सः दत्तस्य सर्वसिद्धिभिः अलङ्कृतः परमबुद्धेः राजा इव आसीत्।228।
(सः) अविश्वसनीयकर्मणाम्, २.
सर्वेषां धर्माणां, २.
अजेयः राजा अस्ति
स राजा अजेयः यशस्विनो भव्यः सर्वधर्मादरः ॥२२९॥
(सः) जानुपर्यन्तं दीर्घाः बाहूः सन्ति, २.
इति सर्वेषां राजा, २.
इति धर्मरूपः, २.
स दीर्घबाहुः सद्गुणी सर्वप्रजानां परिचर्याम् अकरोत्।।230।।
(सः) नृपराजः, २.
जानुपर्यन्तं दीर्घाः बाहूः सन्ति, २.
शिवस्य ('जोगेन्द्र') सुलभः, २.
स दीर्घबाहुः राजा महान् सार्वभौमः महान् योगी धर्मराजः।।२३१।।
कामदेव ('रुद्रारी') रूपेण कः, २.
स नृपराजः रुद्रस्य आकृतिः सदृशः |
जलली योग्या, २.
चिन्ताविहीनः योगमग्नः स्थितः ॥२३२॥
मधुभर स्तन्जा
(यस्मिन् जगत्) मोहितं दृश्यते,
योगवेषः, २.
इति तपस्वीराजः, २.
तं दृष्ट्वा दत्तं योगीराजं रावलवेषधारिणं संन्यासानां राजानं सर्वेषां माननीयं च तं प्रति मोहितः।२३३।
कस्य दर्शनस्य चिन्ता अस्ति
शुद्धचन्द्रमिव दृश्यते, २.
पुण्यकर्मणाम् अस्ति, २.
शुद्धचन्द्रमिव तं दृष्ट्वा कर्म निर्मलं योगानुरूपं च।।234।।
यस्तु तपःार्थी, .
अधर्मः द्वन्द्वात्मकः, २.
सर्वाणि स्थानानि (यत्) प्राप्नुवन्ति, .
स संन्यासी राजा अधर्मनाशनः, सः स्वराज्ये सर्वत्र गत्वा धर्मनिवासः आसीत्।235।
अविघ्नं बलवान् कः, २.
जनानां प्राप्यतायां परम् अस्ति।
कटिबन्धं बद्धुं प्रवृत्तः अस्ति, २.
अविनाशी तस्य योगः कटिवस्त्रधरः सर्वत्र राज्ये चरति स्म।236।
अविरामकर्मणा कः, २.
तस्य कर्म कर्म च यशस्विनी न क्षययोग्यम्
इति आदेशः, २.
सर्वसेनापतिः सन्न्यधारा इव सः ॥२३७॥
यो अविद्यानाशकः, २.
परे (लोक) विद्वांसः, २.
अधर्मस्य नाशकः
अविद्यानाशकः विज्ञानकुशलः अधर्मनाशकः संन्यासभक्तः।२३८।
यः खङ्कलस्य (भैरो) सेवकः, २.
सर्वेषु भसादः (प्रतीयते), २.
इति तपस्वीराजः, २.
भगवतः सेवकः सर्वत्र प्रजाभिः अनुभूयते स्म, संन्यासेषु राजा सर्वविद्याभिः अलङ्कृतः।२३९।
परं (लोकं) को जानाति, २.
अधर्मनाशकः, २.
सः संन्यासभक्तः अस्ति
अधर्मनाशकः, संन्यासमार्गभक्तः, जीवनमुक्तस्य (जीवन्तो मोचितः) सर्वविद्यासु निपुणः आसीत्।२४०।
यः कर्मणि लीनः, २.
सुकृतेषु लीनः स योगी असक्तः |
उच्चपदवीयुक्तः योगी, २.
अव्यक्तधर्म इव योगवर्जितः अङ्गानि स्वस्थानि आसन्।241।
कः शुद्धः (अवेषः) क्रोधः, २.
सः कदापि क्रोधः नासीत्, किञ्चित् अपि
अअपराधः
न कश्चित् दुष्टः स्पृशति स्म धर्मनदी इव स्रवति स्म कदापि।।242।।
यः योगस्य अधिकारी, २.
संन्यासं दत्त्वा योगस्य परमाधिकारी आसीत्
जगतः प्रजापतिः
ब्रह्मणः भक्तः स जगतः प्रभवः ॥२४३॥
यः वेणीपुञ्जः, २.
स राजा जटाकुण्डलधारी, सर्वान् द्रव्यसञ्चयान् त्यक्तवान् आसीत्
अशरीरम्
कटिवस्त्रं च धारयति स्म।24।
संन्यास कर्म यः करोति, २.
सः संन्यासकर्माणि कृत्वा रावलधर्मं स्वीकृतवान्
त्रिगुणानन्दनिवासी |
आनन्दे सदा स्थितः कामादिनाशनः ॥२४५॥
यस्य ढोलकवादनेन सह
तबोर् वाद्यते स्म, यत् श्रुत्वा सर्वाणि पापानि पलायितानि आसन्