श्री दसम् ग्रन्थः

पुटः - 1302


ਦੇ ਦੋਊ ਬਿਖਿ ਸ੍ਵਰਗ ਪਠਾਏ ॥੫॥
दे दोऊ बिखि स्वरग पठाए ॥५॥

उभौ च विषं कृत्वा (लब्धभोजनं खादित्वा) स्वर्गं प्रेषितवान्। ५.

ਆਪੁ ਸਭਨ ਪ੍ਰਤਿ ਐਸ ਉਚਾਰਾ ॥
आपु सभन प्रति ऐस उचारा ॥

एवम् उक्तवान् सर्वान् ।

ਬਰ ਦੀਨਾ ਮੁਹਿ ਕਹ ਤ੍ਰਿਪੁਰਾਰਾ ॥
बर दीना मुहि कह त्रिपुरारा ॥

अहं शिवेन धन्यः अभवम्।

ਰਾਨੀ ਸਹਿਤ ਨਰਾਧਿਪ ਘਾਏ ॥
रानी सहित नराधिप घाए ॥

(सः) राज्ञ्या सह राजानं हतवान्

ਮੁਰ ਨਰ ਕੇ ਸਭ ਅੰਗ ਬਨਾਏ ॥੬॥
मुर नर के सभ अंग बनाए ॥६॥

मम च सर्वे भागाः पुरुषाः कृताः। ६.

ਅਧਿਕ ਮਯਾ ਮੋ ਪਰ ਸਿਵ ਕੀਨੀ ॥
अधिक मया मो पर सिव कीनी ॥

शिवः मम बहु अनुग्रहं दत्तवान्।

ਰਾਜ ਸਮਗ੍ਰੀ ਸਭ ਮੁਹਿ ਦੀਨੀ ॥
राज समग्री सभ मुहि दीनी ॥

राज्यस्य सर्वं सामग्रीं तेन मे दत्तम्।

ਭੇਦ ਅਭੇਦ ਨ ਕਾਹੂ ਪਾਯੋ ॥
भेद अभेद न काहू पायो ॥

न कश्चित् (अस्य) रहस्यं कृतवान्।

ਸੀਸ ਸੁਤਾ ਕੇ ਛਤ੍ਰ ਫਿਰਾਯੋ ॥੭॥
सीस सुता के छत्र फिरायो ॥७॥

राजकुमार्याः शिरसि छत्रं च क्षोभयत्।7.

ਕਿਤਕ ਦਿਵਸ ਇਹ ਭਾਤਿ ਬਿਤਾਈ ॥
कितक दिवस इह भाति बिताई ॥

एवं किञ्चित् समयं व्यतीतवान्।

ਰੋਮ ਮਿਤ੍ਰ ਕੇ ਦੂਰ ਕਰਾਈ ॥
रोम मित्र के दूर कराई ॥

(ततः) मित्रस्य केशान् स्वच्छान् प्राप्तवान्।

ਤ੍ਰਿਯ ਕੇ ਬਸਤ੍ਰ ਸਗਲ ਦੈ ਵਾ ਕੌ ॥
त्रिय के बसत्र सगल दै वा कौ ॥

सर्वाणि स्त्रीवस्त्राणि तस्मै दत्तानि आसन्

ਬਰ ਆਨ੍ਰਯੋ ਇਸਤ੍ਰੀ ਕਰਿ ਤਾ ਕੌ ॥੮॥
बर आन्रयो इसत्री करि ता कौ ॥८॥

तां च भार्यारूपेण विवाहे आनयत्। ८.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਮਾਤ ਪਿਤਾ ਹਨਿ ਪੁਰਖ ਬਨ ਬਰਿਯੋ ਮਿਤ੍ਰ ਤ੍ਰਿਯ ਸੋਇ ॥
मात पिता हनि पुरख बन बरियो मित्र त्रिय सोइ ॥

