श्री दसम् ग्रन्थः

पुटः - 212


ਰੁਲੀਏ ਪਖਰੀਏ ਆਹਾੜੇ ॥੧੨੦॥
रुलीए पखरीए आहाड़े ॥१२०॥

शहीदाः इव योद्धाः गुञ्जन्ति पतन्ति स्म, कवचधारिणः वीराः च रजसि आवर्तन्ते स्म।१२०।

ਬਕੇ ਬਬਾੜੇ ਬੰਕਾਰੰ ॥
बके बबाड़े बंकारं ॥

योद्धवः कूजन्ति स्म, .

ਨਚੇ ਪਖਰੀਏ ਜੁਝਾਰੰ ॥
नचे पखरीए जुझारं ॥

शूराः योद्धवः गर्जन्ति स्म, इस्पातकवचधारिणः योद्धाः मत्ताः भूत्वा नृत्यं कर्तुं प्रवृत्ताः ।

ਬਜੇ ਸੰਗਲੀਏ ਭੀਹਾਲੇ ॥
बजे संगलीए भीहाले ॥

श्रृङ्खलाबद्धाः भयस्य खर्राटाः ध्वनितवन्तः,

ਰਣ ਰਤੇ ਮਤੇ ਮੁਛਾਲੇ ॥੧੨੧॥
रण रते मते मुछाले ॥१२१॥

घोरा तुरङ्गाः प्रतिध्वनिताः घोरा मूंछाः योद्धा युद्धे युद्धं कर्तुं प्रवृत्ताः।121।

ਉਛਲੀਏ ਕਛੀ ਕਛਾਲੇ ॥
उछलीए कछी कछाले ॥

कच्छप्रदेशात् (प्रतीयते) द्रुतं गच्छन्तः अश्वाः।

ਉਡੇ ਜਣੁ ਪਬੰ ਪਛਾਲੇ ॥
उडे जणु पबं पछाले ॥

योद्धवः मूंछं विवर्तयन्तः परस्परं युद्धं कुर्वन्ति स्म । कूर्दन्तः वीराः पक्षिणः पर्वताः इव ।

ਜੁਟੇ ਭਟ ਛੁਟੇ ਮੁਛਾਲੇ ॥
जुटे भट छुटे मुछाले ॥

भटाः समागताः (परस्परेषु) शूलाः बम्बयुक्ताः,

ਰੁਲੀਏ ਆਹਾੜੰ ਪਖਰਾਲੇ ॥੧੨੨॥
रुलीए आहाड़ं पखराले ॥१२२॥

कवचधारिणः शूराः सैनिकाः शयिताः भूमौ।१२२।

ਬਜੇ ਸੰਧੂਰੰ ਨਗਾਰੇ ॥
बजे संधूरं नगारे ॥

गजानां घण्टाः ध्वन्यन्ते स्म, .

ਕਛੇ ਕਛੀਲੇ ਲੁਝਾਰੇ ॥
कछे कछीले लुझारे ॥

दूरं यावत् तुरङ्गाः प्रतिध्वनिताः, अश्वाः च इतस्ततः धावितुं आरब्धवन्तः।

ਗਣ ਹੂਰੰ ਪੂਰੰ ਗੈਣਾਯੰ ॥
गण हूरं पूरं गैणायं ॥

सर्वं आकाशं हूर्-यूथैः पूरितम् आसीत्,

ਅੰਜਨਯੰ ਅੰਜੇ ਨੈਣਾਯੰ ॥੧੨੩॥
अंजनयं अंजे नैणायं ॥१२३॥

स्वर्गकन्याः आकाशे भ्रमन्तः अलङ्कारं कृत्वा नेत्रेषु कोलिरियमं स्थापयित्वा युद्धं द्रष्टुं प्रवृत्ताः।123।

