ॥
सपत दीपन सपत भूप भुगै लगे नवखंड ॥

सप्तदीपराजाः नवखण्डान् भोक्तुं (अर्थात् शासनं कर्तुं) आरब्धवन्तः।

ਭਾਤਿ ਭਾਤਿਨ ਸੋ ਫਿਰੇ ਅਸਿ ਬਾਧਿ ਜੋਧ ਪ੍ਰਚੰਡ ॥
भाति भातिन सो फिरे असि बाधि जोध प्रचंड ॥

राजा सप्तमहाद्वीपान् नवप्रदेशान् च राज्यं कृत्वा तेषां खड्गान् गृहीत्वा नाना प्रकारेण सर्वत्र प्रबलतया गच्छन्ति स्म

ਦੀਹ ਦੀਹ ਅਜੀਹ ਦੇਸਨਿ ਨਾਮ ਆਪਿ ਭਨਾਇ ॥
दीह दीह अजीह देसनि नाम आपि भनाइ ॥

सः बृहत्तमानां बृहत्तमानां च अजेयदेशानां नामानि पाठयितुं आरब्धवान् ।

ਆਨਿ ਜਾਨੁ ਦੁਤੀ ਭਏ ਛਿਤਿ ਦੂਸਰੇ ਹਰਿ ਰਾਇ ॥੫੫॥
आनि जानु दुती भए छिति दूसरे हरि राइ ॥५५॥

बलात्प्रचार्य नामानि भूमौ भगवतः अवतारमिव भासते।।५५।।

ਆਪ ਆਪ ਸਮੈ ਸਬੈ ਸਿਰਿ ਅਤ੍ਰ ਪਤ੍ਰ ਫਿਰਾਇ ॥
आप आप समै सबै सिरि अत्र पत्र फिराइ ॥

सर्वेषां स्वसमये (स्वस्य) शिरसि छत्रं स्थापितं अस्ति।

ਜੀਤਿ ਜੀਤਿ ਅਜੀਤ ਜੋਧਨ ਰੋਹ ਕ੍ਰੋਹ ਕਮਾਇ ॥
जीति जीति अजीत जोधन रोह क्रोह कमाइ ॥

ते परस्परं शिरसि वितानानि डुलन्तः अजेयान् योद्धान् क्रोधेन जित्वा

ਝੂਠ ਸਾਚ ਅਨੰਤ ਬੋਲਿ ਕਲੋਲ ਕੇਲ ਅਨੇਕ ॥
झूठ साच अनंत बोलि कलोल केल अनेक ॥

अनन्तविधं असत्यं सत्यं च कथयित्वा ते बहवः प्रहसनं क्रीडां च कुर्वन्ति स्म ।

ਅੰਤਿ ਕਾਲ ਸਬੈ ਭਛੇ ਜਗਿ ਛਾਡੀਆ ਨਹਿ ਏਕ ॥੫੬॥
अंति काल सबै भछे जगि छाडीआ नहि एक ॥५६॥

Garrying on behavior conquer furiously the invincible warriors, उपरि वितानानि डुलन् अन्ततः KAL ( मृत्युः) अन्नं जातम्।56.

ਆਪ ਅਰਥ ਅਨਰਥ ਅਪਰਥ ਸਮਰਥ ਕਰਤ ਅਨੰਤ ॥
आप अरथ अनरथ अपरथ समरथ करत अनंत ॥

स्वस्य स्वार्थस्य कृते शक्तिशालिनः जनाः परस्य अनन्तं हानिं कुर्वन्ति स्म ।

ਅੰਤਿ ਹੋਤ ਠਟੀ ਕਛੂ ਪ੍ਰਭੂ ਕੋਟਿ ਕ੍ਯੋਨ ਨ ਕਰੰਤ ॥
अंति होत ठटी कछू प्रभू कोटि क्योन न करंत ॥

शक्तिशालिनः जनाः अनेकानि पापकर्माणि अन्यायानि च कुर्वन्ति, तेषां हिताय, परन्तु अन्ते तेषां भगवतः समक्षं उपस्थितिः भवति

