चौपाई
इदानीं यत् अनुमतं तत् कुरुत।
“हे ऋषयः ! पादयोः पतामि, इदानीं करिष्यामि यद् इष्टं ते
इदानीं यत् अनुमतं तत् करिष्यामि।
हे महामुने ! विश्वासं मम वचनं यत् त्वं मां प्रार्थयिष्यसि तत् करिष्यामि” २३९१ ।
ऋषीणां वाक् : १.
चौपाई
अथ ऋषयः मिलित्वा एतत् मनसि धारयन्ति स्म
(बलरामं च उक्तवान्) अस्माकं महान् शत्रुः अस्ति।
(तस्य) नाम 'बलाल' इति । हे बलराम ! तं हन्ति
तदा ऋषयः मनसि चिन्तयन्ति स्म यत् तेषां एकः अतीव महान् शत्रुः अस्ति यस्य नाम बलालः “हे बलराम! तं नाशय मृत्युरूपेण प्रकटयन्” २३९२ ।
बलरामस्य भाषणम् : १.
दोहरा
हे ऋषि राज ! तस्य शत्रुस्य स्थानं कुत्र अस्ति ?
“हे ऋषयः ! सः शत्रुः कुत्र निवसति ? तस्य स्थानं ब्रूहि यथा अहम् अद्य तं हनिष्यामि” २३९३ ।
चौपाई
ततः कश्चित् मुनिः तत्स्थानम् अवदत् ।
ततः कश्चित् मुनिः तं स्थानं दर्शितवान्, यत्र शत्रुः वसति स्म
बलरामः तं शत्रुं दृष्ट्वा ।
बलरामः शत्रुं दृष्ट्वा युद्धाय आह्वानं कृतवान्।2394।
ततः शत्रुः वचनं श्रुत्वा क्रुद्धः अभवत्
आव्हानं श्रुत्वा शत्रुः क्रुद्धः अभवत् अस्मिन् पार्श्वे एते जनाः हस्तचिह्नैः बलरामं सर्वं अवदन्
सः बलरामेन सह युद्धं कृतवान्, .
स शत्रुः बलरामेन सह युद्धं कृतवान्, बलराम इव महान् योद्धा न अभवत्।2395।
तस्मिन् स्थाने तौ बहु युद्धं कृतवन्तौ
तस्मिन् स्थाने घोरं युद्धं जातं, न च उभयोः योद्धयोः कश्चन अपि पराजितः
यदा श्रान्ताः आसन् तदा ते तत्र उपविशन्ति स्म
श्रान्ताः उपविशन्ति स्म, अचेतनतां प्राप्य युद्धं निरन्तरं कर्तुं इच्छां प्रकटयन्ति स्म।२३९६।
ततः तौ ध्वनिमापकैः युद्धं गच्छतः।
ततः पुनः गर्जन् युद्धं कृत्वा परस्परं गदां प्रहारं कर्तुं प्रवृत्ताः
(एडोल्) स्थिरं तिष्ठतु, पश्चात्तापं मा कुरुत।
स्थिराः पदमेकं अपि न निवर्तन्ते स्म, परस्परं युद्धं कुर्वन्तौ गिरिद्वयम् इव आसीत्।२३९७।
उभौ वीरौ विकल्पौ इव दृश्यन्ते।
उभौ योद्धौ मेघ इव गर्जन्तौ, तेषां स्वरं श्रुत्वा, यमः अपि भीतः अभवत्
(उभौ) शूरा अतीव क्रोधपूर्णाः
उभौ योद्धौ परस्परं क्रोधपूर्णौ युध्यतः।२३९८।
यस्य मृत्युं द्रष्टुं आगताः देवाः,
एतत् अद्भुतं दृश्यं द्रष्टुं देवाः अपि स्वविविधवायुयानैः आगतवन्तः
तत्र रम्भा इत्यादयः (अपछाराः) नृत्यन्ति
तस्मिन् पार्श्वे रम्भा इव स्वर्गा कन्या नृत्यं प्रारभत अस्मिन् पार्श्वे योद्धवः पृथिव्यां युध्यन्ति स्म।२३९९।
अनेकाः गदाः (ताडनाः) शरीरे प्रयुज्यन्ते
ते गदाप्रहारं न चिन्तयन्ति स्म, मुखात् “हन्तु, हन्तु” इति उद्घोषं कुर्वन्ति स्म
युद्धक्षेत्रात् पदं अपि दूरं न गच्छन्ति
एकं पदमपि न निवर्तन्तौ युद्धे तौ च मनोहरं युध्यतः।२४००।
स्वय्या
तस्मिन् स्थाने (यदा) बहु युद्धम् आसीत्, तदा बलराम जी मुसलं स्वीकृतवान्।
चिरकालं यावत् युद्धस्य निरन्तरतायाः अनन्तरं बलरामः स्वस्य विशालं गदां धारयित्वा शत्रुहस्तद्वयेन शक्तिपूर्वकं प्रहारं कृतवान्
प्रहारेन तं मृत्वा परलोकं गतः