श्री दसम् ग्रन्थः

पुटः - 928


ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਦੂਤ ਤਬੈ ਬੈਰਮ ਪਹਿ ਆਯੋ ॥
दूत तबै बैरम पहि आयो ॥

तदा दूतः बैरामखानस्य समीपम् आगतः

ਤਾ ਕੋ ਅਧਿਕ ਰੋਸ ਉਪਜਾਯੋ ॥
ता को अधिक रोस उपजायो ॥

दूतः बैरामम् आगत्य स्वस्य क्रोधं प्रदर्शितवान् ।

ਬੈਠਿਯੋ ਕਹਾ ਦੈਵ ਕੇ ਖੋਏ ॥
बैठियो कहा दैव के खोए ॥

(दूतः अवदत्) अहो देव! कथं उपविष्टः

ਤੋ ਪੈ ਕਰੇ ਆਰਬਿਨ ਢੋਏ ॥੪॥
तो पै करे आरबिन ढोए ॥४॥

'त्वं अभाग्यः निष्क्रियः उपविष्टः शत्रुः अत्र बन्दुकैः सह अस्ति।'(4)

ਬੈਰਮ ਅਧਿਕ ਬਚਨ ਸੁਨਿ ਡਰਿਯੋ ॥
बैरम अधिक बचन सुनि डरियो ॥

एतत् श्रुत्वा बैरामखानः अतीव भीतः अभवत्

ਆਪੁ ਭਜਨ ਕੋ ਸਾਮੋ ਕਰਿਯੋ ॥
आपु भजन को सामो करियो ॥

बैरामः भीतः भूत्वा पलायितुं निश्चितवान्,

ਤਦ ਚਲਿ ਤੀਰ ਪਠਾਨੀ ਆਈ ॥
तद चलि तीर पठानी आई ॥

अथ पठनी तस्य समीपम् आगता।

ਤਾ ਸੋ ਕਹਿਯੋ ਸੁ ਚਹੌ ਸੁਨਾਈ ॥੫॥
ता सो कहियो सु चहौ सुनाई ॥५॥

अथ पठनीः अग्रे आगत्य तं प्रोवाच,(5) इति।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਤੋਰ ਪਿਤਾ ਐਸੋ ਹੁਤੋ ਜਾ ਕੋ ਜਗ ਮੈ ਨਾਮ ॥
तोर पिता ऐसो हुतो जा को जग मै नाम ॥

'तव पिता विश्वे सर्वत्र प्रसिद्धः आसीत्,

ਤੂ ਕਾਤਰ ਐਸੋ ਭਯੋ ਛਾਡਿ ਚਲਿਯੋ ਸੰਗ੍ਰਾਮ ॥੬॥
तू कातर ऐसो भयो छाडि चलियो संग्राम ॥६॥

'किन्तु त्वं तावत् कायरः यत् त्वं युद्धात् पलायसे।'(६)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਅਪਨੀ ਪਗਿਯਾ ਮੋ ਕਹ ਦੀਜੈ ॥
अपनी पगिया मो कह दीजै ॥

(त्वं) मम पगडीं ददातु

ਮੇਰੀ ਪਹਿਰ ਇਜਾਰਹਿ ਲੀਜੈ ॥
मेरी पहिर इजारहि लीजै ॥

'पगडीं दत्त्वा मम शाल्वरं पतलूनं गृहाण।' 'यदा अहम्

ਜਬ ਮੈ ਸਸਤ੍ਰ ਤਿਹਾਰੋ ਧਰਿਹੌ ॥
जब मै ससत्र तिहारो धरिहौ ॥

यदा अहं भवतः कवचं धारयामि

ਟੂਕ ਟੂਕ ਬੈਰਿਨ ਕੇ ਕਰਿਹੌ ॥੭॥
टूक टूक बैरिन के करिहौ ॥७॥

वस्त्रं धारय, अहं शत्रुं छिन्दामि'(७)