ਜਾਨ ਬੂਝ ਪਰੰਤ ਕੂਪ ਲਹੰਤ ਮੂੜ ਨ ਭੇਵ ॥
जान बूझ परंत कूप लहंत मूड़ न भेव ॥

जीवः जानीतेन कूपे पतति मात्रा च भगवतः रहस्यं न जानाति

ਅੰਤਿ ਕਾਲ ਤਬੈ ਬਚੈ ਜਬ ਜਾਨ ਹੈ ਗੁਰਦੇਵ ॥੫੭॥
अंति काल तबै बचै जब जान है गुरदेव ॥५७॥

सः केवलं मृत्युतः आत्मानं तारयिष्यति, यदा सः तं गुरुं भगवन्तं ज्ञास्यति।57.

ਅੰਤਿ ਹੋਤ ਠਟੀ ਭਲੀ ਪ੍ਰਭ ਮੂੜ ਲੋਗ ਨ ਜਾਨਿ ॥
अंति होत ठटी भली प्रभ मूड़ लोग न जानि ॥

मूर्खाः न जानन्ति यत् अन्ते वयं भगवतः पुरतः लज्जिताः पादाः स्मः

ਆਪ ਅਰਥ ਪਛਾਨ ਹੀ ਤਜਿ ਦੀਹ ਦੇਵ ਨਿਧਾਨ ॥
आप अरथ पछान ही तजि दीह देव निधान ॥

एते मूढाः परमं पितरं भगवन्तं त्यक्त्वा केवलं स्वहितं परिचिनोति

ਧਰਮ ਜਾਨਿ ਕਰਤ ਪਾਪਨ ਯੌ ਨ ਜਾਨਤ ਮੂੜ ॥
धरम जानि करत पापन यौ न जानत मूड़ ॥

ते मूर्खाः एवं (वास्तविकतां) न ज्ञात्वा धर्मभ्रमा (पाखण्डिनः) पापं कुर्वन्ति।

ਸਰਬ ਕਾਲ ਦਇਆਲ ਕੋ ਕਹੁ ਪ੍ਰਯੋਗ ਗੂੜ ਅਗੂੜ ॥੫੮॥
सरब काल दइआल को कहु प्रयोग गूड़ अगूड़ ॥५८॥

धर्मनाम्ना पापं कुर्वन्ति न च एतावतापि न जानन्ति भगवतः नाम्नः करुणामयस्य गहनोऽहं मम।।58।

ਪਾਪ ਪੁੰਨ ਪਛਾਨ ਹੀ ਕਰਿ ਪੁੰਨ ਕੀ ਸਮ ਪਾਪ ॥
पाप पुंन पछान ही करि पुंन की सम पाप ॥

(ते) पापं गुणं विज्ञाय पापं गुणं कुर्वन्ति।

ਪਰਮ ਜਾਨ ਪਵਿਤ੍ਰ ਜਾਪਨ ਜਪੈ ਲਾਗ ਕੁਜਾਪ ॥
परम जान पवित्र जापन जपै लाग कुजाप ॥

पापं गुणं गुणं च पापं, पवित्रं अपवित्रं च मत्वा भगवन्नामस्मरणं विना नित्यं दुष्टकर्मणि लीनाः भवन्ति।

ਸਿਧ ਠਉਰ ਨ ਮਾਨਹੀ ਬਿਨੁ ਸਿਧ ਠਉਰ ਪੂਜੰਤ ॥
सिध ठउर न मानही बिनु सिध ठउर पूजंत ॥

सत्स्थानं न विश्वसिति दुष्टं स्थानं भजते

ਹਾਥਿ ਦੀਪਕੁ ਲੈ ਮਹਾ ਪਸੁ ਮਧਿ ਕੂਪ ਪਰੰਤ ॥੫੯॥
हाथि दीपकु लै महा पसु मधि कूप परंत ॥५९॥

तथा स्थिते कूपे पतति दीपं हस्ते अपि ।५९।

ਸਿਧ ਠਉਰ ਨ ਮਾਨ ਹੀ ਅਨਸਿਧ ਪੂਜਤ ਠਉਰ ॥
सिध ठउर न मान ही अनसिध पूजत ठउर ॥

तीर्थेषु विश्वासं कृत्वा अपवित्रान् पूजयति

ਕੈ ਕੁ ਦਿਵਸ ਚਲਾਹਿਗੇ ਜੜ ਭੀਤ ਕੀ ਸੀ ਦਉਰ ॥
कै कु दिवस चलाहिगे जड़ भीत की सी दउर ॥

परन्तु इदानीं बहुदिनानि सः एतादृशं कायरदौडं धावितुं शक्नोति ?