मातापितरौ हत्वा सा पुरुषा भूत्वा मित्रं विवाहम् अकरोत् ।

ਰਾਜ ਕਰਾ ਇਹ ਛਲ ਭਏ ਭੇਦ ਨ ਪਾਵਤ ਕੋਇ ॥੯॥
राज करा इह छल भए भेद न पावत कोइ ॥९॥

एतेन युक्त्या शासनं कृतवान्, परन्तु रहस्यं कोऽपि प्राप्तुं न शक्तवान् । ९.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਤੀਨ ਸੌ ਉਨਚਾਸ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੩੪੯॥੬੪੫੮॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे तीन सौ उनचास चरित्र समापतम सतु सुभम सतु ॥३४९॥६४५८॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरित्रस्य मन्त्री भूप साम्बदस्य ३४१तमं चरित्रं समाप्तं सर्वं शुभम्।३४९।६४५८। गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਸੁਜਨਾਵਤੀ ਨਗਰ ਇਕ ਪੂਰਬ ॥
सुजनावती नगर इक पूरब ॥

पूर्वदिशि सुजानवतीं नाम नगरम् ।

ਸਭ ਸਹਿਰਨ ਤੇ ਹੁਤੋ ਅਪੂਰਬ ॥
सभ सहिरन ते हुतो अपूरब ॥

यत् सर्वेषां नगरानां अतुलनीयम् आसीत्।

ਸਿੰਘ ਸੁਜਾਨ ਤਹਾ ਕੋ ਰਾਜਾ ॥
सिंघ सुजान तहा को राजा ॥

तत्र सुजनसिंहः राजा आसीत्

ਜਿਹ ਸਮ ਬਿਧ ਨੈ ਔਰ ਨ ਸਾਜਾ ॥੧॥
जिह सम बिध नै और न साजा ॥१॥

प्रजापतिना तस्य सदृशः अन्यः कोऽपि न निर्मितः आसीत् । १.

ਸ੍ਰੀ ਨਵਜੋਬਨ ਦੇ ਤਿਹ ਨਾਰੀ ॥
स्री नवजोबन दे तिह नारी ॥

तस्य नवजोबन् (देई) नाम राज्ञी आसीत् ।

ਘੜੀ ਨ ਜਿਹ ਸੀ ਬ੍ਰਹਮ ਕੁਮਾਰੀ ॥
घड़ी न जिह सी ब्रहम कुमारी ॥

यथा ब्रह्मा न सृजत् (अन्य) कुमारीम् |

ਜੋ ਅਬਲਾ ਤਿਹ ਰੂਪ ਨਿਹਾਰੈ ॥
जो अबला तिह रूप निहारै ॥

तस्य अब्लस्य रूपं केन दृष्टम्

ਮਨ ਕ੍ਰਮ ਬਚ ਇਹ ਭਾਤਿ ਉਚਾਰੈ ॥੨॥
मन क्रम बच इह भाति उचारै ॥२॥

ततः कर्माणि कृत्वा मनः एवं वदति। २.

ਇੰਦ੍ਰ ਧਾਮ ਹੈ ਐਸ ਨ ਨਾਰੀ ॥
इंद्र धाम है ऐस न नारी ॥

इन्द्रस्य गृहे अपि तादृशी नारी नास्ति

ਜੈਸੀ ਨ੍ਰਿਪ ਕੀ ਨਾਰਿ ਨਿਹਾਰੀ ॥
जैसी न्रिप की नारि निहारी ॥

यथा वयं राज्ञः पत्नीं दृष्टवन्तः।

ਅਸ ਸੁੰਦਰ ਇਕ ਸਾਹ ਸਪੂਤਾ ॥
अस सुंदर इक साह सपूता ॥

(तत्र) एतादृशः सुन्दरः एकस्य शाहस्य पुत्रः आसीत्,

ਜਿਹ ਲਖਿ ਪ੍ਰਭਾ ਲਜਤ ਪੁਰਹੂਤਾ ॥੩॥
जिह लखि प्रभा लजत पुरहूता ॥३॥

यस्य सौन्दर्यं दृष्ट्वा शक्रोऽपि लज्जते स्म | ३.

ਯਹ ਧੁਨਿ ਪਰੀ ਤਰੁਨਿ ਕੇ ਕਾਨਨ ॥
यह धुनि परी तरुनि के कानन ॥

यदा राज्ञ्याः कर्णयोः पतितम्,

ਤਬ ਤੇ ਲਗੀ ਚਟਪਟੀ ਭਾਮਨਿ ॥
तब ते लगी चटपटी भामनि ॥

ततः परं सा महिला वञ्चनं कर्तुं आरब्धा ।

ਜਤਨ ਕਵਨ ਮੈ ਆਜੁ ਸੁ ਧਾਰੂੰ ॥
जतन कवन मै आजु सु धारूं ॥

(चिन्तयितुं आरब्धवान्) अद्य मया किं कर्तव्यम् ?

