श्री दसम् ग्रन्थः

पुटः - 654


ਕਿ ਦਿਖਿਓਤ ਰਾਜਾ ॥੨੨੮॥
कि दिखिओत राजा ॥२२८॥

सः दत्तस्य सर्वसिद्धिभिः अलङ्कृतः परमबुद्धेः राजा इव आसीत्।228।

ਕਿ ਆਲੋਕ ਕਰਮੰ ॥
कि आलोक करमं ॥

(सः) अविश्वसनीयकर्मणाम्, २.

ਕਿ ਸਰਬਤ੍ਰ ਪਰਮੰ ॥
कि सरबत्र परमं ॥

सर्वेषां धर्माणां, २.

ਕਿ ਆਜਿਤ ਭੂਪੰ ॥
कि आजित भूपं ॥

अजेयः राजा अस्ति

ਕਿ ਰਤੇਸ ਰੂਪੰ ॥੨੨੯॥
कि रतेस रूपं ॥२२९॥

स राजा अजेयः यशस्विनो भव्यः सर्वधर्मादरः ॥२२९॥

ਕਿ ਆਜਾਨ ਬਾਹ ॥
कि आजान बाह ॥

(सः) जानुपर्यन्तं दीर्घाः बाहूः सन्ति, २.

ਕਿ ਸਰਬਤ੍ਰ ਸਾਹ ॥
कि सरबत्र साह ॥

इति सर्वेषां राजा, २.

ਕਿ ਧਰਮੰ ਸਰੂਪੰ ॥
कि धरमं सरूपं ॥

इति धर्मरूपः, २.

ਕਿ ਸਰਬਤ੍ਰ ਭੂਪੰ ॥੨੩੦॥
कि सरबत्र भूपं ॥२३०॥

स दीर्घबाहुः सद्गुणी सर्वप्रजानां परिचर्याम् अकरोत्।।230।।

ਕਿ ਸਾਹਾਨ ਸਾਹੰ ॥
कि साहान साहं ॥

(सः) नृपराजः, २.

ਕਿ ਆਜਾਨੁ ਬਾਹੰ ॥
कि आजानु बाहं ॥

जानुपर्यन्तं दीर्घाः बाहूः सन्ति, २.

ਕਿ ਜੋਗੇਾਂਦ੍ਰ ਗਾਮੀ ॥
कि जोगेांद्र गामी ॥

शिवस्य ('जोगेन्द्र') सुलभः, २.

ਕਿ ਧਰਮੇਾਂਦ੍ਰ ਧਾਮੀ ॥੨੩੧॥
कि धरमेांद्र धामी ॥२३१॥

स दीर्घबाहुः राजा महान् सार्वभौमः महान् योगी धर्मराजः।।२३१।।

ਕਿ ਰੁਦ੍ਰਾਰਿ ਰੂਪੰ ॥
कि रुद्रारि रूपं ॥

कामदेव ('रुद्रारी') रूपेण कः, २.

ਕਿ ਭੂਪਾਨ ਭੂਪੰ ॥
कि भूपान भूपं ॥

स नृपराजः रुद्रस्य आकृतिः सदृशः |

ਕਿ ਆਦਗ ਜੋਗੰ ॥
कि आदग जोगं ॥

जलली योग्या, २.

ਕਿ ਤਿਆਗੰਤ ਸੋਗੰ ॥੨੩੨॥
कि तिआगंत सोगं ॥२३२॥

चिन्ताविहीनः योगमग्नः स्थितः ॥२३२॥

ਮਧੁਭਾਰ ਛੰਦ ॥
मधुभार छंद ॥

मधुभर स्तन्जा

ਬਿਮੋਹਿਯੋਤ ਦੇਖੀ ॥
बिमोहियोत देखी ॥

(यस्मिन् जगत्) मोहितं दृश्यते,

ਕਿ ਰਾਵਲ ਭੇਖੀ ॥
कि रावल भेखी ॥

योगवेषः, २.

ਕਿ ਸੰਨ੍ਯਾਸ ਰਾਜਾ ॥
कि संन्यास राजा ॥

इति तपस्वीराजः, २.

ਕਿ ਸਰਬਤ੍ਰ ਸਾਜਾ ॥੨੩੩॥
कि सरबत्र साजा ॥२३३॥

तं दृष्ट्वा दत्तं योगीराजं रावलवेषधारिणं संन्यासानां राजानं सर्वेषां माननीयं च तं प्रति मोहितः।२३३।

ਕਿ ਸੰਭਾਲ ਦੇਖਾ ॥
कि संभाल देखा ॥

कस्य दर्शनस्य चिन्ता अस्ति

ਕਿ ਸੁਧ ਚੰਦ੍ਰ ਪੇਖਾ ॥
कि सुध चंद्र पेखा ॥

शुद्धचन्द्रमिव दृश्यते, २.

ਕਿ ਪਾਵਿਤ੍ਰ ਕਰਮੰ ॥
कि पावित्र करमं ॥

पुण्यकर्मणाम् अस्ति, २.