ਯੌ ਕਹਿ ਪਤਿਹਿ ਭੋਹਰੇ ਦੀਨੋ ॥
यौ कहि पतिहि भोहरे दीनो ॥

इत्युक्त्वा सा भर्तारं विपत्तौ स्थापयति स्म

ਤਾ ਕੈ ਛੀਨਿ ਆਯੁਧਨ ਲੀਨੋ ॥
ता कै छीनि आयुधन लीनो ॥

इति घोषयित्वा सा पतिं कालकोष्ठे स्थापयति स्म ।

ਸਸਤ੍ਰ ਬਾਧਿ ਨਰ ਭੇਖ ਬਨਾਯੋ ॥
ससत्र बाधि नर भेख बनायो ॥

(सा पठनी) कवचधारणेन पुरुषवेषं कृतवान्

ਪਹਿਰਿ ਕਵਚ ਦੁੰਦਭੀ ਬਜਾਯੋ ॥੮॥
पहिरि कवच दुंदभी बजायो ॥८॥

सा सशस्त्रा पुरुषवेषधारिणी बाहुधारी अस्माकं सा युद्धदुन्दुभिताडयति स्म।(8)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਸੈਨ ਸਕਲ ਲੈ ਕੈ ਚੜੀ ਸੂਰਨ ਸਕਲ ਜਤਾਇ ॥
सैन सकल लै कै चड़ी सूरन सकल जताइ ॥

सेनया सह सा उत्थापितवती, शक्तिं प्रदर्श्य च अवदत्,

ਬੈਰਮ ਖਾ ਮੁਹਿ ਭ੍ਰਿਤ ਕੌ ਬੀਰਾ ਦਯੋ ਬੁਲਾਇ ॥੯॥
बैरम खा मुहि भ्रित कौ बीरा दयो बुलाइ ॥९॥

'बैरामखानः मां तस्य कृते युद्धाय प्रतिनियुक्तवान्।'(९)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਸੈਨਾ ਸਕਲ ਸੰਗ ਲੈ ਧਾਈ ॥
सैना सकल संग लै धाई ॥

(सः) समस्तसैन्येन सह उपरि गतः

ਬਾਧੇ ਗੋਲ ਸਾਮੁਹੇ ਆਈ ॥
बाधे गोल सामुहे आई ॥

सा स्वसेनायाः माध्यमेन आक्रमणं कृत्वा शत्रुसैन्यं परितः कृतवती ।

ਬੈਰਮ ਖਾ ਇਕ ਭ੍ਰਿਤ ਪਠਾਯੋ ॥
बैरम खा इक भ्रित पठायो ॥

(शत्रुपक्षः च तत् वक्तुं आरब्धवान्) बैरामखानः एकं सेवकं (युद्धाय) प्रेषितवान् अस्ति।

ਮੋ ਕਹ ਜੀਤਿ ਤਬ ਆਗੇ ਜਾਯੋ ॥੧੦॥
मो कह जीति तब आगे जायो ॥१०॥

तथा (सा वेषं कृत्वा) बैरामखान सेन्टा मालिशकर्ता, 'प्रथमं मां जित्वा अग्रे गन्तुं पूर्वं।'(१०)

ਯੌ ਸੁਨਿ ਸੂਰ ਸਕਲ ਰਿਸ ਭਰੇ ॥
यौ सुनि सूर सकल रिस भरे ॥

तच्छ्रुत्वा सर्वे योधाः क्रोधसंयुताः |

ਭਾਤਿ ਭਾਤਿ ਕੈ ਆਯੁਧੁ ਧਰੇ ॥
भाति भाति कै आयुधु धरे ॥

इति श्रुत्वा सर्वे सैनिकाः क्रुद्धाः ।

ਤਾ ਕੋ ਘੇਰਿ ਦਸੌ ਦਿਸਿ ਆਏ ॥
ता को घेरि दसौ दिसि आए ॥

स दशदिशाभिर्वृतः (समन्ततः इत्यर्थः) ।

ਤਾਨਿ ਕਮਾਨਨ ਬਾਨ ਚਲਾਏ ॥੧੧॥
तानि कमानन बान चलाए ॥११॥

धनुषेषु च बाणैः परिवृताः।(11)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਅਸਿ ਫਾਸੀ ਧਰਿ ਸਿਪਰ ਲੈ ਗੁਰਜ ਗੁਫਨ ਲੈ ਹਾਥ ॥
असि फासी धरि सिपर लै गुरज गुफन लै हाथ ॥

खड्ग, पाश, कवच, गुराज, गोफना इत्यादयः हस्ते धारिताः आसन्।

ਗਿਰਿ ਗਿਰਿ ਗੇ ਜੋਧਾ ਧਰਨਿ ਬਿਧੈ ਬਰਛਿਯਨ ਸਾਥ ॥੧੨॥
गिरि गिरि गे जोधा धरनि बिधै बरछियन साथ ॥१२॥

शूलविद्धा भूमौ पपात योधाः | १२.

