अनेकानि नानानामानि बहुषु स्थानेषु शासनं कृतवन्तः बुद्धिशक्त्या च केषां नामानि वक्तव्यानि, तेषां वर्णनेन सह? ५४.
सप्तदीपराजाः नवखण्डान् भोक्तुं (अर्थात् शासनं कर्तुं) आरब्धवन्तः।
राजा सप्तमहाद्वीपान् नवप्रदेशान् च राज्यं कृत्वा तेषां खड्गान् गृहीत्वा नाना प्रकारेण सर्वत्र प्रबलतया गच्छन्ति स्म
सः बृहत्तमानां बृहत्तमानां च अजेयदेशानां नामानि पाठयितुं आरब्धवान् ।
बलात्प्रचार्य नामानि भूमौ भगवतः अवतारमिव भासते।।५५।।
सर्वेषां स्वसमये (स्वस्य) शिरसि छत्रं स्थापितं अस्ति।
ते परस्परं शिरसि वितानानि डुलन्तः अजेयान् योद्धान् क्रोधेन जित्वा
अनन्तविधं असत्यं सत्यं च कथयित्वा ते बहवः प्रहसनं क्रीडां च कुर्वन्ति स्म ।
Garrying on behavior conquer furiously the invincible warriors, उपरि वितानानि डुलन् अन्ततः KAL ( मृत्युः) अन्नं जातम्।56.
स्वस्य स्वार्थस्य कृते शक्तिशालिनः जनाः परस्य अनन्तं हानिं कुर्वन्ति स्म ।
शक्तिशालिनः जनाः अनेकानि पापकर्माणि अन्यायानि च कुर्वन्ति, तेषां हिताय, परन्तु अन्ते तेषां भगवतः समक्षं उपस्थितिः भवति
जीवः जानीतेन कूपे पतति मात्रा च भगवतः रहस्यं न जानाति
सः केवलं मृत्युतः आत्मानं तारयिष्यति, यदा सः तं गुरुं भगवन्तं ज्ञास्यति।57.
मूर्खाः न जानन्ति यत् अन्ते वयं भगवतः पुरतः लज्जिताः पादाः स्मः
एते मूढाः परमं पितरं भगवन्तं त्यक्त्वा केवलं स्वहितं परिचिनोति
ते मूर्खाः एवं (वास्तविकतां) न ज्ञात्वा धर्मभ्रमा (पाखण्डिनः) पापं कुर्वन्ति।
धर्मनाम्ना पापं कुर्वन्ति न च एतावतापि न जानन्ति भगवतः नाम्नः करुणामयस्य गहनोऽहं मम।।58।
(ते) पापं गुणं विज्ञाय पापं गुणं कुर्वन्ति।
पापं गुणं गुणं च पापं, पवित्रं अपवित्रं च मत्वा भगवन्नामस्मरणं विना नित्यं दुष्टकर्मणि लीनाः भवन्ति।
सत्स्थानं न विश्वसिति दुष्टं स्थानं भजते
तथा स्थिते कूपे पतति दीपं हस्ते अपि ।५९।
तीर्थेषु विश्वासं कृत्वा अपवित्रान् पूजयति
परन्तु इदानीं बहुदिनानि सः एतादृशं कायरदौडं धावितुं शक्नोति ?
कुदालः पक्षं विना उड्डीयेत वा ? चक्षुषा विना कथं द्रष्टव्यम् ? अस्त्रं विना कथं रणक्षेत्रं गमिष्यति |
अर्थं च विना कथं कस्यापि समस्यायाः अवगन्तुं शक्यते?.60.
अस्मिन् जने दर्ब (धन) वंचितस्य व्यक्तिस्य व्यापारः धनं ('अर्थः') विना कर्तुं न शक्यते।
कथं वित्तं विना व्यापारे प्रवर्तते । कथं कल्पयेत्कामकर्माणि चक्षुषा विना ।
गीता ज्ञानवर्जिता प्रज्ञां विना पठितुं न शक्यते।
ज्ञानं विना गीतां पठित्वा कथं बुद्ध्या विना चिन्तयेत् । शौर्यं विना कथं युद्धक्षेत्रं गमिष्यति ॥६१॥
पृथिव्यां ये राजानः आसन् ते गणयामः |
कति राजानः आसन् ? यावत् तेषां गणना भवतु, कियत् दूरं च जगतः महाद्वीपाः प्रदेशाः च वर्णिताः भवेयुः?