ਪੰਖ ਹੀਨ ਕਹਾ ਉਡਾਇਬ ਨੈਨ ਹੀਨ ਨਿਹਾਰ ॥
पंख हीन कहा उडाइब नैन हीन निहार ॥

कुदालः पक्षं विना उड्डीयेत वा ? चक्षुषा विना कथं द्रष्टव्यम् ? अस्त्रं विना कथं रणक्षेत्रं गमिष्यति |

ਸਸਤ੍ਰ ਹੀਨ ਜੁਧਾ ਨ ਪੈਠਬ ਅਰਥ ਹੀਨ ਬਿਚਾਰ ॥੬੦॥
ससत्र हीन जुधा न पैठब अरथ हीन बिचार ॥६०॥

अर्थं च विना कथं कस्यापि समस्यायाः अवगन्तुं शक्यते?.60.

ਦਰਬ ਹੀਣ ਬਪਾਰ ਜੈਸਕ ਅਰਥ ਬਿਨੁ ਇਸ ਲੋਕ ॥
दरब हीण बपार जैसक अरथ बिनु इस लोक ॥

अस्मिन् जने दर्ब (धन) वंचितस्य व्यक्तिस्य व्यापारः धनं ('अर्थः') विना कर्तुं न शक्यते।

ਆਂਖ ਹੀਣ ਬਿਲੋਕਬੋ ਜਗਿ ਕਾਮਕੇਲ ਅਕੋਕ ॥
आंख हीण बिलोकबो जगि कामकेल अकोक ॥

कथं वित्तं विना व्यापारे प्रवर्तते । कथं कल्पयेत्कामकर्माणि चक्षुषा विना ।

ਗਿਆਨ ਹੀਣ ਸੁ ਪਾਠ ਗੀਤਾ ਬੁਧਿ ਹੀਣ ਬਿਚਾਰ ॥
गिआन हीण सु पाठ गीता बुधि हीण बिचार ॥

गीता ज्ञानवर्जिता प्रज्ञां विना पठितुं न शक्यते।

ਹਿੰਮਤ ਹੀਨ ਜੁਧਾਨ ਜੂਝਬ ਕੇਲ ਹੀਣ ਕੁਮਾਰ ॥੬੧॥
हिंमत हीन जुधान जूझब केल हीण कुमार ॥६१॥

ज्ञानं विना गीतां पठित्वा कथं बुद्ध्या विना चिन्तयेत् । शौर्यं विना कथं युद्धक्षेत्रं गमिष्यति ॥६१॥

ਕਉਨ ਕਉਨ ਗਨਾਈਐ ਜੇ ਭਏ ਭੂਮਿ ਮਹੀਪ ॥
कउन कउन गनाईऐ जे भए भूमि महीप ॥

पृथिव्यां ये राजानः आसन् ते गणयामः |

ਕਉਨ ਕਉਨ ਸੁ ਕਥੀਐ ਜਗਿ ਕੇ ਸੁ ਦ੍ਵੀਪ ਅਦ੍ਵੀਪ ॥
कउन कउन सु कथीऐ जगि के सु द्वीप अद्वीप ॥

कति राजानः आसन् ? यावत् तेषां गणना भवतु, कियत् दूरं च जगतः महाद्वीपाः प्रदेशाः च वर्णिताः भवेयुः?