ਉਹਿ ਸੁੰਦਰ ਕਹ ਨੈਨ ਨਿਹਾਰੂੰ ॥੪॥
उहि सुंदर कह नैन निहारूं ॥४॥

तत् सौन्दर्यं मम नेत्रेण द्रष्टुं। ४.

ਨਗਰ ਢੰਢੋਰਾ ਨਾਰਿ ਫਿਰਾਯੋ ॥
नगर ढंढोरा नारि फिरायो ॥

(तत्) स्त्रिया धन्दोरं पुरे ताडयति स्म।

ਸਭਹਿਨ ਕਹ ਇਹ ਭਾਤਿ ਸੁਨਾਯੋ ॥
सभहिन कह इह भाति सुनायो ॥

सर्वेभ्यः एवम् उक्तम्

ਊਚ ਨੀਚ ਕੋਈ ਰਹੈ ਨ ਪਾਵੈ ॥
ऊच नीच कोई रहै न पावै ॥

उच्चनीचः (धनाढ्यदरिद्रश्च) न भवेत् इति।

ਪ੍ਰਾਤਕਾਲ ਭੋਜਨ ਸਭ ਖਾਵੈ ॥੫॥
प्रातकाल भोजन सभ खावै ॥५॥

सर्वे च (मम गृहम् आगच्छन्तु) श्वः प्रातः प्रीतिभोजनं कर्तुं।5.

ਰਾਜਹਿ ਬਾਤ ਕਛੂ ਨਹਿ ਜਾਨੀ ॥
राजहि बात कछू नहि जानी ॥

तस्य रहस्यं राजा न अवगच्छत् ।

ਨਿਵਤਾ ਦਿਯੋ ਲਖਿਯੋ ਤ੍ਰਿਯ ਮਾਨੀ ॥
निवता दियो लखियो त्रिय मानी ॥

(सः केवलं तत् चिन्तितवान् यत्) राज्ञ्या (सामान्यम्) नियुक्तिः दत्ता आसीत्।

ਭਾਤਿ ਭਾਤਿ ਪਕਵਾਨ ਪਕਾਏ ॥
भाति भाति पकवान पकाए ॥

विविधानि व्यञ्जनानि पच्यन्ते स्म

ਊਚ ਨੀਚ ਸਭ ਨਿਵਤਿ ਬੁਲਾਏ ॥੬॥
ऊच नीच सभ निवति बुलाए ॥६॥

धनिकान् दीनान् च आहूतवान्। ६.

ਭੋਜਨ ਖਾਨ ਜਨਾਵਹਿ ਬਿਗਸਹਿ ॥
भोजन खान जनावहि बिगसहि ॥

जनाः सुखेन भोजनं खादितुम् आगच्छन्ति स्म

ਤ੍ਰਿਯ ਕੀ ਦ੍ਰਿਸਟਿ ਤਰੇ ਹ੍ਵੈ ਨਿਕਸਹਿ ॥
त्रिय की द्रिसटि तरे ह्वै निकसहि ॥

तथा स्त्रियाः (जालक उपविष्टस्य) दृष्टिः अधः गतः।

ਐਂਠੀ ਰਾਇ ਜਬਾਯੋ ਤਹਾ ॥
ऐंठी राइ जबायो तहा ॥

यदा एथि रायः तत्र आगतः

ਬੈਠਿ ਝਰੋਖੇ ਰਾਨੀ ਜਹਾ ॥੭॥
बैठि झरोखे रानी जहा ॥७॥

यत्र राज्ञी खिडक्यां उपविष्टा आसीत्। ७.

ਰਾਨੀ ਨਿਰਖਿ ਚੀਨ ਤਿਹ ਗਈ ॥
रानी निरखि चीन तिह गई ॥

राणी तं दृष्ट्वा तं ज्ञातवती।

ਬਹੁ ਬਿਧਿ ਤਾਹਿ ਸਰਾਹਤ ਭਈ ॥
बहु बिधि ताहि सराहत भई ॥

सः बहुधा प्रशंसितुं आरब्धवान् ।