श्री दसम् ग्रन्थः

पुटः - 305


ਸੰਗ ਸਖਾ ਲੈ ਕਪਿ ਸਭੈ ਆਏ ਸੈਨ ਬਨਾਇ ॥੧੪੦॥
संग सखा लै कपि सभै आए सैन बनाइ ॥१४०॥

कृष्णः क्रुद्धः गृहात् बहिः गत्वा गोपबालान् वानरान् च गृहीत्वा सैन्यं कृत्वा ततः प्रत्यागतवान्।140।

ਪਾਥਰ ਕੋ ਗਹਿ ਕੈ ਕਰੈ ਦੀਨੋ ਮਟੁ ਸੁ ਭਗਾਇ ॥
पाथर को गहि कै करै दीनो मटु सु भगाइ ॥

ते सर्वे क्षीरस्य कलशान् शिलाप्रहारेन भग्नवन्तः, चतुष्टयतः क्षीरं प्रवहति स्म

ਖੀਰ ਦਸੋ ਦਿਸ ਬਹਿ ਚਲਿਯੋ ਅਉ ਪੀਨੋ ਹਰਿ ਧਾਇ ॥੧੪੧॥
खीर दसो दिस बहि चलियो अउ पीनो हरि धाइ ॥१४१॥

कृष्णेन सह सहचरैः क्षीरं पिबन् तृप्तम् ॥१४१॥

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਸੈਨ ਬਨਾਇ ਭਲੋ ਹਰਿ ਜੀ ਜਸੁਦਾ ਦਧਿ ਕੋ ਮਿਲਿ ਲੂਟਨ ਲਾਏ ॥
सैन बनाइ भलो हरि जी जसुदा दधि को मिलि लूटन लाए ॥

एवं सेनारूप्यमाणः कृष्णः यशोदस्य दुग्धं लुण्ठितुं प्रवृत्तः

ਹਾਥਨ ਮੈ ਗਹਿ ਕੈ ਸਭ ਬਾਸਨ ਕੈ ਬਲ ਕੋ ਚਹੂੰ ਓਰਿ ਬਗਾਏ ॥
हाथन मै गहि कै सभ बासन कै बल को चहूं ओरि बगाए ॥

हस्तेषु पात्राणि गृहीत्वा इतस्ततः क्षिपितुं प्रवृत्ताः

ਫੂਟ ਗਏ ਵਹ ਫੈਲ ਪਰਿਓ ਦਧਿ ਭਾਵ ਇਹੈ ਕਬਿ ਕੇ ਮਨਿ ਆਏ ॥
फूट गए वह फैल परिओ दधि भाव इहै कबि के मनि आए ॥

(येन) घटाः स्फुटन्ति दधिः (तेषु) प्रस्रवति स्म। तस्यार्थः कविस्य मनसि (इञ्ज) आगतः।

ਕੰਸ ਕੋ ਮੀਝ ਨਿਕਾਰਨ ਕੋ ਅਗੂਆ ਜਨੁ ਆਗਮ ਕਾਨ੍ਰਹ ਜਨਾਏ ॥੧੪੨॥
कंस को मीझ निकारन को अगूआ जनु आगम कान्रह जनाए ॥१४२॥

तत्र तत्र क्षीरदधिप्रसृतं दृष्ट्वा कविस्य मनसि एषः विचारः आगतः यत् क्षीरप्रसारः स्फुटितकपालात् मज्जायाः विस्फोटस्य पूर्वं चिह्नम् अस्ति।१४२।

ਫੋਰ ਦਏ ਤਿਨ ਜੋ ਸਭ ਬਾਸਨ ਕ੍ਰੋਧ ਭਰੀ ਜਸੁਦਾ ਤਬ ਧਾਈ ॥
फोर दए तिन जो सभ बासन क्रोध भरी जसुदा तब धाई ॥

यदा कृष्णेन सर्वाणि पात्राणि भग्नाः तदा यशोदा क्रोधेन धावितवान्

ਫਾਧਿ ਚੜੇ ਕਪਿ ਰੂਖਨ ਰੂਖਨ ਗ੍ਵਾਰਨ ਗ੍ਵਾਰਨ ਸੈਨ ਭਗਾਈ ॥
फाधि चड़े कपि रूखन रूखन ग्वारन ग्वारन सैन भगाई ॥

