उभौ च विषं कृत्वा (लब्धभोजनं खादित्वा) स्वर्गं प्रेषितवान्। ५.
एवम् उक्तवान् सर्वान् ।
अहं शिवेन धन्यः अभवम्।
(सः) राज्ञ्या सह राजानं हतवान्
मम च सर्वे भागाः पुरुषाः कृताः। ६.
शिवः मम बहु अनुग्रहं दत्तवान्।
राज्यस्य सर्वं सामग्रीं तेन मे दत्तम्।
न कश्चित् (अस्य) रहस्यं कृतवान्।
राजकुमार्याः शिरसि छत्रं च क्षोभयत्।7.
एवं किञ्चित् समयं व्यतीतवान्।
(ततः) मित्रस्य केशान् स्वच्छान् प्राप्तवान्।
सर्वाणि स्त्रीवस्त्राणि तस्मै दत्तानि आसन्
तां च भार्यारूपेण विवाहे आनयत्। ८.
द्वयम् : १.
मातापितरौ हत्वा सा पुरुषा भूत्वा मित्रं विवाहम् अकरोत् ।
एतेन युक्त्या शासनं कृतवान्, परन्तु रहस्यं कोऽपि प्राप्तुं न शक्तवान् । ९.
अत्र श्रीचरितोपख्यानस्य त्रिचरित्रस्य मन्त्री भूप साम्बदस्य ३४१तमं चरित्रं समाप्तं सर्वं शुभम्।३४९।६४५८। गच्छति
चतुर्विंशतिः : १.
पूर्वदिशि सुजानवतीं नाम नगरम् ।
यत् सर्वेषां नगरानां अतुलनीयम् आसीत्।
तत्र सुजनसिंहः राजा आसीत्
प्रजापतिना तस्य सदृशः अन्यः कोऽपि न निर्मितः आसीत् । १.
तस्य नवजोबन् (देई) नाम राज्ञी आसीत् ।
यथा ब्रह्मा न सृजत् (अन्य) कुमारीम् |
तस्य अब्लस्य रूपं केन दृष्टम्
ततः कर्माणि कृत्वा मनः एवं वदति। २.
इन्द्रस्य गृहे अपि तादृशी नारी नास्ति
यथा वयं राज्ञः पत्नीं दृष्टवन्तः।
(तत्र) एतादृशः सुन्दरः एकस्य शाहस्य पुत्रः आसीत्,
यस्य सौन्दर्यं दृष्ट्वा शक्रोऽपि लज्जते स्म | ३.
यदा राज्ञ्याः कर्णयोः पतितम्,
ततः परं सा महिला वञ्चनं कर्तुं आरब्धा ।
(चिन्तयितुं आरब्धवान्) अद्य मया किं कर्तव्यम् ?
तत् सौन्दर्यं मम नेत्रेण द्रष्टुं। ४.
(तत्) स्त्रिया धन्दोरं पुरे ताडयति स्म।
सर्वेभ्यः एवम् उक्तम्
उच्चनीचः (धनाढ्यदरिद्रश्च) न भवेत् इति।
सर्वे च (मम गृहम् आगच्छन्तु) श्वः प्रातः प्रीतिभोजनं कर्तुं।5.
तस्य रहस्यं राजा न अवगच्छत् ।
(सः केवलं तत् चिन्तितवान् यत्) राज्ञ्या (सामान्यम्) नियुक्तिः दत्ता आसीत्।
विविधानि व्यञ्जनानि पच्यन्ते स्म
धनिकान् दीनान् च आहूतवान्। ६.
जनाः सुखेन भोजनं खादितुम् आगच्छन्ति स्म
तथा स्त्रियाः (जालक उपविष्टस्य) दृष्टिः अधः गतः।
यदा एथि रायः तत्र आगतः
यत्र राज्ञी खिडक्यां उपविष्टा आसीत्। ७.
राणी तं दृष्ट्वा तं ज्ञातवती।
सः बहुधा प्रशंसितुं आरब्धवान् ।