रसावल स्तन्जा
अवतारं ये रामाः सर्वे, .
अन्ततः स्वर्गं गतः।
अवतारिताः सर्वे कृष्णाः ।
सर्वे गतवन्तः।70.
ये देवाः भविष्ये भविष्यन्ति,
ते सर्वे अन्ते समाप्ताः भविष्यन्ति।
ये बुद्धा ये आगताः सर्वे, .
अन्ततः अवधिः समाप्तः।71.
सर्वे देवराजाः, ये आगताः, .
अन्ततः स्वर्गं गतः।
सर्वे राक्षसराजाः, ये आगताः, .
ते सर्वे KAL.72 इत्यनेन नष्टाः अभवन्।
अवतार नरसिंह
KAL इत्यनेन अपि मारितः आसीत् ।
पिष्टकदन्तैः अवतारः (अर्थात् वराहः) ।
हतः महाबलेन KAL.73.
वामनः ब्राह्मणावतारः, २.
KAL इत्यनेन मारितः।
अवकाशवक्त्रस्य मत्स्यावतारः, २.
KAL.74 द्वारा फसितः आसीत्।
ये सर्वे सत्त्वम् आगताः आसन्,
ते सर्वे KAL इत्यनेन जिताः।
ये तस्य शरणं गमिष्यन्ति,
तेन सर्वे त्राता भविष्यन्ति।75.
भुजंग प्रयात स्तन्जा
तस्य शरणं न आगत्य रक्षणस्य अन्यः उपायः नास्ति,
देवः राक्षसः दरिद्रः राजा वा भवतु।
सार्वभौमः भवतु, दरबारी अपि भवतु,
तस्य आश्रये न आगत्य रक्षणस्य कोटि-कोटि-उपायाः निष्प्रयोजनाः भविष्यन्ति । ७६.
जगति तेन निर्मिताः सर्वे प्राणिनः
अन्ते महाबलेन KAL इत्यनेन हतः भविष्यति।
तस्य आश्रये न आगत्य अन्यत् रक्षणं नास्ति,
यद्यपि बहूनि यन्त्राणि लिखितानि, कोटिमन्त्राः पठितानि च।।77.
नाराज स्तन्जा
ये राजानः पुपराश्च ये सत्कृताः,
अवश्यं कल् द्वारा मारिताः भवन्ति।
सर्वे लोकपालाः, ये सत्कृताः, .
अन्ततः KAL.78 द्वारा पिष्टं भविष्यति।
ये ध्यायन्ति परमं कालम्, २.
खड्गधारकाः दृढतया रक्षणार्थं असंख्यपरिमाणानि गृह्णन्ति।
ये स्मरन्ति कल्, २.
जगत् जित्वा प्रयान्ति च ॥७९॥
स परमः कलः परमशुद्धः, २.
यस्य प्रतिबिम्बं अलौकिकं मनोहरं च।
अलौकिकसौन्दर्येन अलङ्कृतः, २.
तस्य नाम श्रुत्वा सर्वे पापाः पलायन्ते।80।
विस्तृतं रक्ताक्षं यस्य सः ।
असंख्यपापनाशनं च कः।
तस्य मुखस्य स्फुरणं चन्द्रस्य अपेक्षया सुन्दरतरम्
केन च बहूनां पापिनः पारं कृत्वा।८१।
रसावल स्तन्जा
सर्वे लोकपालाः
KAL इत्यस्य अधीनाः भवन्ति।
सर्वे सूर्यचन्द्राश्च च
इन्द्रवामनमपि (KAL.82 वशीभूतौ।
भुजंग प्रयात स्तन्जा
चतुर्दश लोकाः सर्वे KAL इत्यस्य आज्ञाधीनः सन्ति।
तिर्यक् भ्रूपरिवर्त्य सर्वान् नाथान् तारितवान्।
रामकृष्णौ सन्तु चन्द्रसूर्यौ भवन्तु,
सर्वे स्थिताः कृताञ्जलिः सन्निधौ KAL.83.
स्वय्या ।
कालस्य आग्रहेण विष्णुः प्रादुर्भूतः यस्य शक्तिः जगत्द्वारा प्रकटिता भवति।
कालस्यानुरोधेन ब्रह्मा प्रादुर्भूतः कालस्य च आग्रहे योगी शिवः प्रादुर्भूतः।
कालस्य प्रसङ्गे देवाः, राक्षसाः, गन्धर्वाः, यक्षाः, भुजङ्गाः, दिशानिर्देशाः, संकेताः च प्रादुर्भूताः।
अन्ये सर्वे प्रचलिताः विषयाः कलान्तर्गताः सन्ति, केवलं एकः परमो कालः नित्यं कालहीनः शाश्वतः च।84।
भुजंग प्रयात स्तन्जा
देवदेवस्य नमस्कारः खड्गधारकस्य च नमस्कारः।
यः नित्यं एकरूपः नित्यं दोषरहितः।
कर्म (राज) लय (सत्तव) रोग (तम) गुण प्रकट करने वाले तस्मै नमस्कार।
निर्दोषाय तस्मै नमोऽस्ति व्याधिरहिताय च। ८५.
रसावल स्तन्जा