श्री दसम् ग्रन्थः

पुटः - 1425


ਬਿਗੋਯਦ ਕਿ ਏ ਸ਼ਾਹ ਮਾਰਾ ਬਿਕੁਨ ॥
बिगोयद कि ए शाह मारा बिकुन ॥

सा पृष्टवती-अहो राजपुत्र, मां तव पतिं कुरु ।

ਕਿ ਦਹਿਸ਼ਤ ਕਸੇ ਮਰਦ ਦੀਗਰ ਮਕੁਨ ॥੭॥
कि दहिशत कसे मरद दीगर मकुन ॥७॥

'अन्यस्य च शरीरस्य चिन्ता न कुरु।'(7)

ਸ਼ੁਨੀਦਮ ਕਿ ਦਰ ਸ਼ਾਹਿ ਹਿੰਦੋਸਤਾ ॥
शुनीदम कि दर शाहि हिंदोसता ॥

(राजकुमारः अवदत्) 'हिन्दुस्तानराजस्य विषये मया श्रुतम्,

ਕਿ ਨਾਮੇ ਵਜ਼ਾ ਸ਼ੇਰ ਸ਼ਾਹੇ ਵਜ਼ਾ ॥੮॥
कि नामे वज़ा शेर शाहे वज़ा ॥८॥

'तस्य बलवान् नाम शेरशाहः।(8)

ਚੁਨਾ ਨਸ਼ਤ ਦਸਤੂਰ ਮੁਲਕੇ ਖ਼ੁਦਾ ॥
चुना नशत दसतूर मुलके क़ुदा ॥

'तस्मिन् ईश्वरभक्ते देशे नैतिकतायाः मानकः तादृशः,

ਬਯਕ ਦਾਨ ਬੇਗਾਨ ਰੇਜ਼ਦ ਜੁਦਾ ॥੯॥
बयक दान बेगान रेज़द जुदा ॥९॥

'यत् कश्चित् पराधिकारस्य किञ्चित् अपि लुण्ठितुं शक्नोति।'(9)

ਬਿਗ਼ੀਰੰਦ ਸ਼ਾਹੀ ਬਿਅਫ਼ਤਾਦ ਤੁਰਗ਼ ॥
बिग़ीरंद शाही बिअफ़ताद तुरग़ ॥

'राज्यप्राप्त्यर्थं तेन शत्रून् बहिष्कृतः ।

ਬਪੇਸ਼ੇ ਗੁਰੇਜ਼ਦ ਚੁ ਅਜ਼ ਬਾਜ਼ ਮੁਰਗ਼ ॥੧੦॥
बपेशे गुरेज़द चु अज़ बाज़ मुरग़ ॥१०॥

'(शत्रुः च) बाजस्य पुरतः कुक्कुट इव द्रुतं गतः आसीत्।(10)

ਬਿਗੀਰਦ ਅਜ਼ੋ ਹਰਦੁ ਅਸਪੇ ਕਲਾ ॥
बिगीरद अज़ो हरदु असपे कला ॥

'शत्रुतः सः द्वौ अश्वौ अपहृतवान् आसीत् ।

ਕਿ ਮੁਲਕੋ ਅਰਾਕਸ਼ ਬਿਆਮਦ ਅਜ਼ਾ ॥੧੧॥
कि मुलको अराकश बिआमद अज़ा ॥११॥

'ये इराकदेशात् आनीताः आसन्।(11)

ਬਿ ਬਖ਼ਸ਼ੀਦ ਓ ਰਾ ਬਸੇ ਜ਼ਰ ਦੁ ਫ਼ੀਲ ॥
बि बक़शीद ओ रा बसे ज़र दु फ़ील ॥

'अपि च, शत्रुः तस्मै बहु सुवर्णं, गजान् च उपस्थापितवान् आसीत् ।

ਕਿ ਬੇਰੂੰ ਬਿਆਵੁਰਦ ਦਰੀਯਾਇ ਨੀਲ ॥੧੨॥
कि बेरूं बिआवुरद दरीयाइ नील ॥१२॥

'ये (नदी) नीलस्य पारतः आनीताः आसन्।(12)

