श्री दसम् ग्रन्थः

पुटः - 102


ਘਨ ਬੂੰਦਨ ਜਿਯੋ ਬਿਸਖੰ ਬਰਖੇ ॥੧੬॥
घन बूंदन जियो बिसखं बरखे ॥१६॥

वृष्टिबिन्दव इव च बाणान् निपातयितुं आरब्धवान्।16।

ਜਨੁ ਘੋਰ ਕੈ ਸਿਆਮ ਘਟਾ ਘੁਮਡੀ ॥
जनु घोर कै सिआम घटा घुमडी ॥

गर्जन्तः प्रगताः कृष्णमेघाः इव ।

ਅਸੁਰੇਸ ਅਨੀਕਨਿ ਤ੍ਰਯੋ ਉਮਿਡੀ ॥
असुरेस अनीकनि त्रयो उमिडी ॥

दानवराजस्य बलानि अग्रे गतवन्तः |

ਜਗ ਮਾਤ ਬਿਰੂਥਨਿ ਮੋ ਧਸਿ ਕੈ ॥
जग मात बिरूथनि मो धसि कै ॥

शत्रुसैन्येषु प्रविशन्ती लोकमाता ।

ਧਨੁ ਸਾਇਕ ਹਾਥ ਗਹਿਯੋ ਹਸਿ ਕੈ ॥੧੭॥
धनु साइक हाथ गहियो हसि कै ॥१७॥

धनुर्बाणान् गृहीता स्मितेन सा ।।17।।

ਰਣ ਕੁੰਜਰ ਪੁੰਜ ਗਿਰਾਇ ਦੀਏ ॥
रण कुंजर पुंज गिराइ दीए ॥

सा रणक्षेत्रे गजयूथान् निपातयत्, ।

ਇਕ ਖੰਡ ਅਖੰਡ ਦੁਖੰਡ ਕੀਏ ॥
इक खंड अखंड दुखंड कीए ॥

अर्धभागेषु च खण्डितं केचन।

ਸਿਰ ਏਕਨਿ ਚੋਟ ਨਿਫੋਟ ਬਹੀ ॥
सिर एकनि चोट निफोट बही ॥

केषाञ्चित् शिरसि सा तादृशं प्रहारं प्रहारं कृतवती ।

ਤਰਵਾਰ ਹੁਐ ਤਰਵਾਰ ਰਹੀ ॥੧੮॥
तरवार हुऐ तरवार रही ॥१८॥

शिरसाभ्यां पादतलपर्यन्तं शरीराणि विदारितानि इति।

ਤਨ ਝਝਰ ਹੁਐ ਰਣ ਭੂਮਿ ਗਿਰੇ ॥
तन झझर हुऐ रण भूमि गिरे ॥

जर्जरशरीराणि रणक्षेत्रे पतितानि |

ਇਕ ਭਾਜ ਚਲੇ ਫਿਰ ਕੈ ਨ ਫਿਰੇ ॥
इक भाज चले फिर कै न फिरे ॥

केचन पलायिताः न प्रत्यागताः

ਇਕਿ ਹਾਥ ਹਥਿਆਰ ਲੈ ਆਨਿ ਬਹੇ ॥
इकि हाथ हथिआर लै आनि बहे ॥

शस्त्राणि गृहीत्वा केचिद् युद्धक्षेत्रं प्रविष्टाः

ਲਰਿ ਕੈ ਮਰਿ ਕੈ ਗਿਰਿ ਖੇਤਿ ਰਹੇ ॥੧੯॥
लरि कै मरि कै गिरि खेति रहे ॥१९॥

युद्धानन्तरं च मृताः पतिताः च क्षेत्रे।१९।

ਨਰਾਜ ਛੰਦ ॥
नराज छंद ॥

नाराज स्तन्जा

ਤਹਾ ਸੁ ਦੈਤ ਰਾਜਯੰ ॥
तहा सु दैत राजयं ॥

अथ महाराजः (युद्धस्य) .