ਰਣ ਣਕੇ ਨਾਦੰ ਨਾਫੀਰੰ ॥
रण णके नादं नाफीरं ॥

लघु स्वराः प्रतिध्वनिताः आसन्।

ਬਬਾੜੇ ਬੀਰੰ ਹਾਬੀਰੰ ॥
बबाड़े बीरं हाबीरं ॥

गर्जन् वाद्ययन्त्राणि युद्धे शूरसैनिकाः गर्जन्ति स्म ।

ਉਘੇ ਜਣੁ ਨੇਜੇ ਜਟਾਲੇ ॥
उघे जणु नेजे जटाले ॥

उल्टा नासिका (तथा भासते) यथा जाट सन्ताः स्थिताः।

ਛੁਟੇ ਸਿਲ ਸਿਤਿਯੰ ਮੁਛਾਲੇ ॥੧੨੪॥
छुटे सिल सितियं मुछाले ॥१२४॥

शूलहस्तेषु योद्धाः तान् प्रहरितुं आरब्धवन्तः, योद्धानां बाहूशस्त्राणि च प्रयुक्तानि।१२४।

ਭਟ ਡਿਗੇ ਘਾਯੰ ਅਘਾਯੰ ॥
भट डिगे घायं अघायं ॥

व्रणैः क्लिष्टाः योधाः पतिताः

ਤਨ ਸੁਭੇ ਅਧੇ ਅਧਾਯੰ ॥
तन सुभे अधे अधायं ॥

क्षतिग्रस्ताः योद्धवः पतिताः, तेषां शरीराणि च छिन्नानि च।

ਦਲ ਗਜੇ ਬਜੇ ਨੀਸਾਣੰ ॥
दल गजे बजे नीसाणं ॥

सेनाः गर्जन्ति स्म, गरजः ध्वनितवान्

ਚੰਚਲੀਏ ਤਾਜੀ ਚੀਹਾਣੰ ॥੧੨੫॥
चंचलीए ताजी चीहाणं ॥१२५॥

सेनाः गर्जन्ति स्म, तुरहीः च प्रतिध्वनन्ति स्म, चञ्चलाः अश्वाः युद्धक्षेत्रे कूजन्ति स्म।125।

ਚਵ ਦਿਸਯੰ ਚਿੰਕੀ ਚਾਵੰਡੈ ॥
चव दिसयं चिंकी चावंडै ॥

चतुर्भिः पार्श्वयोः गृध्राः क्रन्दन्ति स्म,

ਖੰਡੇ ਖੰਡੇ ਕੈ ਆਖੰਡੈ ॥
खंडे खंडे कै आखंडै ॥

गृध्राः चतुर्भिः पार्श्वैः क्रन्दन्ति स्म, ते पूर्वमेव कटितशरीराणां खण्डेषु न्यूनीकर्तुं आरब्धवन्तः ।

ਰਣ ੜੰਕੇ ਗਿਧੰ ਉਧਾਣੰ ॥
रण ड़ंके गिधं उधाणं ॥

उच्चे (स्थाने) उपविष्टाः गृध्राः एवं वदन्ति स्म

ਜੈ ਜੰਪੈ ਸਿੰਧੰ ਸੁਧਾਣੰ ॥੧੨੬॥
जै जंपै सिंधं सुधाणं ॥१२६॥

तस्य युद्धक्षेत्रस्य वने मांसखण्डैः क्रीडितुं आरब्धाः, निपुणाः योगिनः च विजयं कामयन्ति स्म।१२६।

ਫੁਲੇ ਜਣੁ ਕਿੰਸਕ ਬਾਸੰਤੰ ॥
फुले जणु किंसक बासंतं ॥

वसन्तकाले काजूः प्रफुल्लिताः इव-

ਰਣ ਰਤੇ ਸੂਰਾ ਸਾਮੰਤੰ ॥
रण रते सूरा सामंतं ॥

यथा वसन्तकाले पुष्पाणि प्रफुल्लन्ते, तथैव दृश्यन्ते युद्धे महाबलाः ।

ਡਿਗੇ ਰਣ ਸੁੰਡੀ ਸੁੰਡਾਣੰ ॥
डिगे रण सुंडी सुंडाणं ॥

क्षेत्रे गजानां कूपाः शयिताः आसन्

ਧਰ ਭੂਰੰ ਪੂਰੰ ਮੁੰਡਾਣੰ ॥੧੨੭॥
धर भूरं पूरं मुंडाणं ॥१२७॥

गजानां कूपाः रणक्षेत्रे पतितुं आरब्धाः, सर्वा पृथिवी च कटितशिरः पूरिता आसीत्।127।