ਜਾਸੁ ਕੀਨ ਗਨੈ ਵਹੈ ਇਮਿ ਔਰ ਕੀ ਨਹਿ ਸਕਤਿ ॥
जासु कीन गनै वहै इमि और की नहि सकति ॥

येन (भगवान्) निर्मितवान् सः तान् गणयितुं शक्नोति, अन्यस्य कस्यचित् शक्तिः नास्ति।

ਯੌ ਨ ਐਸ ਪਹਚਾਨੀਐ ਬਿਨੁ ਤਾਸੁ ਕੀ ਕੀਏ ਭਗਤਿ ॥੬੨॥
यौ न ऐस पहचानीऐ बिनु तासु की कीए भगति ॥६२॥

मया परिगणिता, केवलं ये मम दृष्टौ आगताः, अहं अधिकं परिगणयितुं असमर्थः अस्मि तथा च एतदपि तस्य भक्तिं विना न सम्भवति।62।

ਇਤਿ ਰਾਜਾ ਭਰਥ ਰਾਜ ਸਮਾਪਤੰ ॥੩॥੫॥
इति राजा भरथ राज समापतं ॥३॥५॥

अत्र राज्ञः भारतस्य शासनस्य समाप्तिः।

ਅਥ ਰਾਜਾ ਸਗਰ ਰਾਜ ਕਥਨੰ ॥
अथ राजा सगर राज कथनं ॥

अधुना राजा सागरस्य शासनकालस्य आख्यानम्-

ਰੂਆਲ ਛੰਦ ॥
रूआल छंद ॥

ROOAAL STANZA इति

ਸ੍ਰੇਸਟ ਸ੍ਰੇਸਟ ਭਏ ਜਿਤੇ ਇਹ ਭੂਮਿ ਆਨਿ ਨਰੇਸ ॥
स्रेसट स्रेसट भए जिते इह भूमि आनि नरेस ॥

यावन्तः महाराजाः पृथिव्यां अभवन् ।

ਤਉਨ ਤਉਨ ਉਚਾਰਹੋ ਤੁਮਰੇ ਪ੍ਰਸਾਦਿ ਅਸੇਸ ॥
तउन तउन उचारहो तुमरे प्रसादि असेस ॥

ये भूमौ राज्यं कृतवन्तः सर्वे उत्तमाः राजानः भगवन्! तव प्रसादेन तेषां वर्णनं करोमि

ਭਰਥ ਰਾਜ ਬਿਤੀਤ ਭੇ ਭਏ ਰਾਜਾ ਸਗਰ ਰਾਜ ॥
भरथ राज बितीत भे भए राजा सगर राज ॥

भरतस्य राज्यं समाप्तं राजा सगरः च राज्यं कृतवान् ।

ਰੁਦ੍ਰ ਕੀ ਤਪਸਾ ਕਰੀ ਲੀਅ ਲਛ ਸੁਤ ਉਪਰਾਜਿ ॥੬੩॥
रुद्र की तपसा करी लीअ लछ सुत उपराजि ॥६३॥

तत्र राजासागरः भारतात् परं रुद्रं ध्यात्वा तपः कृत्वा लक्षं पुत्रवरं लब्धवान्।।63।।

ਚਕ੍ਰ ਬਕ੍ਰ ਧੁਜਾ ਗਦਾ ਭ੍ਰਿਤ ਸਰਬ ਰਾਜ ਕੁਮਾਰ ॥
चक्र बक्र धुजा गदा भ्रित सरब राज कुमार ॥