ਸਜੇ ਸੋ ਸਰਬ ਸਾਜਯੰ ॥
सजे सो सरब साजयं ॥

अथ राक्षसराजः सर्वान् युद्धोपकरणान् समाहृतवान् |

ਤੁਰੰਗ ਆਪ ਬਾਹੀਯੰ ॥
तुरंग आप बाहीयं ॥

अश्वं च अग्रे चालयन्

ਬਧੰ ਸੁ ਮਾਤ ਚਾਹੀਯੰ ॥੨੦॥
बधं सु मात चाहीयं ॥२०॥

सः अश्वं अग्रे वाहयित्वा मातरं हन्तुम् इच्छति स्म।२०।

ਤਬੈ ਦ੍ਰੁਗਾ ਬਕਾਰਿ ਕੈ ॥
तबै द्रुगा बकारि कै ॥

तदा दुर्गा आव्हानं कृतवती

ਕਮਾਣ ਬਾਣ ਧਾਰਿ ਕੈ ॥
कमाण बाण धारि कै ॥

अथ तं देवी धनुर्बाणमुदाहृत्य तम् |

ਸੁ ਘਾਵ ਚਾਮਰੰ ਕੀਯੋ ॥
सु घाव चामरं कीयो ॥

चमारश्च हतः (सामान्यनाम)।

ਉਤਾਰ ਹਸਤਿ ਤੇ ਦੀਯੋ ॥੨੧॥
उतार हसति ते दीयो ॥२१॥

सा चमारं नाम सेनापतयः (एकं) क्षतिं कृत्वा तस्य गजात् भूमौ पातितवती।21

ਭੁਜੰਗ ਪ੍ਰਯਾਤ ਛੰਦ ॥
भुजंग प्रयात छंद ॥

भुजंग प्रयात स्तन्जा

ਤਬੈ ਬੀਰ ਕੋਪੰ ਬਿੜਾਲਾਛ ਨਾਮੰ ॥
तबै बीर कोपं बिड़ालाछ नामं ॥

अथ बिरालछ् नाम्नः नायकः क्रोधेन पूर्णः |

ਸਜੇ ਸਸਤ੍ਰ ਦੇਹੰ ਚਲੋ ਜੁਧ ਧਾਮੰ ॥
सजे ससत्र देहं चलो जुध धामं ॥

आयुधैः अलङ्कृतः स युद्धक्षेत्रं प्रति गतवान् ।

ਸਿਰੰ ਸਿੰਘ ਕੇ ਆਨਿ ਘਾਯੰ ਪ੍ਰਹਾਰੰ ॥
सिरं सिंघ के आनि घायं प्रहारं ॥

सिंहस्य शिरसि शस्त्रं प्रहृत्य क्षतवान् ।

ਬਲੀ ਸਿੰਘ ਸੋ ਹਾਥ ਸੋ ਮਾਰਿ ਡਾਰੰ ॥੨੨॥
बली सिंघ सो हाथ सो मारि डारं ॥२२॥

शूरः सिंहः तु हस्तेन जघान ॥२२॥

ਬਿੜਾਲਾਛ ਮਾਰੇ ਸੁ ਪਿੰਗਾਛ ਧਾਏ ॥
बिड़ालाछ मारे सु पिंगाछ धाए ॥

यदा बिरालाच्छः मारितः तदा पिनागच्छः अग्रे धावितवान्

ਦ੍ਰੁਗਾ ਸਾਮੁਹੇ ਬੋਲ ਬਾਕੇ ਸੁਨਾਏ ॥
द्रुगा सामुहे बोल बाके सुनाए ॥

दुर्गायाः पुरतः गत्वा कानिचन विडम्बनानि वचनानि उक्तवान् ।

ਕਰੀ ਅਭ੍ਰਿ ਜ੍ਯੋ ਗਰਜ ਕੈ ਬਾਣ ਬਰਖੰ ॥
करी अभ्रि ज्यो गरज कै बाण बरखं ॥

मेघ इव गर्जन् सः बाणानां वॉलीवृष्टिं कृतवान्

ਮਹਾ ਸੂਰ ਬੀਰੰ ਭਰੇ ਜੁਧ ਹਰਖੰ ॥੨੩॥
महा सूर बीरं भरे जुध हरखं ॥२३॥

स महावीरः सङ्ग्रामे प्रीतिपूरितः ॥२३॥

ਤਬੈ ਦੇਵੀਅੰ ਪਾਣਿ ਬਾਣੰ ਸੰਭਾਰੰ ॥
तबै देवीअं पाणि बाणं संभारं ॥

ततः सा देवी धनुर्बाणान् गृहीतवती |