ਯਕੇ ਨਾਮ ਰਾਹੋ ਸੁਰਾਹੋ ਦਿਗਰ ॥
यके नाम राहो सुराहो दिगर ॥

'एकस्याश्वस्य नाम राहुः अपरः सुरहुः।'

ਚੁ ਆਹੂ ਕਲਾ ਪਾਇ ਅਜ਼ੀਮੇ ਦੁ ਨਰ ॥੧੩॥
चु आहू कला पाइ अज़ीमे दु नर ॥१३॥

'उभौ भव्यौ च खुरौ मृगपादसदृशौ।'(13)

ਅਗਰ ਅਸਪ ਹਰ ਦੋ ਅਜ਼ਾ ਮੇ ਦਿਹਦ ॥
अगर असप हर दो अज़ा मे दिहद ॥

'यदि त्वं ताभ्यां अश्वौ मम आनेतुं शक्नोषि ।

ਵਜ਼ਾ ਪਸ ਤੁਰਾ ਖ਼ਾਨਹ ਬਾਨੂੰ ਕੁਨਦ ॥੧੪॥
वज़ा पस तुरा क़ानह बानूं कुनद ॥१४॥

'ततः परं त्वां विवाहयिष्यामि।'(14)

ਸ਼ੁਨੀਦ ਈਂ ਸੁਖ਼ਨ ਰਾ ਹਮੀ ਸ਼ੁਦ ਰਵਾ ॥
शुनीद ईं सुक़न रा हमी शुद रवा ॥

इति कृत्वा सा यात्रां प्रस्थिता ।

ਬਿਯਾਮਦ ਬ ਸ਼ਹਰ ਸ਼ਾਹ ਹਿੰਦੋਸਤਾ ॥੧੫॥
बियामद ब शहर शाह हिंदोसता ॥१५॥

शेरशाहदेशस्य एकं नगरं च आगतः।(15)

ਨਿਸ਼ਸਤੰਦ ਬਰ ਰੋਦ ਜਮਨਾ ਲਬ ਆਬ ॥
निशसतंद बर रोद जमना लब आब ॥

सा (नदी) जमुनातीरे स्वस्थानं गृहीतवती।

ਬਿ ਬੁਰਦੰਦ ਬਾਦਹ ਖ਼ੁਰਦੰਦ ਕਬਾਬ ॥੧੬॥
बि बुरदंद बादह क़ुरदंद कबाब ॥१६॥

मद्यं (पानार्थं) (मांसम्) च कबाबं च भक्षणार्थम् आनयत्।(16)

ਪਸੇ ਦੋ ਬਰਾਮਦ ਸ਼ਬੇ ਚੂੰ ਸਿਯਾਹ ॥
पसे दो बरामद शबे चूं सियाह ॥

यदा अन्धकारः आसीत्, रात्रौ च प्रहरद्वयेन।

ਰਵਾ ਕਰਦ ਆਬਸ ਬਸੇ ਪੁਸ਼ਤ ਕਾਹ ॥੧੭॥
रवा करद आबस बसे पुशत काह ॥१७॥

सा प्लवति स्म चारापुञ्जान् सङ्ख्याकान् ॥(१७)

ਬ ਦੀਦੰਦ ਓ ਰਾ ਬਸੇ ਪਾਸਬਾ ॥
ब दीदंद ओ रा बसे पासबा ॥

तानि पुटानि यदा रक्षकाः अवलोकितवन्तः ।

ਬ ਤੁੰਦੀ ਦਰਾਮਦ ਬਤਾਬਸ਼ ਹੁਮਾ ॥੧੮॥
ब तुंदी दरामद बताबश हुमा ॥१८॥

ते क्रुद्धाः उड्डीयन्ते स्म।(18)