वानराः वृक्षान् आरुह्य गोपबालसेना कृष्णेन चिह्नैः पलायिता

ਦਉਰਤ ਦਉਰਿ ਤਬੈ ਹਰਿ ਜੀ ਬਸੁਧਾ ਪਰਿ ਆਪਨੀ ਮਾਤ ਹਰਾਈ ॥
दउरत दउरि तबै हरि जी बसुधा परि आपनी मात हराई ॥

कृष्णः धावति स्म, तस्य माता च श्रान्ता आसीत्

ਸ੍ਯਾਮ ਕਹੈ ਫਿਰ ਕੈ ਬ੍ਰਿਜ ਕੈ ਪਤਿ ਊਖਲ ਸੋ ਫੁਨਿ ਦੇਹਿ ਬੰਧਾਈ ॥੧੪੩॥
स्याम कहै फिर कै ब्रिज कै पति ऊखल सो फुनि देहि बंधाई ॥१४३॥

कविः श्यामः कथयति यत् यदा कृष्णः गृहीतः तदा सः ब्रजेश्वरः उखलेन (बृहत् काष्ठ-उलूखलेन) बद्धः आसीत्।१४३।

ਦਉਰਿ ਗਹੇ ਹਰਿ ਜੀ ਜਸੁਦਾ ਜਬ ਬਾਧਿ ਰਹੀ ਰਸੀਆ ਨਹੀ ਮਾਵੈ ॥
दउरि गहे हरि जी जसुदा जब बाधि रही रसीआ नही मावै ॥

यदा यशोदः कृष्णं ग्रहीतुं धावित्वा तं पादाङ्गुलीं कृतवान् तदा सः रोदितुम् आरब्धवान्

ਕੈ ਇਕਠੀ ਬ੍ਰਿਜ ਕੀ ਰਸੀਆ ਸਭ ਜੋਰਿ ਰਹੀ ਕਛੁ ਥਾਹਿ ਨ ਪਾਵੈ ॥
कै इकठी ब्रिज की रसीआ सभ जोरि रही कछु थाहि न पावै ॥

माता ब्रजस्य रोषां सङ्गृहीत, परन्तु कृष्णः बद्धः न भवितुं शक्नोति स्म

ਫੇਰਿ ਬੰਧਾਇ ਭਏ ਬ੍ਰਿਜ ਕੇ ਪਤਿ ਊਖਲ ਸੋ ਧਰਿ ਊਪਰ ਧਾਵੈ ॥
फेरि बंधाइ भए ब्रिज के पति ऊखल सो धरि ऊपर धावै ॥

अन्ते सः उखलेन बद्धः भूमौ लुठितुं आरब्धवान्

ਸਾਧ ਉਧਾਰਨ ਕੋ ਜੁਮਲਾਰਜੁਨ ਤਾਹਿਾਂ ਨਿਮਿਤ ਕਿਧੋ ਵਹ ਜਾਵੈ ॥੧੪੪॥
साध उधारन को जुमलारजुन ताहिां निमित किधो वह जावै ॥१४४॥

एतत् यमलाजुनस्य मोक्षाय एव क्रियमाणम् आसीत्।144।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਘੀਸਤਿ ਘੀਸਤਿ ਉਖਲਹਿ ਕਾਨ੍ਰਹ ਉਧਾਰਤ ਸਾਧ ॥
घीसति घीसति उखलहि कान्रह उधारत साध ॥

भगवान् श्रीकृष्णः (नलः कूवरः च नाम द्वे) उखलं कर्षन् साधून् ऋणं लभते।

ਨਿਕਟਿ ਤਬੈ ਤਿਨ ਕੇ ਗਏ ਜਾਨਨਹਾਰ ਅਗਾਧ ॥੧੪੫॥
निकटि तबै तिन के गए जाननहार अगाध ॥१४५॥

उखलं पृष्ठतः कर्षन् कृष्णः सन्तानमुक्तिं कर्तुं प्रवृत्तः, सः अगाधः प्रभुः तेषां समीपं गतः।145।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਊਖਲ ਕਾਨ੍ਰਹ ਅਰਾਇ ਕਿਧੌ ਬਲ ਕੈ ਤਨ ਕੋ ਤਰੁ ਤੋਰ ਦਏ ਹੈ ॥
ऊखल कान्रह अराइ किधौ बल कै तन को तरु तोर दए है ॥