सर्वे राजकुमाराः कुटिलचक्रधुजगदासेवकौ (धारयन्ति)।

ਲਛ ਰੂਪ ਧਰੇ ਮਨੋ ਜਗਿ ਆਨਿ ਮੈਨ ਸੁ ਧਾਰ ॥
लछ रूप धरे मनो जगि आनि मैन सु धार ॥

ते चक्र-ध्वज-गदा-राजकुमाराः आसन्, प्रेमदेवः लक्ष-रूपेषु प्रकटितः इव आसीत्

ਬੇਖ ਬੇਖ ਬਨੇ ਨਰੇਸ੍ਵਰ ਜੀਤਿ ਦੇਸ ਅਸੇਸ ॥
बेख बेख बने नरेस्वर जीति देस असेस ॥

राजकुमाराः नानाविधं (बने) धारयित्वा असंख्यदेशान् जितवन्तः।

ਦਾਸ ਭਾਵ ਸਬੈ ਧਰੇ ਮਨਿ ਜਤ੍ਰ ਤਤ੍ਰ ਨਰੇਸ ॥੬੪॥
दास भाव सबै धरे मनि जत्र तत्र नरेस ॥६४॥

नानादेशान् जित्वा नृपाः सार्वभौमान् मत्वा भृत्यभूताः ॥६४॥

ਬਾਜ ਮੇਧ ਕਰੈ ਲਗੈ ਹਯਸਾਲਿ ਤੇ ਹਯ ਚੀਨਿ ॥
बाज मेध करै लगै हयसालि ते हय चीनि ॥

अश्वमेधयज्ञं कृत्वा सुष्ठु अश्वं चिनोति स्म

ਬੋਲਿ ਬੋਲਿ ਅਮੋਲ ਰਿਤੁਜ ਮੰਤ੍ਰ ਮਿਤ੍ਰ ਪ੍ਰਬੀਨ ॥
बोलि बोलि अमोल रितुज मंत्र मित्र प्रबीन ॥

अमात्यान् मित्रान् ब्राह्मणान् च आमन्त्रयन्ति स्म |

ਸੰਗ ਦੀਨ ਸਮੂਹ ਸੈਨ ਬ੍ਰਯੂਹ ਬ੍ਰਯੂਹ ਬਨਾਇ ॥
संग दीन समूह सैन ब्रयूह ब्रयूह बनाइ ॥

(पृथक्) समूहान् निर्माय सर्वे (अश्वाः) सेनायाः सह गतवन्तः।

ਜਤ੍ਰ ਤਤ੍ਰ ਫਿਰੈ ਲਗੇ ਸਿਰਿ ਅਤ੍ਰ ਪਤ੍ਰ ਫਿਰਾਇ ॥੬੫॥
जत्र तत्र फिरै लगे सिरि अत्र पत्र फिराइ ॥६५॥

तदनन्तरं ते स्वसैन्यसमूहान् स्वमन्त्रिभ्यः दत्तवन्तः, ये तत्र तत्र गच्छन्ति स्म, शिरसि वितानानि डुलन्तः।६५।

ਜੈਤਪਤ੍ਰ ਲਹ੍ਯੋ ਜਹਾ ਤਹ ਸਤ੍ਰੁ ਭੇ ਸਭ ਚੂਰ ॥
जैतपत्र लह्यो जहा तह सत्रु भे सभ चूर ॥

सर्वदेशेभ्यः विजयपत्रं प्राप्य सर्वे शत्रवः भग्नाः

ਛੋਰਿ ਛੋਰਿ ਭਜੇ ਨਰੇਸ੍ਵਰ ਛਾਡਿ ਸਸਤ੍ਰ ਕਰੂਰ ॥
छोरि छोरि भजे नरेस्वर छाडि ससत्र करूर ॥

तादृशाः सर्वे नृपाः शस्त्राणि त्यक्त्वा पलायिताः |

ਡਾਰਿ ਡਾਰਿ ਸਨਾਹਿ ਸੂਰ ਤ੍ਰੀਆਨ ਭੇਸ ਸੁ ਧਾਰਿ ॥
डारि डारि सनाहि सूर त्रीआन भेस सु धारि ॥

योद्धवः कवचं विहाय स्त्रीवेषं कृतवन्तः ।

ਭਾਜਿ ਭਾਜਿ ਚਲੇ ਜਹਾ ਤਹ ਪੁਤ੍ਰ ਮਿਤ੍ਰ ਬਿਸਾਰਿ ॥੬੬॥
भाजि भाजि चले जहा तह पुत्र मित्र बिसारि ॥६६॥

एते योद्धवः कवचं विसृज्य स्त्रीवेषधारिणः पुत्रमित्रं विस्मृत्य इतस्ततः पलायन्ते स्म।।66।।