ਬਸੇ ਬਰ ਵੈ ਬੰਦੂਕ ਬਾਰਾ ਕੁਨਦ ॥
बसे बर वै बंदूक बारा कुनद ॥

तेषु कतिपयानि वाराः बन्दुकं प्रहारितवन्तः,

ਚੁ ਬਾ ਬਰਕ ਅਬਰਸ ਬਹਾਰਾ ਕੁਨਦ ॥੧੯॥
चु बा बरक अबरस बहारा कुनद ॥१९॥

ते तु तन्द्रया व्याप्ताः भवन्ति स्म।(19)

ਹਮੀ ਵਜ਼ਹ ਕਰਦੰਦ ਦੁ ਸੇ ਚਾਰ ਬਾਰ ॥
हमी वज़ह करदंद दु से चार बार ॥

सा त्रिचतुर्वारं पुनः पुनः प्रक्रियां कृतवती ।

ਹਮ ਆਖ਼ਰ ਕੁਨਦ ਖ਼ਾਬ ਖ਼ੁਫ਼ਤ ਇਖ਼ਤੀਯਾਰ ॥੨੦॥
हम आक़र कुनद क़ाब क़ुफ़त इक़तीयार ॥२०॥

अन्ते च ते निद्रायाः अभिभूताः अभवन्।

ਬਿਦਾਨਦ ਕਿ ਖ਼ੁਫ਼ਤਹ ਸ਼ਵਦ ਪਾਸਬਾ ॥
बिदानद कि क़ुफ़तह शवद पासबा ॥

यदा सा अवगच्छत् यत् रक्षकाः सुप्ताः सन्ति।

ਬ ਪਯ ਮੁਰਦ ਸ਼ੁਦ ਹਮ ਚੁ ਜ਼ਖ਼ਮੇ ਯਲਾ ॥੨੧॥
ब पय मुरद शुद हम चु ज़क़मे यला ॥२१॥

ते च क्षतिग्रस्ताः सैनिकाः इव भासन्ते स्म,(21)

ਰਵਾ ਕਰਦ ਓ ਜਾ ਬਿਆਮਦ ਅਜ਼ਾ ॥
रवा करद ओ जा बिआमद अज़ा ॥

सा गत्वा तत्स्थानं प्राप्तवती, .

ਕਿ ਬੁਨ ਗਾਹ ਅਜ਼ ਸ਼ਾਹ ਕਰਖੇ ਗਿਰਾ ॥੨੨॥
कि बुन गाह अज़ शाह करखे गिरा ॥२२॥

यत्र भवनस्य आधारः उत्पन्नः।(22)

ਘਰੀ ਰਾ ਬਿਕੋਬਦ ਘਰੀਯਾ ਘਰੀਯਾਰ ॥
घरी रा बिकोबद घरीया घरीयार ॥

यथा कालपालः गोङ्गं प्रहरति स्म,

ਵਜ਼ਾ ਮੇਖ ਕੋਬਦ ਬ ਪੁਸ਼ਤੇ ਦਿਵਾਰ ॥੨੩॥
वज़ा मेख कोबद ब पुशते दिवार ॥२३॥

सा खट्वाः भित्तिस्थाने स्थापयति स्म।(23)

ਚੁਨਾ ਤਾ ਬਰਾਮਦ ਦਿਵਾਰੇ ਅਜ਼ੀਮ ॥
चुना ता बरामद दिवारे अज़ीम ॥

खट्वाम् उपरि आरुह्य सा भवनस्य शिखरं प्राप्तवती ।

ਦੁ ਅਸਪਸ਼ ਨਜ਼ਰ ਕਰਦ ਹੁਕਮੇ ਕਰੀਮ ॥੨੪॥
दु असपश नज़र करद हुकमे करीम ॥२४॥

ईश्वरस्य आशीर्वादेन सा उभौ अश्वौ अवलोकितवती।(24)

