श्री दसम् ग्रन्थः

पुटः - 540


ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਅਬ ਆਇਸ ਜੋ ਹੋਇ ਸੁ ਕਰੋ ॥
अब आइस जो होइ सु करो ॥

इदानीं यत् अनुमतं तत् कुरुत।

ਹੇ ਰਿਖਿ ਤੁਮਰੇ ਪਾਇਨ ਪਰੋ ॥
हे रिखि तुमरे पाइन परो ॥

“हे ऋषयः ! पादयोः पतामि, इदानीं करिष्यामि यद् इष्टं ते

ਅਬ ਆਇਸ ਜੋ ਹੋਇ ਸੁ ਕੀਜੈ ॥
अब आइस जो होइ सु कीजै ॥

इदानीं यत् अनुमतं तत् करिष्यामि।

ਹੇ ਰਿਖਿ ਬਾਤਹਿ ਸਤਿ ਪਤੀਜੈ ॥੨੩੯੧॥
हे रिखि बातहि सति पतीजै ॥२३९१॥

हे महामुने ! विश्वासं मम वचनं यत् त्वं मां प्रार्थयिष्यसि तत् करिष्यामि” २३९१ ।

ਰਿਖਿ ਬਾਚ ॥
रिखि बाच ॥

ऋषीणां वाक् : १.

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਤਬ ਮਿਲਿ ਰਿਖਿਨ ਇਹੈ ਜੀਅ ਧਾਰੋ ॥
तब मिलि रिखिन इहै जीअ धारो ॥

अथ ऋषयः मिलित्वा एतत् मनसि धारयन्ति स्म

ਏਕ ਸਤ੍ਰੁ ਹੈ ਬਡੋ ਹਮਾਰੋ ॥
एक सत्रु है बडो हमारो ॥

(बलरामं च उक्तवान्) अस्माकं महान् शत्रुः अस्ति।

ਬਲਲ ਨਾਮ ਹਲਧਰ ਤਿਹ ਮਾਰੋ ॥
बलल नाम हलधर तिह मारो ॥

(तस्य) नाम 'बलाल' इति । हे बलराम ! तं हन्ति

ਮਾਨੋ ਤਿਹ ਪੈ ਕਾਲ ਪਚਾਰੋ ॥੨੩੯੨॥
मानो तिह पै काल पचारो ॥२३९२॥

तदा ऋषयः मनसि चिन्तयन्ति स्म यत् तेषां एकः अतीव महान् शत्रुः अस्ति यस्य नाम बलालः “हे बलराम! तं नाशय मृत्युरूपेण प्रकटयन्” २३९२ ।

ਹਲੀ ਬਾਚ ॥
हली बाच ॥

बलरामस्य भाषणम् : १.

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਕਹਾ ਠਉਰ ਤਿਹ ਸਤ੍ਰੁ ਕੀ ਕਹੋ ਰਿਖਿਨ ਕੇ ਰਾਜ ॥
कहा ठउर तिह सत्रु की कहो रिखिन के राज ॥

हे ऋषि राज ! तस्य शत्रुस्य स्थानं कुत्र अस्ति ?

ਮੋਹਿ ਬਤਾਵੈ ਜਾਹਿ ਕਉ ਤਾਹਿ ਹਨੋ ਅਉ ਆਜੁ ॥੨੩੯੩॥
मोहि बतावै जाहि कउ ताहि हनो अउ आजु ॥२३९३॥

“हे ऋषयः ! सः शत्रुः कुत्र निवसति ? तस्य स्थानं ब्रूहि यथा अहम् अद्य तं हनिष्यामि” २३९३ ।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਤਬ ਇਕ ਰਿਖ ਨੈ ਜਾਇ ਬਤਾਯੋ ॥
तब इक रिख नै जाइ बतायो ॥