ਮਧੁਰ ਧੁਨਿ ਛੰਦ ॥
मधुर धुनि छंद ॥

मधुर धुन स्तन्जा

ਤਰ ਭਰ ਰਾਮੰ ॥
तर भर रामं ॥

रामः (बाणैः सह) कूपं दत्तवान्।

ਪਰਹਰ ਕਾਮੰ ॥
परहर कामं ॥

परित्यज्य कामान् परशुरामः चतुर्दिक्षु भावः सृजति स्म ।

ਧਰ ਬਰ ਧੀਰੰ ॥
धर बर धीरं ॥

धैर्यं बलं च

ਪਰਹਰਿ ਤੀਰੰ ॥੧੨੮॥
परहरि तीरं ॥१२८॥

विसृज्य च शरान् शूरा योद्धा इव ॥१२८॥

ਦਰ ਬਰ ਗਯਾਨੰ ॥
दर बर गयानं ॥

(परशुरामं दृष्ट्वा) समस्तपक्षस्य बलम्, २.

ਪਰ ਹਰਿ ਧਯਾਨੰ ॥
पर हरि धयानं ॥

तस्य क्रोधं निरीक्ष्य प्रज्ञापुरुषाः भगवन्तं ध्यायन्ते स्म।

ਥਰਹਰ ਕੰਪੈ ॥
थरहर कंपै ॥

सर्वे कम्पिताः आसन्

ਹਰਿ ਹਰਿ ਜੰਪੈ ॥੧੨੯॥
हरि हरि जंपै ॥१२९॥

भयेन वेपमानोऽपि च नाम्नः पुनरुक्तः।।129।।

ਕ੍ਰੋਧੰ ਗਲਿਤੰ ॥
क्रोधं गलितं ॥

(योद्धाः स्व) क्रोधं पिबन्ति स्म,

ਬੋਧੰ ਦਲਿਤੰ ॥
बोधं दलितं ॥

अत्यन्तं क्रोधेन पीडितः बुद्धिः नष्टा अभवत् ।

ਕਰ ਸਰ ਸਰਤਾ ॥
कर सर सरता ॥

हस्तेषु बाणाः चलन्ति स्म।

ਧਰਮਰ ਹਰਤਾ ॥੧੩੦॥
धरमर हरता ॥१३०॥

तस्य हस्तात् बाणधारा प्रवहति तेन सह प्रतिपक्षप्राणः अपहृतः।१३०।

ਸਰਬਰ ਪਾਣੰ ॥
सरबर पाणं ॥

(योद्धा तस्य) हस्तेन

ਧਰ ਕਰ ਮਾਣੰ ॥
धर कर माणं ॥

बाणान् हस्ते s दर्पपूर्णाः ।

ਅਰ ਉਰ ਸਾਲੀ ॥
अर उर साली ॥

शत्रुस्य वक्षःस्थलं स्पृष्टं भवति स्म

ਧਰ ਉਰਿ ਮਾਲੀ ॥੧੩੧॥
धर उरि माली ॥१३१॥

योधाः तानि शत्रुहृदयेषु मालीना पृथिव्याः कुदालम् इव आरोपयन्ति।131।

ਕਰ ਬਰ ਕੋਪੰ ॥
कर बर कोपं ॥

क्रुद्धानां हस्ते (परशुरामस्य शक्तिशालिनः)।

ਥਰਹਰ ਧੋਪੰ ॥
थरहर धोपं ॥

सर्वे कम्पन्ते योद्धानां क्रोधात् युद्धसम्बद्धेन कार्येण च ।