ਯਕੇ ਰਾ ਬਿਜ਼ਦ ਤਾ ਅਜ਼ੋ ਨੀਮ ਕਰਦ ॥
यके रा बिज़द ता अज़ो नीम करद ॥

एकं रक्षकं प्रहृत्य द्विधा छिनत्ति,

ਦਰੇ ਪਾਸਬਾਨੇ ਬਰ ਅਜ਼ ਨੀਮ ਕਰਦ ॥੨੫॥
दरे पासबाने बर अज़ नीम करद ॥२५॥

ततः द्वारे द्वे अपि नाशयामास।(25)

ਦਿਗ਼ਰ ਰਾ ਬਿਜ਼ਦ ਤਾ ਜੁਦਾ ਗਸ਼ਤ ਸਰ ॥
दिग़र रा बिज़द ता जुदा गशत सर ॥

सा अन्येन सह मिलित्वा तस्य शिरः छिनत्ति।

ਸਿਯਮ ਰਾ ਬਿਕੁਸ਼ਤਨ ਸ਼ਵਦ ਖ਼ੂੰਨ ਤਰ ॥੨੬॥
सियम रा बिकुशतन शवद क़ूंन तर ॥२६॥

तृतीयं प्रहृत्य रुधिरसिक्तं कृतवती ॥२६॥

ਚੁਅਮ ਰਾ ਜੁਦਾ ਕਰਦ ਪੰਜਮ ਬਕੁਸ਼ਤ ॥
चुअम रा जुदा करद पंजम बकुशत ॥

चतुर्थं च्छिन्नं पञ्चमं च विनाशितम्,

ਸ਼ਸ਼ਮ ਰਾ ਬਕੁਸ਼ਤੰਦ ਜਮਦਾਰ ਮੁਸ਼ਤ ॥੨੭॥
शशम रा बकुशतंद जमदार मुशत ॥२७॥

षष्ठी खड्गहस्तस्य शिकारः अभवत्।(27)

ਸ਼ਸ਼ਮ ਚੌਕੀਅਸ ਕੁਸ਼ਤ ਆਮਦ ਅਜ਼ਾ ॥
शशम चौकीअस कुशत आमद अज़ा ॥

षष्ठीं हत्वा सा अग्रे प्लवमाना ।

ਕਿ ਹਫ਼ਤਸ਼ ਗਿਰਾ ਬੁਦ ਚੌਕੀ ਗਿਰਾ ॥੨੮॥
कि हफ़तश गिरा बुद चौकी गिरा ॥२८॥

सप्तमं च मञ्चे स्थितं हन्तुमिच्छति स्म।(28)

ਕਿ ਹਫ਼ਤਮ ਹਮੀ ਕੁਸ਼ਤ ਜ਼ਖ਼ਮੇ ਅਜ਼ੀਮ ॥
कि हफ़तम हमी कुशत ज़क़मे अज़ीम ॥

सा सप्तमं दुर्घटितवती,

ਕਿ ਦਸਤਸ਼ ਕੁਨਦ ਰਖ਼ਸ਼ ਹੁਕਮੇ ਕਰੀਮ ॥੨੯॥
कि दसतश कुनद रक़श हुकमे करीम ॥२९॥

ततः च ईश्वरस्य आशीर्वादेन अश्वं प्रति हस्तं प्रसारितवती।(29)

ਚੁਨਾ ਤਾਜ਼ੀਆਨਹ ਬਿਜ਼ਦ ਤਾਜ਼ੀਅਸ਼ ॥
चुना ताज़ीआनह बिज़द ताज़ीअश ॥

सा अश्वमारुह्य तं एतावत् प्रहारं कृतवती ।

ਕਿ ਬਾਲਾ ਬਿਯਾਮਦ ਬ ਜ਼ਮਨ ਅੰਦਰਸ਼ ॥੩੦॥
कि बाला बियामद ब ज़मन अंदरश ॥३०॥

भित्तिं उत्प्लुत्य जमुना नद्यां च इति।(30)