श्री दसम् ग्रन्थः

पुटः - 45


ਰਸਾਵਲ ਛੰਦ ॥
रसावल छंद ॥

रसावल स्तन्जा

ਜਿਤੇ ਰਾਮ ਹੁਏ ॥
जिते राम हुए ॥

अवतारं ये रामाः सर्वे, .

ਸਭੈ ਅੰਤਿ ਮੂਏ ॥
सभै अंति मूए ॥

अन्ततः स्वर्गं गतः।

ਜਿਤੇ ਕ੍ਰਿਸਨ ਹ੍ਵੈ ਹੈ ॥
जिते क्रिसन ह्वै है ॥

अवतारिताः सर्वे कृष्णाः ।

ਸਭੈ ਅੰਤਿ ਜੈ ਹੈ ॥੭੦॥
सभै अंति जै है ॥७०॥

सर्वे गतवन्तः।70.

ਜਿਤੇ ਦੇਵ ਹੋਸੀ ॥
जिते देव होसी ॥

ये देवाः भविष्ये भविष्यन्ति,

ਸਭੈ ਅੰਤ ਜਾਸੀ ॥
सभै अंत जासी ॥

ते सर्वे अन्ते समाप्ताः भविष्यन्ति।

ਜਿਤੇ ਬੋਧ ਹ੍ਵੈ ਹੈ ॥
जिते बोध ह्वै है ॥

ये बुद्धा ये आगताः सर्वे, .

ਸਭੈ ਅੰਤਿ ਛੈ ਹੈ ॥੭੧॥
सभै अंति छै है ॥७१॥

अन्ततः अवधिः समाप्तः।71.

ਜਿਤੇ ਦੇਵ ਰਾਯੰ ॥
जिते देव रायं ॥

सर्वे देवराजाः, ये आगताः, .

ਸਭੈ ਅੰਤ ਜਾਯੰ ॥
सभै अंत जायं ॥

अन्ततः स्वर्गं गतः।

ਜਿਤੇ ਦਈਤ ਏਸੰ ॥
जिते दईत एसं ॥

सर्वे राक्षसराजाः, ये आगताः, .

ਤਿਤ੍ਰਯੋ ਕਾਲ ਲੇਸੰ ॥੭੨॥
तित्रयो काल लेसं ॥७२॥

ते सर्वे KAL.72 इत्यनेन नष्टाः अभवन्।

ਨਰਸਿੰਘਾਵਤਾਰੰ ॥
नरसिंघावतारं ॥

अवतार नरसिंह

ਵਹੇ ਕਾਲ ਮਾਰੰ ॥
वहे काल मारं ॥

KAL इत्यनेन अपि मारितः आसीत् ।

ਬਡੋ ਡੰਡਧਾਰੀ ॥
बडो डंडधारी ॥

पिष्टकदन्तैः अवतारः (अर्थात् वराहः) ।

ਹਣਿਓ ਕਾਲ ਭਾਰੀ ॥੭੩॥
हणिओ काल भारी ॥७३॥

हतः महाबलेन KAL.73.

ਦਿਜੰ ਬਾਵਨੇਯੰ ॥
दिजं बावनेयं ॥

वामनः ब्राह्मणावतारः, २.

ਹਣਿਯੋ ਕਾਲ ਤੇਯੰ ॥
हणियो काल तेयं ॥

KAL इत्यनेन मारितः।

ਮਹਾ ਮਛ ਮੁੰਡੰ ॥
महा मछ मुंडं ॥

अवकाशवक्त्रस्य मत्स्यावतारः, २.

ਫਧਿਓ ਕਾਲ ਝੁੰਡੰ ॥੭੪॥
फधिओ काल झुंडं ॥७४॥

KAL.74 द्वारा फसितः आसीत्।

ਜਿਤੇ ਹੋਇ ਬੀਤੇ ॥
जिते होइ बीते ॥

ये सर्वे सत्त्वम् आगताः आसन्,

ਤਿਤੇ ਕਾਲ ਜੀਤੇ ॥
तिते काल जीते ॥

ते सर्वे KAL इत्यनेन जिताः।

ਜਿਤੇ ਸਰਨਿ ਜੈ ਹੈ ॥
जिते सरनि जै है ॥

ये तस्य शरणं गमिष्यन्ति,

ਤਿਤਿਓ ਰਾਖਿ ਲੈ ਹੈ ॥੭੫॥
तितिओ राखि लै है ॥७५॥

तेन सर्वे त्राता भविष्यन्ति।75.