ਹਨਿਯੋ ਦੁਸਟ ਕੇ ਘਾਇ ਸੀਸੰ ਮਝਾਰੰ ॥
हनियो दुसट के घाइ सीसं मझारं ॥

सा अत्याचारिणः शिरसि स्वस्य दण्डेन क्षतम् अकरोत्

ਗਿਰਿਯੋ ਝੂਮਿ ਭੂਮੰ ਗਏ ਪ੍ਰਾਣ ਛੁਟੰ ॥
गिरियो झूमि भूमं गए प्राण छुटं ॥

यः डुलति, गोदात् पतित्वा अन्तिमं निःश्वसति स्म।

ਮਨੋ ਮੇਰ ਕੋ ਸਾਤਵੌ ਸ੍ਰਿੰਗ ਟੁਟੰ ॥੨੪॥
मनो मेर को सातवौ स्रिंग टुटं ॥२४॥

सुमेरुपर्वतशिखरं सप्तमं पतितं इव ।२४।

ਗਿਰੈ ਬੀਰ ਪਿੰਗਾਛ ਦੇਬੀ ਸੰਘਾਰੇ ॥
गिरै बीर पिंगाछ देबी संघारे ॥

पिङ्गच्छादयः योद्धा यदा क्षेत्रे पतिताः ।

ਚਲੇ ਅਉਰੁ ਬੀਰੰ ਹਥਿਆਰੰ ਉਘਾਰੇ ॥
चले अउरु बीरं हथिआरं उघारे ॥

अन्ये योद्धवः शस्त्रधारिणः अग्रे गतवन्तः ।

ਤਬੈ ਰੋਸਿ ਦੇਬਿਯੰ ਸਰੋਘੰ ਚਲਾਏ ॥
तबै रोसि देबियं सरोघं चलाए ॥

ततः सा देवी बहून् बाणान् महाक्रोधान् ।

ਬਿਨਾ ਪ੍ਰਾਨ ਕੇ ਜੁਧ ਮਧੰ ਗਿਰਾਏ ॥੨੫॥
बिना प्रान के जुध मधं गिराए ॥२५॥

येन रणक्षेत्रे बहवः योद्धाः निधाय।।25।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਜੇ ਜੇ ਸਤ੍ਰੁ ਸਾਮੁਹੇ ਆਏ ॥
जे जे सत्रु सामुहे आए ॥

ये शत्रुणाम् (दानवानां) पुरतः आगताः, २.

ਸਬੈ ਦੇਵਤਾ ਮਾਰਿ ਗਿਰਾਏ ॥
सबै देवता मारि गिराए ॥

ये शत्रवः पुरतः आगताः, ते सर्वे तया हताः |

ਸੈਨਾ ਸਕਲ ਜਬੈ ਹਨਿ ਡਾਰੀ ॥
सैना सकल जबै हनि डारी ॥

यदा सर्वा (शत्रुः) सेना हता तदा ।

ਆਸੁਰੇਸ ਕੋਪਾ ਅਹੰਕਾਰੀ ॥੨੬॥
आसुरेस कोपा अहंकारी ॥२६॥

एवं सर्वसेनानिर्मुक्ते तदाहंकारी राक्षसराजः क्रोधपूर्णः।।26।।

ਆਪ ਜੁਧ ਤਬ ਕੀਆ ਭਵਾਨੀ ॥
आप जुध तब कीआ भवानी ॥

ततः स्वयं भवानी युद्धं कृतवान्

ਚੁਨਿ ਚੁਨਿ ਹਨੈ ਪਖਰੀਆ ਬਾਨੀ ॥
चुनि चुनि हनै पखरीआ बानी ॥

अथ दुर्गा स्वयं युद्धं कृत्वा, कवचधारिणः योद्धान् उद्धृत्य हतवती।

ਕ੍ਰੋਧ ਜੁਆਲ ਮਸਤਕ ਤੇ ਬਿਗਸੀ ॥
क्रोध जुआल मसतक ते बिगसी ॥

(देव्याः) शिरसा क्रोधस्य अग्निः प्रादुर्भूतः,

ਤਾ ਤੇ ਆਪ ਕਾਲਿਕਾ ਨਿਕਸੀ ॥੨੭॥
ता ते आप कालिका निकसी ॥२७॥

इरे ज्वाला देवी कल्करूपाभास ललाटात् प्रकटिता।।27।।