ਗਾਜਿ ਗਾਜਿ ਗਜੇ ਗਦਾਧਰਿ ਭਾਜਿ ਭਾਜਿ ਸੁ ਭੀਰ ॥
गाजि गाजि गजे गदाधरि भाजि भाजि सु भीर ॥

गदाधराः गर्जन्ति कायराः पलायिताः |

ਸਾਜ ਬਾਜ ਤਜੈ ਭਜੈ ਬਿਸੰਭਾਰ ਬੀਰ ਸੁਧੀਰ ॥
साज बाज तजै भजै बिसंभार बीर सुधीर ॥

बहवः योद्धाः स्वसामग्रीम् त्यक्त्वा पलायिताः

ਸੂਰਬੀਰ ਗਜੇ ਜਹਾ ਤਹ ਅਸਤ੍ਰ ਸਸਤ੍ਰ ਨਚਾਇ ॥
सूरबीर गजे जहा तह असत्र ससत्र नचाइ ॥

यत्र योद्धा गर्जन्ति शस्त्राणि नृत्यन्ति च।

ਜੀਤਿ ਜੀਤਿ ਲਏ ਸੁ ਦੇਸਨ ਜੈਤਪਤ੍ਰ ਫਿਰਾਇ ॥੬੭॥
जीति जीति लए सु देसन जैतपत्र फिराइ ॥६७॥

यत्र यत्र शूरा योद्धवः बाहुशस्त्राणि सक्रियं कुर्वन्तः गर्जन्ति स्म, तत्र विजयं प्राप्य विजयपत्रं प्राप्नुवन्ति स्म।६७।

ਜੀਤਿ ਪੂਰਬ ਪਛਿਮੈ ਅਰੁ ਲੀਨ ਦਛਨਿ ਜਾਇ ॥
जीति पूरब पछिमै अरु लीन दछनि जाइ ॥

पूर्वपश्चिमां च जित्वा दक्षिणं गत्वा वशीकृतवान् ।

ਤਾਕਿ ਬਾਜ ਚਲ੍ਯੋ ਤਹਾ ਜਹ ਬੈਠਿ ਥੇ ਮੁਨਿ ਰਾਇ ॥
ताकि बाज चल्यो तहा जह बैठि थे मुनि राइ ॥

ते पूर्वपश्चिमदक्षिणौ जित्वा अधुना अश्वः तत्र प्राप्तः यत्र जालऋषिः कपिलः उपविष्टः आसीत्

ਧ੍ਰਯਾਨ ਮਧਿ ਹੁਤੇ ਮਹਾ ਮੁਨਿ ਸਾਜ ਬਾਜ ਨ ਦੇਖਿ ॥
ध्रयान मधि हुते महा मुनि साज बाज न देखि ॥

महामुनिः ध्यानमग्नः, (अतः) धन्यम् अश्वं न दृष्टवान्।

ਪ੍ਰਿਸਟਿ ਪਛ ਖਰੋ ਭਯੋ ਰਿਖਿ ਜਾਨਿ ਗੋਰਖ ਭੇਖ ॥੬੮॥
प्रिसटि पछ खरो भयो रिखि जानि गोरख भेख ॥६८॥