ਭੁਜੰਗ ਪ੍ਰਯਾਤ ਛੰਦ ॥
भुजंग प्रयात छंद ॥

भुजंग प्रयात स्तन्जा

ਬਿਨਾ ਸਰਨਿ ਤਾਕੀ ਨ ਅਉਰੈ ਉਪਾਯੰ ॥
बिना सरनि ताकी न अउरै उपायं ॥

तस्य शरणं न आगत्य रक्षणस्य अन्यः उपायः नास्ति,

ਕਹਾ ਦੇਵ ਦਈਤੰ ਕਹਾ ਰੰਕ ਰਾਯੰ ॥
कहा देव दईतं कहा रंक रायं ॥

देवः राक्षसः दरिद्रः राजा वा भवतु।

ਕਹਾ ਪਾਤਿਸਾਹੰ ਕਹਾ ਉਮਰਾਯੰ ॥
कहा पातिसाहं कहा उमरायं ॥

सार्वभौमः भवतु, दरबारी अपि भवतु,

ਬਿਨਾ ਸਰਨਿ ਤਾ ਕੀ ਨ ਕੋਟੈ ਉਪਾਯੰ ॥੭੬॥
बिना सरनि ता की न कोटै उपायं ॥७६॥

तस्य आश्रये न आगत्य रक्षणस्य कोटि-कोटि-उपायाः निष्प्रयोजनाः भविष्यन्ति । ७६.

ਜਿਤੇ ਜੀਵ ਜੰਤੰ ਸੁ ਦੁਨੀਅੰ ਉਪਾਯੰ ॥
जिते जीव जंतं सु दुनीअं उपायं ॥

जगति तेन निर्मिताः सर्वे प्राणिनः

ਸਭੈ ਅੰਤਿਕਾਲੰ ਬਲੀ ਕਾਲਿ ਘਾਯੰ ॥
सभै अंतिकालं बली कालि घायं ॥

अन्ते महाबलेन KAL इत्यनेन हतः भविष्यति।

ਬਿਨਾ ਸਰਨਿ ਤਾ ਕੀ ਨਹੀ ਔਰ ਓਟੰ ॥
बिना सरनि ता की नही और ओटं ॥

तस्य आश्रये न आगत्य अन्यत् रक्षणं नास्ति,

ਲਿਖੇ ਜੰਤ੍ਰ ਕੇਤੇ ਪੜੇ ਮੰਤ੍ਰ ਕੋਟੰ ॥੭੭॥
लिखे जंत्र केते पड़े मंत्र कोटं ॥७७॥

यद्यपि बहूनि यन्त्राणि लिखितानि, कोटिमन्त्राः पठितानि च।।77.

ਨਰਾਜ ਛੰਦ ॥
नराज छंद ॥

नाराज स्तन्जा

ਜਿਤੇਕਿ ਰਾਜ ਰੰਕਯੰ ॥
जितेकि राज रंकयं ॥

ये राजानः पुपराश्च ये सत्कृताः,

ਹਨੇ ਸੁ ਕਾਲ ਬੰਕਯੰ ॥
हने सु काल बंकयं ॥

अवश्यं कल् द्वारा मारिताः भवन्ति।

ਜਿਤੇਕਿ ਲੋਕ ਪਾਲਯੰ ॥
जितेकि लोक पालयं ॥

सर्वे लोकपालाः, ये सत्कृताः, .

ਨਿਦਾਨ ਕਾਲ ਦਾਲਯੰ ॥੭੮॥
निदान काल दालयं ॥७८॥

अन्ततः KAL.78 द्वारा पिष्टं भविष्यति।

ਕ੍ਰਿਪਾਲ ਪਾਣਿ ਜੇ ਜਪੈ ॥
क्रिपाल पाणि जे जपै ॥

ये ध्यायन्ति परमं कालम्, २.