ततः कश्चित् मुनिः तत्स्थानम् अवदत् ।

ਤਹਾ ਠਉਰ ਹੋ ਸਤ੍ਰੁ ਬਨਾਯੋ ॥
तहा ठउर हो सत्रु बनायो ॥

ततः कश्चित् मुनिः तं स्थानं दर्शितवान्, यत्र शत्रुः वसति स्म

ਜਬ ਹਲਧਰਿ ਸੋ ਸਤ੍ਰ ਨਿਹਾਰਿਯੋ ॥
जब हलधरि सो सत्र निहारियो ॥

बलरामः तं शत्रुं दृष्ट्वा ।

ਹਮ ਸੰਗਿ ਲਰੁ ਇਹ ਭਾਤਿ ਪਚਾਰਿਯੋ ॥੨੩੯੪॥
हम संगि लरु इह भाति पचारियो ॥२३९४॥

बलरामः शत्रुं दृष्ट्वा युद्धाय आह्वानं कृतवान्।2394।

ਸੁਨਤ ਬਚਨ ਤਬ ਸਤ੍ਰੁ ਰਿਸਾਯੋ ॥
सुनत बचन तब सत्रु रिसायो ॥

ततः शत्रुः वचनं श्रुत्वा क्रुद्धः अभवत्

ਹਾਥ ਗਾਗਨੋ ਯਾ ਪਰਿ ਆਯੋ ॥
हाथ गागनो या परि आयो ॥

आव्हानं श्रुत्वा शत्रुः क्रुद्धः अभवत् अस्मिन् पार्श्वे एते जनाः हस्तचिह्नैः बलरामं सर्वं अवदन्

ਹਲਧਰਿ ਸੰਗਿ ਜੁਧ ਤਿਹ ਕੀਓ ॥
हलधरि संगि जुध तिह कीओ ॥

सः बलरामेन सह युद्धं कृतवान्, .

ਜਿਹ ਸਮ ਠਉਰ ਬੀਰ ਨਹੀ ਬੀਓ ॥੨੩੯੫॥
जिह सम ठउर बीर नही बीओ ॥२३९५॥

स शत्रुः बलरामेन सह युद्धं कृतवान्, बलराम इव महान् योद्धा न अभवत्।2395।

ਬਹੁਤ ਜੁਧ ਤਿਹ ਠਾ ਦੁਹੂੰ ਧਾਰੋ ॥
बहुत जुध तिह ठा दुहूं धारो ॥

तस्मिन् स्थाने तौ बहु युद्धं कृतवन्तौ

ਦੁਹੂੰ ਸੂਰ ਤੇ ਏਕ ਨ ਹਾਰੋ ॥
दुहूं सूर ते एक न हारो ॥

तस्मिन् स्थाने घोरं युद्धं जातं, न च उभयोः योद्धयोः कश्चन अपि पराजितः

ਜਉ ਥਕਿ ਜਾਹਿ ਬੈਠ ਤਹ ਰਹੈ ॥
जउ थकि जाहि बैठ तह रहै ॥

यदा श्रान्ताः आसन् तदा ते तत्र उपविशन्ति स्म

ਮੁਛਿਤ ਹੋਹਿ ਜੁਧੁ ਫਿਰ ਚਹੈ ॥੨੩੯੬॥
मुछित होहि जुधु फिर चहै ॥२३९६॥

श्रान्ताः उपविशन्ति स्म, अचेतनतां प्राप्य युद्धं निरन्तरं कर्तुं इच्छां प्रकटयन्ति स्म।२३९६।

ਫਿਰਿ ਦੋਊ ਗਾਜਿ ਗਾਜਿ ਰਨ ਪਾਰੈ ॥
फिरि दोऊ गाजि गाजि रन पारै ॥

ततः तौ ध्वनिमापकैः युद्धं गच्छतः।

ਆਪਸ ਬੀਚ ਗਦਾ ਬਹੁ ਮਾਰੈ ॥
आपस बीच गदा बहु मारै ॥

ततः पुनः गर्जन् युद्धं कृत्वा परस्परं गदां प्रहारं कर्तुं प्रवृत्ताः

ਠਾਢ ਰਹੈ ਥਿਰੁ ਪੈਗ ਨ ਟਰੈ ॥
ठाढ रहै थिरु पैग न टरै ॥

(एडोल्) स्थिरं तिष्ठतु, पश्चात्तापं मा कुरुत।

ਮਾਨਹੁ ਰਿਸਿ ਪਰਬਤ ਦੋਊ ਲਰੈ ॥੨੩੯੭॥
मानहु रिसि परबत दोऊ लरै ॥२३९७॥

स्थिराः पदमेकं अपि न निवर्तन्ते स्म, परस्परं युद्धं कुर्वन्तौ गिरिद्वयम् इव आसीत्।२३९७।

