कृष्णः क्रुद्धः गृहात् बहिः गत्वा गोपबालान् वानरान् च गृहीत्वा सैन्यं कृत्वा ततः प्रत्यागतवान्।140।
ते सर्वे क्षीरस्य कलशान् शिलाप्रहारेन भग्नवन्तः, चतुष्टयतः क्षीरं प्रवहति स्म
कृष्णेन सह सहचरैः क्षीरं पिबन् तृप्तम् ॥१४१॥
स्वय्या
एवं सेनारूप्यमाणः कृष्णः यशोदस्य दुग्धं लुण्ठितुं प्रवृत्तः
हस्तेषु पात्राणि गृहीत्वा इतस्ततः क्षिपितुं प्रवृत्ताः
(येन) घटाः स्फुटन्ति दधिः (तेषु) प्रस्रवति स्म। तस्यार्थः कविस्य मनसि (इञ्ज) आगतः।
तत्र तत्र क्षीरदधिप्रसृतं दृष्ट्वा कविस्य मनसि एषः विचारः आगतः यत् क्षीरप्रसारः स्फुटितकपालात् मज्जायाः विस्फोटस्य पूर्वं चिह्नम् अस्ति।१४२।
यदा कृष्णेन सर्वाणि पात्राणि भग्नाः तदा यशोदा क्रोधेन धावितवान्
वानराः वृक्षान् आरुह्य गोपबालसेना कृष्णेन चिह्नैः पलायिता
कृष्णः धावति स्म, तस्य माता च श्रान्ता आसीत्
कविः श्यामः कथयति यत् यदा कृष्णः गृहीतः तदा सः ब्रजेश्वरः उखलेन (बृहत् काष्ठ-उलूखलेन) बद्धः आसीत्।१४३।
यदा यशोदः कृष्णं ग्रहीतुं धावित्वा तं पादाङ्गुलीं कृतवान् तदा सः रोदितुम् आरब्धवान्
माता ब्रजस्य रोषां सङ्गृहीत, परन्तु कृष्णः बद्धः न भवितुं शक्नोति स्म
अन्ते सः उखलेन बद्धः भूमौ लुठितुं आरब्धवान्
एतत् यमलाजुनस्य मोक्षाय एव क्रियमाणम् आसीत्।144।
दोहरा
भगवान् श्रीकृष्णः (नलः कूवरः च नाम द्वे) उखलं कर्षन् साधून् ऋणं लभते।
उखलं पृष्ठतः कर्षन् कृष्णः सन्तानमुक्तिं कर्तुं प्रवृत्तः, सः अगाधः प्रभुः तेषां समीपं गतः।145।
स्वय्या
कृष्णः उखलं वृक्षैः सह संलग्नं कृत्वा शरीरबलेन तान् उद्धृतवान्
तत्र वृक्षाधः यमलार्जुनः प्रादुर्भूतः कृष्णस्य पुरतः प्रणम्य स्वर्गं गतः
तस्य घटनायाः तेजः महती सफलता च कविस्य मनसि एवं (अनुभवः) अभवत्,
अस्य दृश्यस्य सौन्दर्येन महाकविः एतावत् आकर्षितः यत् नागप्रदेशात् अधः आकृष्य मधुकुम्भं प्राप्तवान् इव भासते स्म।१४६।
दृष्ट्वा (तत्) कौटकं सर्वे ब्रजभूमिजनाः जसोधां गत्वा (सर्वं) कथयन्ति स्म।
एतत् अद्भुतं दृश्यं दृष्ट्वा ब्रजजनाः धावन्तः यशोदां समीपम् आगत्य तां अवदन् यत् कृष्णः स्वशरीरबलेन वृक्षान् उद्धृतवान् इति
कविः एवं वदन् तस्य दृश्यस्य अत्यन्तं उपमाम् अकथयत्
तत् मनोहरं दृश्यं वर्णयन् कविना उक्तं यत् माता अभिभूता कृष्णं द्रष्टुं मक्षिका इव उड्डीयत इति।१४७।
राक्षसानां वधार्थं कृष्णः शिवसदृशः |
सः प्रजापतिः, आरामदायः, जनदुःखहरः बलरामस्य भ्राता च अस्ति
(सः) श्रीकृष्णः विस्तारं कृतवान् (जसोधां प्रति करुणाभावः) अयं मम पुत्रः इति वक्तुं प्रवृत्तः।
माता आसक्तिप्रभावेण तं पुत्रम् आहूय कृष्णसदृशः पुत्रः स्वगृहे जातः इति ईश्वरस्य एषः क्रीडा इति अवदत्।१४८।
बचित्तरनाटके कृष्णावतारे वृक्षाणाम् उद्धृत्य यमलार्जुनस्य मोक्षस्य वर्णनस्य समाप्तिः।
स्वय्या
यस्मिन् स्थाने (जमलार्जन्) ब्रिच् भग्नवान् आसीत्, तस्मिन् स्थाने वृद्धाः रक्षकाः (उपविष्टाः) एतत् परामर्शं कृतवन्तः ।
यदा वृक्षाः उत्पाटिताः तदा सर्वे गोपाः परामर्शानन्तरं निश्चयं कृतवन्तः यत् तदा गोकुलं त्यक्त्वा ब्रजं वसन्तु इति, यतः गोकुले निवासः कठिनः अभवत्
(यदा) जसोधा नन्दौ च एतत् श्रुत्वा (ते अपि) मनसि चिन्तितवन्तः यत् एषा योजना साधु इति।
एतादृशं निर्णयं श्रुत्वा यशोदानन्दौ अपि निश्चयं कृतवन्तौ यत् पुत्ररक्षणार्थं ब्रजं विहाय अन्यत् स्थानं नास्ति इति।१४९।
तृणं वृक्षच्छाया यमुनातटं पर्वतं च सर्वं तत्र
तत्र बहवः मोतियाबिन्दुः सन्ति न च लोके तत्सदृशं स्थानम्
तस्य चतुर्णां पार्श्वेषु कोकिला हरितमयूराः वर्षाकाले वदन्ति ।
तत्र चतुष्टयतः मयूरनिशाचानां स्वरः श्रूयते अतः वयं गोकुलं त्यक्त्वा सद्यः ब्रजं गन्तव्यं सहस्रगुणकर्मपुण्यमार्जनार्थम्।१५०।
दोहरा
नन्दः (तस्मिन्) स्थाने सर्वान् ग्वालान् मिलित्वा एवमुवाच
नन्दः सर्वेभ्यः गोपेभ्यः उक्तवान् यत् ततः गोकुलं त्यक्त्वा ब्रजं गच्छेयुः, यतः तत्सदृशं अन्यत् सुस्थानं नास्ति।151।
सर्वे बद्ध्वा भद्रं शीघ्रं ब्रजमागताः |
तत्र ददृशुः स्रवन्तं यमुनाम् ॥१५२॥
स्वय्या