वृष्टिबिन्दव इव च बाणान् निपातयितुं आरब्धवान्।16।
गर्जन्तः प्रगताः कृष्णमेघाः इव ।
दानवराजस्य बलानि अग्रे गतवन्तः |
शत्रुसैन्येषु प्रविशन्ती लोकमाता ।
धनुर्बाणान् गृहीता स्मितेन सा ।।17।।
सा रणक्षेत्रे गजयूथान् निपातयत्, ।
अर्धभागेषु च खण्डितं केचन।
केषाञ्चित् शिरसि सा तादृशं प्रहारं प्रहारं कृतवती ।
शिरसाभ्यां पादतलपर्यन्तं शरीराणि विदारितानि इति।
जर्जरशरीराणि रणक्षेत्रे पतितानि |
केचन पलायिताः न प्रत्यागताः
शस्त्राणि गृहीत्वा केचिद् युद्धक्षेत्रं प्रविष्टाः
युद्धानन्तरं च मृताः पतिताः च क्षेत्रे।१९।
नाराज स्तन्जा
अथ महाराजः (युद्धस्य) .
अथ राक्षसराजः सर्वान् युद्धोपकरणान् समाहृतवान् |
अश्वं च अग्रे चालयन्
सः अश्वं अग्रे वाहयित्वा मातरं हन्तुम् इच्छति स्म।२०।
तदा दुर्गा आव्हानं कृतवती
अथ तं देवी धनुर्बाणमुदाहृत्य तम् |
चमारश्च हतः (सामान्यनाम)।
सा चमारं नाम सेनापतयः (एकं) क्षतिं कृत्वा तस्य गजात् भूमौ पातितवती।21
भुजंग प्रयात स्तन्जा
अथ बिरालछ् नाम्नः नायकः क्रोधेन पूर्णः |
आयुधैः अलङ्कृतः स युद्धक्षेत्रं प्रति गतवान् ।
सिंहस्य शिरसि शस्त्रं प्रहृत्य क्षतवान् ।
शूरः सिंहः तु हस्तेन जघान ॥२२॥
यदा बिरालाच्छः मारितः तदा पिनागच्छः अग्रे धावितवान्
दुर्गायाः पुरतः गत्वा कानिचन विडम्बनानि वचनानि उक्तवान् ।
मेघ इव गर्जन् सः बाणानां वॉलीवृष्टिं कृतवान्
स महावीरः सङ्ग्रामे प्रीतिपूरितः ॥२३॥
ततः सा देवी धनुर्बाणान् गृहीतवती |
सा अत्याचारिणः शिरसि स्वस्य दण्डेन क्षतम् अकरोत्
यः डुलति, गोदात् पतित्वा अन्तिमं निःश्वसति स्म।
सुमेरुपर्वतशिखरं सप्तमं पतितं इव ।२४।
पिङ्गच्छादयः योद्धा यदा क्षेत्रे पतिताः ।
अन्ये योद्धवः शस्त्रधारिणः अग्रे गतवन्तः ।
ततः सा देवी बहून् बाणान् महाक्रोधान् ।
येन रणक्षेत्रे बहवः योद्धाः निधाय।।25।
चौपाई
ये शत्रुणाम् (दानवानां) पुरतः आगताः, २.
ये शत्रवः पुरतः आगताः, ते सर्वे तया हताः |
यदा सर्वा (शत्रुः) सेना हता तदा ।
एवं सर्वसेनानिर्मुक्ते तदाहंकारी राक्षसराजः क्रोधपूर्णः।।26।।
ततः स्वयं भवानी युद्धं कृतवान्
अथ दुर्गा स्वयं युद्धं कृत्वा, कवचधारिणः योद्धान् उद्धृत्य हतवती।
(देव्याः) शिरसा क्रोधस्य अग्निः प्रादुर्भूतः,
इरे ज्वाला देवी कल्करूपाभास ललाटात् प्रकटिता।।27।।