ਭੁਜੰਗ ਛੰਦ ॥
भुजंग छंद ॥

भुजंग छन्द

ਲਏ ਹਾਥ ਸੈਥੀ ਅਰਬ ਖਰਬ ਧਾਏ ॥
लए हाथ सैथी अरब खरब धाए ॥

कोटिशः योद्धाः हस्तेषु शस्त्राणि गृहीत्वा आगताः

ਬੰਧੇ ਗੋਲ ਹਾਠੇ ਹਠੀ ਖੇਤ ਆਏ ॥
बंधे गोल हाठे हठी खेत आए ॥

हस्तेषु शूलाः, ते आगत्य शत्रुं परिवृतवन्तः।

ਮਹਾ ਕੋਪ ਕੈ ਬਾਲ ਕੇ ਤੀਰ ਢੂਕੇ ॥
महा कोप कै बाल के तीर ढूके ॥

सः अतीव क्रुद्धः सन् तां स्त्रियाम् उपसर्पितवान्

ਦੁਹੂੰ ਓਰ ਤੇ ਮਾਰ ਹੀ ਮਾਰਿ ਕੂਕੇ ॥੧੩॥
दुहूं ओर ते मार ही मारि कूके ॥१३॥

क्रोधेन बाणवृष्टिं कृत्वा दिशि वधः प्रसृतः ॥१३॥

ਸਵੈਯਾ ॥
सवैया ॥

सवैय्य

ਛੋਰਿ ਨਿਸਾਸਨ ਕੇ ਫਰਰੇ ਭਟ ਢੋਲ ਢਮਾਕਨ ਦੈ ਕਰਿ ਢੂਕੇ ॥
छोरि निसासन के फररे भट ढोल ढमाकन दै करि ढूके ॥

ध्वजान् क्षोभयन्तः दुन्दुभिताडनान् अनुसृत्य ।

ਢਾਲਨ ਕੌ ਗਹਿ ਕੈ ਕਰ ਭੀਤਰ ਮਾਰ ਹੀ ਮਾਰਿ ਦਸੌ ਦਿਸਿ ਕੂਕੇ ॥
ढालन कौ गहि कै कर भीतर मार ही मारि दसौ दिसि कूके ॥

साहसिकाः कवचाः ते 'वध, तान् मारय' इति उद्घोषयन्ति स्म।

ਵਾਰ ਅਪਾਰ ਬਹੇ ਕਈ ਬਾਰ ਗਏ ਛੁਟਿ ਕੰਚਨ ਕੋਟਿ ਕਨੂਕੇ ॥
वार अपार बहे कई बार गए छुटि कंचन कोटि कनूके ॥

आक्रमणेषु आक्रमणेषु, अग्निस्फुलिङ्गाः उत्पन्नाः, २.

ਲੋਹ ਲੁਹਾਰ ਗੜੈ ਜਨੁ ਜਾਰਿ ਉਠੈ ਇਕ ਬਾਰਿ ਤ੍ਰਿਨਾਰਿ ਭਭੂਕੇ ॥੧੪॥
लोह लुहार गड़ै जनु जारि उठै इक बारि त्रिनारि भभूके ॥१४॥

यथा लोहकारे प्रहारे (उष्णलोहस्य) उत्पन्नाः।(14)

ਭੁਜੰਗ ਛੰਦ ॥
भुजंग छंद ॥

भुजंग छन्द

ਗੁਰਿਏ ਖੇਲ ਮਹਮੰਦਿਲੇ ਜਾਕ ਧਾਏ ॥
गुरिए खेल महमंदिले जाक धाए ॥

युक्तयः, क्रीडाः, मेलाः, २.