कृष्णः उखलं वृक्षैः सह संलग्नं कृत्वा शरीरबलेन तान् उद्धृतवान्

ਤਉ ਨਿਕਸੇ ਤਿਨ ਤੇ ਜੁਮਲਾਰਜਨ ਕੈ ਬਿਨਤੀ ਸੁਰ ਲੋਕ ਗਏ ਹੈ ॥
तउ निकसे तिन ते जुमलारजन कै बिनती सुर लोक गए है ॥

तत्र वृक्षाधः यमलार्जुनः प्रादुर्भूतः कृष्णस्य पुरतः प्रणम्य स्वर्गं गतः

ਤਾ ਛਬਿ ਕੋ ਜਸੁ ਉਚ ਮਹਾ ਕਬਿ ਕੇ ਮਨ ਮੈ ਇਹ ਭਾਤਿ ਭਏ ਹੈ ॥
ता छबि को जसु उच महा कबि के मन मै इह भाति भए है ॥

तस्य घटनायाः तेजः महती सफलता च कविस्य मनसि एवं (अनुभवः) अभवत्,

ਨਾਗਨ ਕੇ ਪੁਰਿ ਤੇ ਮਧੁ ਕੇ ਮਟ ਕੈ ਮਤਿ ਕੀ ਲਜੁ ਐਚ ਲਏ ਹੈ ॥੧੪੬॥
नागन के पुरि ते मधु के मट कै मति की लजु ऐच लए है ॥१४६॥

अस्य दृश्यस्य सौन्दर्येन महाकविः एतावत् आकर्षितः यत् नागप्रदेशात् अधः आकृष्य मधुकुम्भं प्राप्तवान् इव भासते स्म।१४६।

ਕਉਤਕ ਦੇਖਿ ਸਭੈ ਬ੍ਰਿਜ ਕੇ ਜਨ ਜਾਇ ਤਬੈ ਜਸੁਦਾ ਪਹਿ ਆਖੀ ॥
कउतक देखि सभै ब्रिज के जन जाइ तबै जसुदा पहि आखी ॥

दृष्ट्वा (तत्) कौटकं सर्वे ब्रजभूमिजनाः जसोधां गत्वा (सर्वं) कथयन्ति स्म।

ਤੋਰ ਦਏ ਤਨ ਕੋ ਬਲ ਕੈ ਤਰ ਭਾਤਿ ਭਲੀ ਹਰਿ ਕੀ ਸੁਭ ਸਾਖੀ ॥
तोर दए तन को बल कै तर भाति भली हरि की सुभ साखी ॥

एतत् अद्भुतं दृश्यं दृष्ट्वा ब्रजजनाः धावन्तः यशोदां समीपम् आगत्य तां अवदन् यत् कृष्णः स्वशरीरबलेन वृक्षान् उद्धृतवान् इति

ਤਾ ਛਬਿ ਕੀ ਉਪਮਾ ਅਤਿ ਹੀ ਕਬਿ ਨੇ ਅਪੁਨੇ ਮੁਖ ਤੇ ਇਮ ਭਾਖੀ ॥
ता छबि की उपमा अति ही कबि ने अपुने मुख ते इम भाखी ॥

कविः एवं वदन् तस्य दृश्यस्य अत्यन्तं उपमाम् अकथयत्

ਫੇਰਿ ਕਹੀ ਭਹਰਾਇ ਤਿਤੈ ਉਡੇ ਜਿਉ ਧਰ ਤੇ ਉਡ ਜਾਤ ਹੈ ਮਾਖੀ ॥੧੪੭॥
फेरि कही भहराइ तितै उडे जिउ धर ते उड जात है माखी ॥१४७॥

तत् मनोहरं दृश्यं वर्णयन् कविना उक्तं यत् माता अभिभूता कृष्णं द्रष्टुं मक्षिका इव उड्डीयत इति।१४७।

ਦੂਤਨ ਕੇ ਬਧ ਕੋ ਸਿਵ ਮੂਰਤਿ ਹੈ ਨਿਜ ਸੋ ਕਰਤਾ ਸੁਖ ਦਇਯਾ ॥
दूतन के बध को सिव मूरति है निज सो करता सुख दइया ॥

