शहीदाः इव योद्धाः गुञ्जन्ति पतन्ति स्म, कवचधारिणः वीराः च रजसि आवर्तन्ते स्म।१२०।
योद्धवः कूजन्ति स्म, .
शूराः योद्धवः गर्जन्ति स्म, इस्पातकवचधारिणः योद्धाः मत्ताः भूत्वा नृत्यं कर्तुं प्रवृत्ताः ।
श्रृङ्खलाबद्धाः भयस्य खर्राटाः ध्वनितवन्तः,
घोरा तुरङ्गाः प्रतिध्वनिताः घोरा मूंछाः योद्धा युद्धे युद्धं कर्तुं प्रवृत्ताः।121।
कच्छप्रदेशात् (प्रतीयते) द्रुतं गच्छन्तः अश्वाः।
योद्धवः मूंछं विवर्तयन्तः परस्परं युद्धं कुर्वन्ति स्म । कूर्दन्तः वीराः पक्षिणः पर्वताः इव ।
भटाः समागताः (परस्परेषु) शूलाः बम्बयुक्ताः,
कवचधारिणः शूराः सैनिकाः शयिताः भूमौ।१२२।
गजानां घण्टाः ध्वन्यन्ते स्म, .
दूरं यावत् तुरङ्गाः प्रतिध्वनिताः, अश्वाः च इतस्ततः धावितुं आरब्धवन्तः।
सर्वं आकाशं हूर्-यूथैः पूरितम् आसीत्,
स्वर्गकन्याः आकाशे भ्रमन्तः अलङ्कारं कृत्वा नेत्रेषु कोलिरियमं स्थापयित्वा युद्धं द्रष्टुं प्रवृत्ताः।123।
लघु स्वराः प्रतिध्वनिताः आसन्।
गर्जन् वाद्ययन्त्राणि युद्धे शूरसैनिकाः गर्जन्ति स्म ।
उल्टा नासिका (तथा भासते) यथा जाट सन्ताः स्थिताः।
शूलहस्तेषु योद्धाः तान् प्रहरितुं आरब्धवन्तः, योद्धानां बाहूशस्त्राणि च प्रयुक्तानि।१२४।
व्रणैः क्लिष्टाः योधाः पतिताः
क्षतिग्रस्ताः योद्धवः पतिताः, तेषां शरीराणि च छिन्नानि च।
सेनाः गर्जन्ति स्म, गरजः ध्वनितवान्
सेनाः गर्जन्ति स्म, तुरहीः च प्रतिध्वनन्ति स्म, चञ्चलाः अश्वाः युद्धक्षेत्रे कूजन्ति स्म।125।
चतुर्भिः पार्श्वयोः गृध्राः क्रन्दन्ति स्म,
गृध्राः चतुर्भिः पार्श्वैः क्रन्दन्ति स्म, ते पूर्वमेव कटितशरीराणां खण्डेषु न्यूनीकर्तुं आरब्धवन्तः ।
उच्चे (स्थाने) उपविष्टाः गृध्राः एवं वदन्ति स्म
तस्य युद्धक्षेत्रस्य वने मांसखण्डैः क्रीडितुं आरब्धाः, निपुणाः योगिनः च विजयं कामयन्ति स्म।१२६।
वसन्तकाले काजूः प्रफुल्लिताः इव-
यथा वसन्तकाले पुष्पाणि प्रफुल्लन्ते, तथैव दृश्यन्ते युद्धे महाबलाः ।
क्षेत्रे गजानां कूपाः शयिताः आसन्
गजानां कूपाः रणक्षेत्रे पतितुं आरब्धाः, सर्वा पृथिवी च कटितशिरः पूरिता आसीत्।127।
मधुर धुन स्तन्जा
रामः (बाणैः सह) कूपं दत्तवान्।
परित्यज्य कामान् परशुरामः चतुर्दिक्षु भावः सृजति स्म ।
धैर्यं बलं च
विसृज्य च शरान् शूरा योद्धा इव ॥१२८॥
(परशुरामं दृष्ट्वा) समस्तपक्षस्य बलम्, २.
तस्य क्रोधं निरीक्ष्य प्रज्ञापुरुषाः भगवन्तं ध्यायन्ते स्म।
सर्वे कम्पिताः आसन्
भयेन वेपमानोऽपि च नाम्नः पुनरुक्तः।।129।।
(योद्धाः स्व) क्रोधं पिबन्ति स्म,
अत्यन्तं क्रोधेन पीडितः बुद्धिः नष्टा अभवत् ।
हस्तेषु बाणाः चलन्ति स्म।
तस्य हस्तात् बाणधारा प्रवहति तेन सह प्रतिपक्षप्राणः अपहृतः।१३०।
(योद्धा तस्य) हस्तेन
बाणान् हस्ते s दर्पपूर्णाः ।
शत्रुस्य वक्षःस्थलं स्पृष्टं भवति स्म
योधाः तानि शत्रुहृदयेषु मालीना पृथिव्याः कुदालम् इव आरोपयन्ति।131।
क्रुद्धानां हस्ते (परशुरामस्य शक्तिशालिनः)।
सर्वे कम्पन्ते योद्धानां क्रोधात् युद्धसम्बद्धेन कार्येण च ।