ਅਨੰਤ ਥਾਟ ਤੇ ਥਾਪੈ ॥
अनंत थाट ते थापै ॥

खड्गधारकाः दृढतया रक्षणार्थं असंख्यपरिमाणानि गृह्णन्ति।

ਜਿਤੇਕਿ ਕਾਲ ਧਿਆਇ ਹੈ ॥
जितेकि काल धिआइ है ॥

ये स्मरन्ति कल्, २.

ਜਗਤਿ ਜੀਤ ਜਾਇ ਹੈ ॥੭੯॥
जगति जीत जाइ है ॥७९॥

जगत् जित्वा प्रयान्ति च ॥७९॥

ਬਚਿਤ੍ਰ ਚਾਰ ਚਿਤ੍ਰਯੰ ॥
बचित्र चार चित्रयं ॥

स परमः कलः परमशुद्धः, २.

ਪਰਮਯੰ ਪਵਿਤ੍ਰਯੰ ॥
परमयं पवित्रयं ॥

यस्य प्रतिबिम्बं अलौकिकं मनोहरं च।

ਅਲੋਕ ਰੂਪ ਰਾਜਿਯੰ ॥
अलोक रूप राजियं ॥

अलौकिकसौन्दर्येन अलङ्कृतः, २.

ਸੁਣੇ ਸੁ ਪਾਪ ਭਾਜਿਯੰ ॥੮੦॥
सुणे सु पाप भाजियं ॥८०॥

तस्य नाम श्रुत्वा सर्वे पापाः पलायन्ते।80।

ਬਿਸਾਲ ਲਾਲ ਲੋਚਨੰ ॥
बिसाल लाल लोचनं ॥

विस्तृतं रक्ताक्षं यस्य सः ।

ਬਿਅੰਤ ਪਾਪ ਮੋਚਨੰ ॥
बिअंत पाप मोचनं ॥

असंख्यपापनाशनं च कः।

ਚਮਕ ਚੰਦ੍ਰ ਚਾਰਯੰ ॥
चमक चंद्र चारयं ॥

तस्य मुखस्य स्फुरणं चन्द्रस्य अपेक्षया सुन्दरतरम्

ਅਘੀ ਅਨੇਕ ਤਾਰਯੰ ॥੮੧॥
अघी अनेक तारयं ॥८१॥

केन च बहूनां पापिनः पारं कृत्वा।८१।

ਰਸਾਵਲ ਛੰਦ ॥
रसावल छंद ॥

रसावल स्तन्जा

ਜਿਤੇ ਲੋਕ ਪਾਲੰ ॥
जिते लोक पालं ॥

सर्वे लोकपालाः

ਤਿਤੇ ਜੇਰ ਕਾਲੰ ॥
तिते जेर कालं ॥

KAL इत्यस्य अधीनाः भवन्ति।

ਜਿਤੇ ਸੂਰ ਚੰਦ੍ਰੰ ॥
जिते सूर चंद्रं ॥

सर्वे सूर्यचन्द्राश्च च

ਕਹਾ ਇੰਦ੍ਰ ਬਿੰਦ੍ਰੰ ॥੮੨॥
कहा इंद्र बिंद्रं ॥८२॥

इन्द्रवामनमपि (KAL.82 वशीभूतौ।

ਭੁਜੰਗ ਪ੍ਰਯਾਤ ਛੰਦ ॥
भुजंग प्रयात छंद ॥

भुजंग प्रयात स्तन्जा

ਫਿਰੈ ਚੌਦਹੂੰ ਲੋਕਯੰ ਕਾਲ ਚਕ੍ਰੰ ॥
फिरै चौदहूं लोकयं काल चक्रं ॥

चतुर्दश लोकाः सर्वे KAL इत्यस्य आज्ञाधीनः सन्ति।

ਸਭੈ ਨਾਥ ਨਾਥੇ ਭ੍ਰਮੰ ਭਉਹ ਬਕੰ ॥
सभै नाथ नाथे भ्रमं भउह बकं ॥

तिर्यक् भ्रूपरिवर्त्य सर्वान् नाथान् तारितवान्।

ਕਹਾ ਰਾਮ ਕ੍ਰਿਸਨੰ ਕਹਾ ਚੰਦ ਸੂਰੰ ॥
कहा राम क्रिसनं कहा चंद सूरं ॥

रामकृष्णौ सन्तु चन्द्रसूर्यौ भवन्तु,

ਸਭੈ ਹਾਥ ਬਾਧੇ ਖਰੇ ਕਾਲ ਹਜੂਰੰ ॥੮੩॥
सभै हाथ बाधे खरे काल हजूरं ॥८३॥

सर्वे स्थिताः कृताञ्जलिः सन्निधौ KAL.83.