राक्षसानां वधार्थं कृष्णः शिवसदृशः |

ਲੋਗਨ ਕੋ ਬਰਤਾ ਹਰਤਾ ਦੁਖ ਹੈ ਕਰਤਾ ਮੁਸਲੀਧਰ ਭਇਯਾ ॥
लोगन को बरता हरता दुख है करता मुसलीधर भइया ॥

सः प्रजापतिः, आरामदायः, जनदुःखहरः बलरामस्य भ्राता च अस्ति

ਡਾਰ ਦਈ ਮਮਤਾ ਹਰਿ ਜੀ ਤਬ ਬੋਲ ਉਠੀ ਇਹ ਹੈ ਮਮ ਜਾਇਯਾ ॥
डार दई ममता हरि जी तब बोल उठी इह है मम जाइया ॥

(सः) श्रीकृष्णः विस्तारं कृतवान् (जसोधां प्रति करुणाभावः) अयं मम पुत्रः इति वक्तुं प्रवृत्तः।

ਖੇਲ ਬਨਾਇ ਦਯੋ ਹਮ ਕੋ ਬਿਧਿ ਜੋ ਜਨਮ੍ਯੋ ਗ੍ਰਿਹਿ ਪੂਤ ਕਨਇਯਾ ॥੧੪੮॥
खेल बनाइ दयो हम को बिधि जो जनम्यो ग्रिहि पूत कनइया ॥१४८॥

माता आसक्तिप्रभावेण तं पुत्रम् आहूय कृष्णसदृशः पुत्रः स्वगृहे जातः इति ईश्वरस्य एषः क्रीडा इति अवदत्।१४८।

ਇਤਿ ਸ੍ਰੀ ਬਚਿਤ੍ਰ ਨਾਟਕੇ ਗ੍ਰੰਥੇ ਕ੍ਰਿਸਨਾਵਤਾਰੇ ਤਰੁ ਤੋਰ ਜਮਲਾਰਜਨ ਉਧਾਰਬੋ ਬਰਨਨੰ ॥
इति स्री बचित्र नाटके ग्रंथे क्रिसनावतारे तरु तोर जमलारजन उधारबो बरननं ॥

बचित्तरनाटके कृष्णावतारे वृक्षाणाम् उद्धृत्य यमलार्जुनस्य मोक्षस्य वर्णनस्य समाप्तिः।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਤੋਰਿ ਦਏ ਤਰੁ ਜੋ ਤਿਹ ਹੀ ਤਬ ਗੋਪਨ ਬੂਢਨ ਮੰਤ੍ਰ ਬਿਚਾਰੋ ॥
तोरि दए तरु जो तिह ही तब गोपन बूढन मंत्र बिचारो ॥

यस्मिन् स्थाने (जमलार्जन्) ब्रिच् भग्नवान् आसीत्, तस्मिन् स्थाने वृद्धाः रक्षकाः (उपविष्टाः) एतत् परामर्शं कृतवन्तः ।

ਗੋਕੁਲ ਕੋ ਤਜੀਐ ਚਲੀਐ ਬ੍ਰਿਜ ਹ੍ਵੈ ਈਹਾ ਭਾਵ ਤੇ ਭਾਵਨ ਭਾਰੋ ॥
गोकुल को तजीऐ चलीऐ ब्रिज ह्वै ईहा भाव ते भावन भारो ॥

यदा वृक्षाः उत्पाटिताः तदा सर्वे गोपाः परामर्शानन्तरं निश्चयं कृतवन्तः यत् तदा गोकुलं त्यक्त्वा ब्रजं वसन्तु इति, यतः गोकुले निवासः कठिनः अभवत्

ਬਾਤ ਸੁਨੀ ਜਸੁਦਾ ਅਰੁ ਨੰਦਹਿ ਬ੍ਯੋਤ ਭਲੋ ਮਨ ਮਧਿ ਬਿਚਾਰੋ ॥
बात सुनी जसुदा अरु नंदहि ब्योत भलो मन मधि बिचारो ॥

(यदा) जसोधा नन्दौ च एतत् श्रुत्वा (ते अपि) मनसि चिन्तितवन्तः यत् एषा योजना साधु इति।