ਦੋਊ ਭਟ ਅਭ੍ਰਨ ਜਿਉ ਗਾਜੈ ॥
दोऊ भट अभ्रन जिउ गाजै ॥

उभौ वीरौ विकल्पौ इव दृश्यन्ते।

ਬਚਨ ਸੁਨਤ ਜਿਨ ਕੇ ਜਮ ਲਾਜੈ ॥
बचन सुनत जिन के जम लाजै ॥

उभौ योद्धौ मेघ इव गर्जन्तौ, तेषां स्वरं श्रुत्वा, यमः अपि भीतः अभवत्

ਅਤਿ ਹੀ ਬੀਰ ਰਿਸਹਿ ਮੈ ਭਰੈ ॥
अति ही बीर रिसहि मै भरै ॥

(उभौ) शूरा अतीव क्रोधपूर्णाः

ਦੋਊ ਬੀਰ ਕ੍ਰੋਧ ਸੋ ਲਰੈ ॥੨੩੯੮॥
दोऊ बीर क्रोध सो लरै ॥२३९८॥

उभौ योद्धौ परस्परं क्रोधपूर्णौ युध्यतः।२३९८।

ਜਿਨ ਕਉਤੁਕ ਦੇਖਨ ਸੁਰ ਆਏ ॥
जिन कउतुक देखन सुर आए ॥

यस्य मृत्युं द्रष्टुं आगताः देवाः,

ਭਾਤਿਨ ਭਾਤਿ ਬਿਵਾਨ ਬਨਾਏ ॥
भातिन भाति बिवान बनाए ॥

एतत् अद्भुतं दृश्यं द्रष्टुं देवाः अपि स्वविविधवायुयानैः आगतवन्तः

ਉਤ ਰੰਭਾਦਿਕ ਨਿਰਤਹਿ ਕਰੈ ॥
उत रंभादिक निरतहि करै ॥

तत्र रम्भा इत्यादयः (अपछाराः) नृत्यन्ति

ਇਤ ਤੇ ਬੀਰ ਭੂਮਿ ਮੈ ਲਰੈ ॥੨੩੯੯॥
इत ते बीर भूमि मै लरै ॥२३९९॥

तस्मिन् पार्श्वे रम्भा इव स्वर्गा कन्या नृत्यं प्रारभत अस्मिन् पार्श्वे योद्धवः पृथिव्यां युध्यन्ति स्म।२३९९।

ਬਹੁਤ ਗਦਾ ਤਨ ਲਗੇ ਨ ਜਾਨੈ ॥
बहुत गदा तन लगे न जानै ॥

अनेकाः गदाः (ताडनाः) शरीरे प्रयुज्यन्ते

ਮੁਖ ਤੇ ਮਾਰਹਿ ਮਾਰ ਬਖਾਨੈ ॥
मुख ते मारहि मार बखानै ॥

ते गदाप्रहारं न चिन्तयन्ति स्म, मुखात् “हन्तु, हन्तु” इति उद्घोषं कुर्वन्ति स्म

ਰਨ ਕੀ ਛਿਤ ਤੇ ਪੈਗੁ ਨ ਟਰੈ ॥
रन की छित ते पैगु न टरै ॥

युद्धक्षेत्रात् पदं अपि दूरं न गच्छन्ति

ਰੀਝਿ ਰੀਝਿ ਦੋਊ ਭਟ ਲਰੈ ॥੨੪੦੦॥
रीझि रीझि दोऊ भट लरै ॥२४००॥

एकं पदमपि न निवर्तन्तौ युद्धे तौ च मनोहरं युध्यतः।२४००।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਜੁਧੁ ਭਯੋ ਬਹੁਤੋ ਤਿਹ ਠਾ ਤਬ ਮੂਸਲ ਕਉ ਮੁਸਲੀ ਜੂ ਸੰਭਾਰਿਯੋ ॥
जुधु भयो बहुतो तिह ठा तब मूसल कउ मुसली जू संभारियो ॥

तस्मिन् स्थाने (यदा) बहु युद्धम् आसीत्, तदा बलराम जी मुसलं स्वीकृतवान्।

ਕੈ ਬਲ ਹਾਥਨ ਦੋਊਨ ਕੇ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਤਕਿ ਘਾਹਿ ਪ੍ਰਹਾਰਯੋ ॥
कै बल हाथन दोऊन के कबि स्याम कहै तकि घाहि प्रहारयो ॥

चिरकालं यावत् युद्धस्य निरन्तरतायाः अनन्तरं बलरामः स्वस्य विशालं गदां धारयित्वा शत्रुहस्तद्वयेन शक्तिपूर्वकं प्रहारं कृतवान्

ਲਾਗਤ ਘਾ ਇਹ ਕੈ ਮਰਿ ਗਯੋ ਅਰਿ ਅੰਤਕ ਕੇ ਫੁਨਿ ਧਾਮਿ ਸਿਧਾਰਿਯੋ ॥
लागत घा इह कै मरि गयो अरि अंतक के फुनि धामि सिधारियो ॥

प्रहारेन तं मृत्वा परलोकं गतः