येन (भगवान्) निर्मितवान् सः तान् गणयितुं शक्नोति, अन्यस्य कस्यचित् शक्तिः नास्ति।
मया परिगणिता, केवलं ये मम दृष्टौ आगताः, अहं अधिकं परिगणयितुं असमर्थः अस्मि तथा च एतदपि तस्य भक्तिं विना न सम्भवति।62।
अत्र राज्ञः भारतस्य शासनस्य समाप्तिः।
अधुना राजा सागरस्य शासनकालस्य आख्यानम्-
ROOAAL STANZA इति
यावन्तः महाराजाः पृथिव्यां अभवन् ।
ये भूमौ राज्यं कृतवन्तः सर्वे उत्तमाः राजानः भगवन्! तव प्रसादेन तेषां वर्णनं करोमि
भरतस्य राज्यं समाप्तं राजा सगरः च राज्यं कृतवान् ।
तत्र राजासागरः भारतात् परं रुद्रं ध्यात्वा तपः कृत्वा लक्षं पुत्रवरं लब्धवान्।।63।।
सर्वे राजकुमाराः कुटिलचक्रधुजगदासेवकौ (धारयन्ति)।
ते चक्र-ध्वज-गदा-राजकुमाराः आसन्, प्रेमदेवः लक्ष-रूपेषु प्रकटितः इव आसीत्
राजकुमाराः नानाविधं (बने) धारयित्वा असंख्यदेशान् जितवन्तः।
नानादेशान् जित्वा नृपाः सार्वभौमान् मत्वा भृत्यभूताः ॥६४॥
अश्वमेधयज्ञं कृत्वा सुष्ठु अश्वं चिनोति स्म
अमात्यान् मित्रान् ब्राह्मणान् च आमन्त्रयन्ति स्म |
(पृथक्) समूहान् निर्माय सर्वे (अश्वाः) सेनायाः सह गतवन्तः।
तदनन्तरं ते स्वसैन्यसमूहान् स्वमन्त्रिभ्यः दत्तवन्तः, ये तत्र तत्र गच्छन्ति स्म, शिरसि वितानानि डुलन्तः।६५।
सर्वदेशेभ्यः विजयपत्रं प्राप्य सर्वे शत्रवः भग्नाः
तादृशाः सर्वे नृपाः शस्त्राणि त्यक्त्वा पलायिताः |
योद्धवः कवचं विहाय स्त्रीवेषं कृतवन्तः ।
एते योद्धवः कवचं विसृज्य स्त्रीवेषधारिणः पुत्रमित्रं विस्मृत्य इतस्ततः पलायन्ते स्म।।66।।
गदाधराः गर्जन्ति कायराः पलायिताः |
बहवः योद्धाः स्वसामग्रीम् त्यक्त्वा पलायिताः
यत्र योद्धा गर्जन्ति शस्त्राणि नृत्यन्ति च।
यत्र यत्र शूरा योद्धवः बाहुशस्त्राणि सक्रियं कुर्वन्तः गर्जन्ति स्म, तत्र विजयं प्राप्य विजयपत्रं प्राप्नुवन्ति स्म।६७।
पूर्वपश्चिमां च जित्वा दक्षिणं गत्वा वशीकृतवान् ।
ते पूर्वपश्चिमदक्षिणौ जित्वा अधुना अश्वः तत्र प्राप्तः यत्र जालऋषिः कपिलः उपविष्टः आसीत्
महामुनिः ध्यानमग्नः, (अतः) धन्यम् अश्वं न दृष्टवान्।
ध्यानमग्नः स गृहं न अपश्यत्, यत् तं गोरखवेषं दृष्ट्वा पृष्ठतः स्थितम्।68।
यदा सर्वे योद्धाः अश्वं न दृष्टवन्तः तदा ते आश्चर्यचकिताः आसन्
तेषां च लज्जया, चतुर्दिक्षु अश्वं अन्वेष्टुं आरब्धवान्
अथ (ते) चिते चिन्तयन्ति स्म यत् अश्वः पातालं गतः इति।
अश्वः पातालं गतः इति मत्वा व्यापकं गर्तं खनित्वा तं लोकं प्रविष्टुं प्रयतन्ते स्म।।69।
क्रुद्धाः अनन्ताः योद्धाः पृथिवीं विदारयन्ति स्म यत् न खनितुं शक्यते स्म ।
क्रुद्धाः योधाः पृथिवीं खनितुं प्रवृत्ताः तेषां मुखकान्तिः पृथिवीसदृशः अभवत्
यदा सम्पूर्णा दक्षिणदिशा उत्खनिता आसीत्
एवं यदा ते दक्षिणं सर्वं अगाधं कृतवन्तः, ततः तत् जित्वा पूर्वदिशि अगच्छन्।७०।
दक्षिणदिशि खनित्वा (आविष्कृतम्)
दक्षिणं पूर्वं च खनित्वा ते योधाः सर्वविज्ञाननिपुणाः पश्चिमे पतितवन्तः
उत्तरदिशि प्रवेशेन यदा समग्रं स्थानं खननं आरभते
यदा उत्तरं प्रति गच्छन्तः पृथिवीं खनितुं प्रवृत्ताः तदा ते मनसि अन्यथा चिन्तयन्ति स्म, परन्तु भगवता अन्यथा चिन्तितम् आसीत्।७१।