ਅਉਰ ਭਲੀ ਇਹ ਤੇ ਨ ਕਛੂ ਜਿਹ ਤੇ ਸੁ ਬਚੇ ਸੁਤ ਸ੍ਯਾਮ ਹਮਾਰੋ ॥੧੪੯॥
अउर भली इह ते न कछू जिह ते सु बचे सुत स्याम हमारो ॥१४९॥

एतादृशं निर्णयं श्रुत्वा यशोदानन्दौ अपि निश्चयं कृतवन्तौ यत् पुत्ररक्षणार्थं ब्रजं विहाय अन्यत् स्थानं नास्ति इति।१४९।

ਘਾਸਿ ਭਲੋ ਦ੍ਰੁਮ ਛਾਹ ਭਲੀ ਜਮੁਨਾ ਢਿਗ ਹੈ ਨਗ ਹੈ ਤਟਿ ਜਾ ਕੇ ॥
घासि भलो द्रुम छाह भली जमुना ढिग है नग है तटि जा के ॥

तृणं वृक्षच्छाया यमुनातटं पर्वतं च सर्वं तत्र

ਕੋਟਿ ਝਰੈ ਝਰਨਾ ਤਿਹ ਤੇ ਜਗ ਮੈ ਸਮਤੁਲਿ ਨਹੀ ਕਛੁ ਤਾ ਕੇ ॥
कोटि झरै झरना तिह ते जग मै समतुलि नही कछु ता के ॥

तत्र बहवः मोतियाबिन्दुः सन्ति न च लोके तत्सदृशं स्थानम्

ਬੋਲਤ ਹੈ ਪਿਕ ਕੋਕਿਲ ਮੋਰ ਕਿਧੌ ਘਨ ਮੈ ਚਹੁੰ ਓਰਨ ਵਾ ਕੇ ॥
बोलत है पिक कोकिल मोर किधौ घन मै चहुं ओरन वा के ॥

तस्य चतुर्णां पार्श्वेषु कोकिला हरितमयूराः वर्षाकाले वदन्ति ।

ਬੇਗ ਚਲੋ ਤੁਮ ਗੋਕੁਲ ਕੋ ਤਜਿ ਪੁੰਨ ਹਜਾਰ ਅਬੈ ਤੁਮ ਗਾ ਕੇ ॥੧੫੦॥
बेग चलो तुम गोकुल को तजि पुंन हजार अबै तुम गा के ॥१५०॥

तत्र चतुष्टयतः मयूरनिशाचानां स्वरः श्रूयते अतः वयं गोकुलं त्यक्त्वा सद्यः ब्रजं गन्तव्यं सहस्रगुणकर्मपुण्यमार्जनार्थम्।१५०।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਨੰਦ ਸਭੈ ਗੋਪਨ ਸਨੈ ਬਾਤ ਕਹੀ ਇਹ ਠਉਰ ॥
नंद सभै गोपन सनै बात कही इह ठउर ॥

नन्दः (तस्मिन्) स्थाने सर्वान् ग्वालान् मिलित्वा एवमुवाच

ਤਜਿ ਗੋਕੁਲ ਬ੍ਰਿਜ ਕੋ ਚਲੇ ਇਹ ਤੇ ਭਲੀ ਨ ਅਉਰ ॥੧੫੧॥
तजि गोकुल ब्रिज को चले इह ते भली न अउर ॥१५१॥

नन्दः सर्वेभ्यः गोपेभ्यः उक्तवान् यत् ततः गोकुलं त्यक्त्वा ब्रजं गच्छेयुः, यतः तत्सदृशं अन्यत् सुस्थानं नास्ति।151।

ਲਟਪਟ ਬਾਧੇ ਉਠਿ ਚਲੇ ਆਏ ਜਬ ਬ੍ਰਿਜਿ ਹੀਰ ॥
लटपट बाधे उठि चले आए जब ब्रिजि हीर ॥

सर्वे बद्ध्वा भद्रं शीघ्रं ब्रजमागताः |

ਦੇਖਿਓ ਅਪਨੇ ਨੈਨ ਭਰਿ ਬਹਿਤੋ ਜਮੁਨਾ ਤੀਰ ॥੧੫੨॥
देखिओ अपने नैन भरि बहितो जमुना तीर ॥१५२॥

तत्र ददृशुः स्रवन्तं यमुनाम् ॥१५२॥

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या