ध्यानमग्नः स गृहं न अपश्यत्, यत् तं गोरखवेषं दृष्ट्वा पृष्ठतः स्थितम्।68।

ਚਉਕ ਚਿਤ ਰਹੇ ਸਬੈ ਜਬ ਦੇਖਿ ਨੈਨ ਨ ਬਾਜ ॥
चउक चित रहे सबै जब देखि नैन न बाज ॥

यदा सर्वे योद्धाः अश्वं न दृष्टवन्तः तदा ते आश्चर्यचकिताः आसन्

ਖੋਜਿ ਖੋਜਿ ਥਕੇ ਸਬੈ ਦਿਸ ਚਾਰਿ ਚਾਰਿ ਸਲਾਜ ॥
खोजि खोजि थके सबै दिस चारि चारि सलाज ॥

तेषां च लज्जया, चतुर्दिक्षु अश्वं अन्वेष्टुं आरब्धवान्

ਜਾਨਿ ਪਯਾਰ ਗਯੋ ਤੁਰੰਗਮ ਕੀਨ ਚਿਤਿ ਬਿਚਾਰ ॥
जानि पयार गयो तुरंगम कीन चिति बिचार ॥

अथ (ते) चिते चिन्तयन्ति स्म यत् अश्वः पातालं गतः इति।

ਸਗਰ ਖਾਤ ਖੁਦੈ ਲਗੇ ਰਣਧੀਰ ਬੀਰ ਅਪਾਰ ॥੬੯॥
सगर खात खुदै लगे रणधीर बीर अपार ॥६९॥

अश्वः पातालं गतः इति मत्वा व्यापकं गर्तं खनित्वा तं लोकं प्रविष्टुं प्रयतन्ते स्म।।69।

ਖੋਦਿ ਖੋਦਿ ਅਖੋਦਿ ਪ੍ਰਿਥਵੀ ਕ੍ਰੋਧ ਜੋਧ ਅਨੰਤ ॥
खोदि खोदि अखोदि प्रिथवी क्रोध जोध अनंत ॥

क्रुद्धाः अनन्ताः योद्धाः पृथिवीं विदारयन्ति स्म यत् न खनितुं शक्यते स्म ।

ਭਛਿ ਭਛਿ ਗਏ ਸਬੈ ਮੁਖ ਮ੍ਰਿਤਕਾ ਦੁਤਿ ਵੰਤ ॥
भछि भछि गए सबै मुख म्रितका दुति वंत ॥

क्रुद्धाः योधाः पृथिवीं खनितुं प्रवृत्ताः तेषां मुखकान्तिः पृथिवीसदृशः अभवत्

ਸਗਰ ਖਾਤ ਖੁਦੈ ਲਗੇ ਦਿਸ ਖੋਦ ਦਛਨ ਸਰਬ ॥
सगर खात खुदै लगे दिस खोद दछन सरब ॥

यदा सम्पूर्णा दक्षिणदिशा उत्खनिता आसीत्

ਜੀਤਿ ਪੂਰਬ ਕੋ ਚਲੇ ਅਤਿ ਠਾਨ ਕੈ ਜੀਅ ਗਰਬ ॥੭੦॥
जीति पूरब को चले अति ठान कै जीअ गरब ॥७०॥

एवं यदा ते दक्षिणं सर्वं अगाधं कृतवन्तः, ततः तत् जित्वा पूर्वदिशि अगच्छन्।७०।

ਖੋਦ ਦਛਨ ਕੀ ਦਿਸਾ ਪੁਨਿ ਖੋਦ ਪੂਰਬ ਦਿਸਾਨ ॥
खोद दछन की दिसा पुनि खोद पूरब दिसान ॥

दक्षिणदिशि खनित्वा (आविष्कृतम्)

ਤਾਕਿ ਪਛਮ ਕੋ ਚਲੇ ਦਸ ਚਾਰਿ ਚਾਰਿ ਨਿਧਾਨ ॥
ताकि पछम को चले दस चारि चारि निधान ॥

दक्षिणं पूर्वं च खनित्वा ते योधाः सर्वविज्ञाननिपुणाः पश्चिमे पतितवन्तः

ਪੈਠਿ ਉਤਰ ਦਿਸਾ ਜਬੈ ਖੋਦੈ ਲਗੇ ਸਭ ਠਉਰ ॥
पैठि उतर दिसा जबै खोदै लगे सभ ठउर ॥

उत्तरदिशि प्रवेशेन यदा समग्रं स्थानं खननं आरभते

ਅਉਰ ਅਉਰ ਠਟੈ ਪਸੂ ਕਲਿ ਕਾਲਿ ਠਾਟੀ ਅਉਰ ॥੭੧॥
अउर अउर ठटै पसू कलि कालि ठाटी अउर ॥७१॥

यदा उत्तरं प्रति गच्छन्तः पृथिवीं खनितुं प्रवृत्ताः तदा ते मनसि अन्यथा चिन्तयन्ति स्म, परन्तु भगवता अन्यथा चिन्तितम् आसीत्।७१।