(सः अतीव) रूपः द्वितीयः सूर्यः इव आसीत् ।
तस्याः सौन्दर्यं वर्णयितुं न शक्यते।
(एवं दृश्यते स्म) चम्बेलीपुष्पमिव । २.
तस्य रूपस्य अपारप्रकाशस्य पुरतः
सूर्य विकरः किम् आसीत् ?
(तस्य) महिमा नोच्यते।
तं दृष्ट्वा सर्वाणि स्त्रियः विक्रीयन्ते। ३.
यदा राज्ञी तं दृष्ट्वा ।
अतः सः दासीं प्रेषयित्वा गृहम् आहूतवान्।
हसन् तस्य सह क्रीडति स्म
रममाणा च सर्वा रात्रौ व्यतीता। ४.
यथा राज्ञः रूपं, .
तस्य स्वरूपं तथैव आसीत् ।
यदा राज्ञी तस्य प्रेम्णा पतिता तदा ।
अतः सः राजानं विस्मृतवान्। ५.
रानी तस्य प्रेम्णा पतिता
राज्ञे रुचिः च निवृत्तः।
(सः) राजानं बहु मद्यं पिबितवान्
मित्रं च सिंहासने स्थापयतु। ६.
अचेतनराजात् धनं हरितवान्
मित्रगृहं च बद्धं प्रेषितवान्।
सः (सेवकः) जनैः राजा इति स्वीकृतः आसीत्
राजानं च सेवकत्वेन मत्वा।7.
उभयोः अपि समानं रूपम् आसीत् ।
(उभौ) राजा भृत्यश्च (न भेदः) विचारयितुं शक्यते स्म।
जनाः तं राजा इति मन्यन्ते स्म
हतश्च लाजराजः किञ्चिदब्रवीत्॥८॥
द्वयम् : १.
एवं रङ्कं राजा कृत्वा रैङ्कं राज्याय दत्तवान्।
पतिः (राजा) सर्वान् राज्यसमाजं त्यक्त्वा साधुः भूत्वा बाणम् अगच्छत्। ९.
अत्र श्रीचरितोपख्यानस्य त्रियाचरितस्य मन्त्री भूप साम्बदस्य २८४तमस्य पात्रस्य समापनम्, सर्वं शुभम्। २८४.५४१२ इति । गच्छति
भुजंग प्रयात श्लोकः १.
तत्र प्रजा सेन इति राजा आसीत् ।
तस्य गृहे प्रजा पालनी नाम स्त्री आसीत् ।
तस्य वशीकरणे सर्वे जनाः विश्वासं कृतवन्तः
ते च तं द्वितीयं राजानं मन्यन्ते स्म। १.
तस्य सुधा सेन इति भृत्यः आसीत् ।
तस्य सौन्दर्यं दृष्ट्वा राज्ञी मुग्धा अभवत् ।
(तस्य इव) नास्ति, न अस्ति, न च प्रजापतिः निर्मितवान्।
न कश्चित् नारिः, नग्निः, गन्धर्बी वा (एतादृशः व्यक्तिः) उत्पन्नः। २.
चतुर्विंशतिः : १.
यत्र प्रजा संराजः शासनं करोति स्म,
तत्र एकः धनिकः पुरुषः निवसति स्म ।
तस्य सुमति मति नाम कन्या आसीत्
यः पृथिव्यां धन्यः अभवत्। ३.
यदा सः सुधा सेनम् अपश्यत्
ततः काम देवः तस्य शरीरे बाणं निपातितवान्।
(सः) दासीं आहूय तां आहूतवान्।
किन्तु सः पुरुषः तस्याः गृहं न आगतः। ४.
यथा सः न वदन् आसीत्,
क्रमेण तस्याः हठः अधिकाधिकं वर्धते स्म ।
(सः) तस्य समीपं बहूनि दासीः प्रेषितवान्।
किन्तु कथञ्चित् (तत्) मित्रं तस्य गृहं न आगतः।5.
यथा सः मित्रः गृहं न आगच्छति स्म,
सा महिला अतीव चिन्तिता आसीत् ।
(सा) दासीभ्यः बहूनि गृहाणि (धनार्थम्) लुण्ठयति स्म
काले काले च प्रतिपालः तस्याः गृहं प्रति (दासीः) प्रेषयति स्म। ६.
शहस्य पुत्री बहुप्रयत्नेन नष्टा,
परन्तु सः सुधासेन इत्यनेन सह मित्रतां कर्तुं न शक्तवान् ।
अथ (सः) अबला एवम् अचिन्तयत्
तस्मै च दूतं प्रेषितवान्।7.
सा दासी चरन्ती तत्र अगच्छत्
यस्मिन् गृहे स मित्रं लब्धम्।
सः सुप्तं बाहुना उत्थापितवान्
(उवाच च) आगच्छ, राज्ञः पत्नी (राज्ञी) त्वां आहूतवती।।8।
मूर्खः किमपि न अवगच्छत्।
दासी तं सह आनयत्।
यत्र शाहस्य कन्या उपविष्टा आसीत्,
सा स्वसखीं तत्र आनयत्। ९.
सः मूर्खः मनसि एवम् एव चिन्तितवान्
न च शहस्य कन्यायाः वञ्चनं अवगच्छति स्म।
(सः चिन्तितवान् यत्) राज्ञी मयि प्रेम्णा पतिता,