चौपाई
तदा दूतः बैरामखानस्य समीपम् आगतः
दूतः बैरामम् आगत्य स्वस्य क्रोधं प्रदर्शितवान् ।
(दूतः अवदत्) अहो देव! कथं उपविष्टः
'त्वं अभाग्यः निष्क्रियः उपविष्टः शत्रुः अत्र बन्दुकैः सह अस्ति।'(4)
एतत् श्रुत्वा बैरामखानः अतीव भीतः अभवत्
बैरामः भीतः भूत्वा पलायितुं निश्चितवान्,
अथ पठनी तस्य समीपम् आगता।
अथ पठनीः अग्रे आगत्य तं प्रोवाच,(5) इति।
दोहिरा
'तव पिता विश्वे सर्वत्र प्रसिद्धः आसीत्,
'किन्तु त्वं तावत् कायरः यत् त्वं युद्धात् पलायसे।'(६)
चौपाई
(त्वं) मम पगडीं ददातु
'पगडीं दत्त्वा मम शाल्वरं पतलूनं गृहाण।' 'यदा अहम्
यदा अहं भवतः कवचं धारयामि
वस्त्रं धारय, अहं शत्रुं छिन्दामि'(७)
इत्युक्त्वा सा भर्तारं विपत्तौ स्थापयति स्म
इति घोषयित्वा सा पतिं कालकोष्ठे स्थापयति स्म ।
(सा पठनी) कवचधारणेन पुरुषवेषं कृतवान्
सा सशस्त्रा पुरुषवेषधारिणी बाहुधारी अस्माकं सा युद्धदुन्दुभिताडयति स्म।(8)
दोहिरा
सेनया सह सा उत्थापितवती, शक्तिं प्रदर्श्य च अवदत्,
'बैरामखानः मां तस्य कृते युद्धाय प्रतिनियुक्तवान्।'(९)
चौपाई
(सः) समस्तसैन्येन सह उपरि गतः
सा स्वसेनायाः माध्यमेन आक्रमणं कृत्वा शत्रुसैन्यं परितः कृतवती ।
(शत्रुपक्षः च तत् वक्तुं आरब्धवान्) बैरामखानः एकं सेवकं (युद्धाय) प्रेषितवान् अस्ति।
तथा (सा वेषं कृत्वा) बैरामखान सेन्टा मालिशकर्ता, 'प्रथमं मां जित्वा अग्रे गन्तुं पूर्वं।'(१०)
तच्छ्रुत्वा सर्वे योधाः क्रोधसंयुताः |
इति श्रुत्वा सर्वे सैनिकाः क्रुद्धाः ।
स दशदिशाभिर्वृतः (समन्ततः इत्यर्थः) ।
धनुषेषु च बाणैः परिवृताः।(11)
दोहिरा
खड्ग, पाश, कवच, गुराज, गोफना इत्यादयः हस्ते धारिताः आसन्।
शूलविद्धा भूमौ पपात योधाः | १२.
भुजंग छन्द
कोटिशः योद्धाः हस्तेषु शस्त्राणि गृहीत्वा आगताः
हस्तेषु शूलाः, ते आगत्य शत्रुं परिवृतवन्तः।
सः अतीव क्रुद्धः सन् तां स्त्रियाम् उपसर्पितवान्
क्रोधेन बाणवृष्टिं कृत्वा दिशि वधः प्रसृतः ॥१३॥
सवैय्य
ध्वजान् क्षोभयन्तः दुन्दुभिताडनान् अनुसृत्य ।
साहसिकाः कवचाः ते 'वध, तान् मारय' इति उद्घोषयन्ति स्म।
आक्रमणेषु आक्रमणेषु, अग्निस्फुलिङ्गाः उत्पन्नाः, २.
यथा लोहकारे प्रहारे (उष्णलोहस्य) उत्पन्नाः।(14)
भुजंग छन्द
युक्तयः, क्रीडाः, मेलाः, २.