ਸ੍ਵੈਯਾ ॥
स्वैया ॥

स्वय्या ।

ਕਾਲ ਹੀ ਪਾਇ ਭਯੋ ਭਗਵਾਨ ਸੁ ਜਾਗਤ ਯਾ ਜਗ ਜਾ ਕੀ ਕਲਾ ਹੈ ॥
काल ही पाइ भयो भगवान सु जागत या जग जा की कला है ॥

कालस्य आग्रहेण विष्णुः प्रादुर्भूतः यस्य शक्तिः जगत्द्वारा प्रकटिता भवति।

ਕਾਲ ਹੀ ਪਾਇ ਭਯੋ ਬ੍ਰਹਮਾ ਸਿਵ ਕਾਲ ਹੀ ਪਾਇ ਭਯੋ ਜੁਗੀਆ ਹੈ ॥
काल ही पाइ भयो ब्रहमा सिव काल ही पाइ भयो जुगीआ है ॥

कालस्यानुरोधेन ब्रह्मा प्रादुर्भूतः कालस्य च आग्रहे योगी शिवः प्रादुर्भूतः।

ਕਾਲ ਹੀ ਪਾਇ ਸੁਰਾਸੁਰ ਗੰਧ੍ਰਬ ਜਛ ਭੁਜੰਗ ਦਿਸਾ ਬਿਦਿਸਾ ਹੈ ॥
काल ही पाइ सुरासुर गंध्रब जछ भुजंग दिसा बिदिसा है ॥

कालस्य प्रसङ्गे देवाः, राक्षसाः, गन्धर्वाः, यक्षाः, भुजङ्गाः, दिशानिर्देशाः, संकेताः च प्रादुर्भूताः।

ਅਉਰ ਸੁਕਾਲ ਸਭੈ ਬਸਿ ਕਾਲ ਕੇ ਏਕ ਹੀ ਕਾਲ ਅਕਾਲ ਸਦਾ ਹੈ ॥੮੪॥
अउर सुकाल सभै बसि काल के एक ही काल अकाल सदा है ॥८४॥

अन्ये सर्वे प्रचलिताः विषयाः कलान्तर्गताः सन्ति, केवलं एकः परमो कालः नित्यं कालहीनः शाश्वतः च।84।

ਭੁਜੰਗ ਪ੍ਰਯਾਤ ਛੰਦ ॥
भुजंग प्रयात छंद ॥

भुजंग प्रयात स्तन्जा

ਨਮੋ ਦੇਵ ਦੇਵੰ ਨਮੋ ਖੜਗ ਧਾਰੰ ॥
नमो देव देवं नमो खड़ग धारं ॥

देवदेवस्य नमस्कारः खड्गधारकस्य च नमस्कारः।

ਸਦਾ ਏਕ ਰੂਪ ਸਦਾ ਨਿਰਬਿਕਾਰੰ ॥
सदा एक रूप सदा निरबिकारं ॥

यः नित्यं एकरूपः नित्यं दोषरहितः।

ਨਮੋ ਰਾਜਸੰ ਸਾਤਕੰ ਤਾਮਸੇਅੰ ॥
नमो राजसं सातकं तामसेअं ॥

कर्म (राज) लय (सत्तव) रोग (तम) गुण प्रकट करने वाले तस्मै नमस्कार।

ਨਮੋ ਨਿਰਬਿਕਾਰੰ ਨਮੋ ਨਿਰਜੁਰੇਅੰ ॥੮੫॥
नमो निरबिकारं नमो निरजुरेअं ॥८५॥

निर्दोषाय तस्मै नमोऽस्ति व्याधिरहिताय च। ८५.

ਰਸਾਵਲ ਛੰਦ ॥
रसावल छंद ॥

रसावल स्तन्जा