प्रथमं “तरंग-राजनी” शब्दं वदन् ततः अन्ते “जाचार-नायकं शत्रुश्च” इति शब्दं योजयित्वा हे कुशलजनाः ! तुपकस्य सर्वाणि नामानि विद्धि।८३३।
प्रथमं 'नादीनिर्पाणिनी' (गंगानद्याः भूमिः) मुखात् बखानां कुरुत।
ततः 'जा चारनायक' इति पदं योजयतु ।
तस्य अन्ते 'सत्रु' इति शब्दस्य उच्चारणं कुरुत।
प्रथमं नादि-नराप्नि इति शब्दं वदन् जाचार-नायक-शत्रु इति शब्दान् उच्चारय एवं प्रकारेण तुपकस्य सर्वाणि नामानि मनसि स्वीकरोतु।८३४।
चौपाई
प्रथमं 'जमुन्नी' (ठोस पृथिवी) शब्दस्य उच्चारणं कुर्वन्तु।
(ततः) 'जा चार नायक' इति शब्दान् योजयतु।
ततः (अन्ते) 'सत्रु' इति शब्दं पठन्तु।
प्रथमं “यमुनानी” इति शब्दं उक्त्वा “जाचार-नायक-शत्रु” इति शब्दं उच्चारयित्वा तुपकस्य नामानि मनसि परिचिनोतु।८३५।
प्रथमं 'कलिन्द्रानिनी' (जमुना नदीभूमिः) इति शब्दं वदतु।
(ततः) 'जा चार नायक' इति पदं योजयतु।
अथ शत्रुशब्दं पठन्तु ।
“जाचार-नायक-शत्रु” इति प्रथमं कालिन्द्रीशब्दं उक्त्वा तुपकस्य सर्वाणि नामानि अवगन्तुम्।८३६।
प्रथमं 'किसान बलभिनी' (जमुना नदीभूमिः) इति वचनं वदतु।
(ततः) 'जा चार नायक' शब्दों का उच्चारण करें।
ततः 'सत्रु' इति शब्दं योजयतु।
प्रथमं “कृशन-बॉल-भननी” इति शब्दं उक्त्वा “जाचार-नायक-शत्रु” इति शब्दान् उच्चारयन्तु, तुपकस्य सर्वाणि नामानि च ज्ञातव्यम्।८३७।
प्रथमं ‘बासुदेवाज बलभननी’ (जम्ना नदीभूमिः) इति शब्दान् जपत।
(ततः) 'जा चार नायक' पद रखें।
सर्वे तुपकस्य नाम मन्यन्ते (तत्) ।
प्रथमं “वासुदेवज-वल्लभ्नि” इति शब्दं उच्चारयित्वा “जाचारनायक” इति शब्दान् योजयित्वा तुपकस्य सर्वाणि नामानि निर्विवादं ज्ञातव्यानि।८३८।
अरिल्
प्रथमं 'बासुदेव' इति सर्वाणि नामानि जपन्तु।
तदनन्तरं 'जा बलभनी' (जम्ना नदी) इति पदं योजयन्तु ।
ततः 'जा चार रिपु' इति वचनं पठन्तु।
प्रथमं “वासुदेव” इत्यस्य सर्वाणि नामानि वदन्, ततः “जा वल्लभ्णी” इति शब्दान् योजयित्वा तदनन्तरं “जाचार्” “रिपु” इति शब्दान् योजयित्वा, तुपकस्य नामानि चतुराईपूर्वकं परिचिनोतु।८३९।
चौपाई
प्रथमं 'सियां बलभा' (जमुना नदीभूमिः) इति वदन्तु।
जा चार नायक' पोस्ट जोड़े।
ततः 'सत्रु' इति शब्दस्य उच्चारणं कुरुत।
“शायम-वल्लभा” इति प्रथमं वचनं कृत्वा “जाचार-नायक-शत्रु” इति शब्दान् उच्चारयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।८४०।
प्रथमं 'मुस्लीधर बलभा' इति वचनम् ।
(ततः) 'जा चार पति' इति शब्दान् योजयतु।
ततः 'सत्रु' इति शब्दस्य उच्चारणं कुरुत।
“जाचार-पति-शत्रु” इति प्रथमं “मुस्लीधर-वल्लभा” इति वचनं उक्त्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।८४१।
(प्रथम) 'बापुरधर बलभा' (शब्द) कहें।
(ततः) 'जा चार पति' इति शब्दान् योजयतु।
अथ शत्रुशब्दं पठन्तु ।
प्रथमं “बापूरधर-वल्लभा” इति वचनं कृत्वा “जाचार-पति-शत्रु” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।८४२।
प्रथमं 'बंसीधर धारिणी' (किसानस्य कल्पिता नदीतटभूमिः) इति शब्दान् स्थापयतु।
अथ 'जा चार पति' इति वचनम् ।
ततः 'सत्रु' इति शब्दस्य उच्चारणं कुरुत।
प्रथमं “वंशीधर” इति उच्चारयित्वा ततः “धरणी” इति, ततः परं “शत्रुशब्दं वदन् “जाचारपति” इति योजयित्वा, तुपकस्य नाम परिचिनोतु।८४३।
प्रथम श्लोक 'बिसुईस बालभादी' जप।
(ततः) 'जा चार पति' शब्द जप।
ततः 'सत्रु' इति शब्दस्य उच्चारणं कुरुत।
“विश्व-ईश-वल्लभा” इति वचनं उच्चारयित्वा “जचर-पति-शत्रु” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।८४४।