ਕਿ ਸੰਨਿਆਸ ਧਰਮੰ ॥੨੩੪॥
कि संनिआस धरमं ॥२३४॥

शुद्धचन्द्रमिव तं दृष्ट्वा कर्म निर्मलं योगानुरूपं च।।234।।

ਕਿ ਸੰਨਿਆਸ ਭੇਖੀ ॥
कि संनिआस भेखी ॥

यस्तु तपःार्थी, .

ਕਿ ਆਧਰਮ ਦ੍ਵੈਖੀ ॥
कि आधरम द्वैखी ॥

अधर्मः द्वन्द्वात्मकः, २.

ਕਿ ਸਰਬਤ੍ਰ ਗਾਮੀ ॥
कि सरबत्र गामी ॥

सर्वाणि स्थानानि (यत्) प्राप्नुवन्ति, .

ਕਿ ਧਰਮੇਸ ਧਾਮੀ ॥੨੩੫॥
कि धरमेस धामी ॥२३५॥

स संन्यासी राजा अधर्मनाशनः, सः स्वराज्ये सर्वत्र गत्वा धर्मनिवासः आसीत्।235।

ਕਿ ਆਛਿਜ ਜੋਗੰ ॥
कि आछिज जोगं ॥

अविघ्नं बलवान् कः, २.

ਕਿ ਆਗੰਮ ਲੋਗੰ ॥
कि आगंम लोगं ॥

जनानां प्राप्यतायां परम् अस्ति।

ਕਿ ਲੰਗੋਟ ਬੰਧੰ ॥
कि लंगोट बंधं ॥

कटिबन्धं बद्धुं प्रवृत्तः अस्ति, २.

ਕਿ ਸਰਬਤ੍ਰ ਮੰਧੰ ॥੨੩੬॥
कि सरबत्र मंधं ॥२३६॥

अविनाशी तस्य योगः कटिवस्त्रधरः सर्वत्र राज्ये चरति स्म।236।

ਕਿ ਆਛਿਜ ਕਰਮਾ ॥
कि आछिज करमा ॥

अविरामकर्मणा कः, २.

ਕਿ ਆਲੋਕ ਧਰਮਾ ॥
कि आलोक धरमा ॥

तस्य कर्म कर्म च यशस्विनी न क्षययोग्यम्

ਕਿ ਆਦੇਸ ਕਰਤਾ ॥
कि आदेस करता ॥

इति आदेशः, २.

ਕਿ ਸੰਨ੍ਯਾਸ ਸਰਤਾ ॥੨੩੭॥
कि संन्यास सरता ॥२३७॥

सर्वसेनापतिः सन्न्यधारा इव सः ॥२३७॥

ਕਿ ਅਗਿਆਨ ਹੰਤਾ ॥
कि अगिआन हंता ॥

यो अविद्यानाशकः, २.

ਕਿ ਪਾਰੰਗ ਗੰਤਾ ॥
कि पारंग गंता ॥

परे (लोक) विद्वांसः, २.

ਕਿ ਆਧਰਮ ਹੰਤਾ ॥
कि आधरम हंता ॥

अधर्मस्य नाशकः

ਕਿ ਸੰਨ੍ਯਾਸ ਭਕਤਾ ॥੨੩੮॥
कि संन्यास भकता ॥२३८॥

अविद्यानाशकः विज्ञानकुशलः अधर्मनाशकः संन्यासभक्तः।२३८।

ਕਿ ਖੰਕਾਲ ਦਾਸੰ ॥
कि खंकाल दासं ॥

यः खङ्कलस्य (भैरो) सेवकः, २.

ਕਿ ਸਰਬਤ੍ਰ ਭਾਸੰ ॥
कि सरबत्र भासं ॥

सर्वेषु भसादः (प्रतीयते), २.

ਕਿ ਸੰਨ੍ਯਾਸ ਰਾਜੰ ॥
कि संन्यास राजं ॥

इति तपस्वीराजः, २.

ਕਿ ਸਰਬਤ੍ਰ ਸਾਜੰ ॥੨੩੯॥
कि सरबत्र साजं ॥२३९॥

भगवतः सेवकः सर्वत्र प्रजाभिः अनुभूयते स्म, संन्यासेषु राजा सर्वविद्याभिः अलङ्कृतः।२३९।

ਕਿ ਪਾਰੰਗ ਗੰਤਾ ॥
कि पारंग गंता ॥

परं (लोकं) को जानाति, २.

ਕਿ ਆਧਰਮ ਹੰਤਾ ॥
कि आधरम हंता ॥

अधर्मनाशकः, २.

ਕਿ ਸੰਨਿਆਸ ਭਕਤਾ ॥
कि संनिआस भकता ॥

सः संन्यासभक्तः अस्ति

ਕਿ ਸਾਜੋਜ ਮੁਕਤਾ ॥੨੪੦॥
कि साजोज मुकता ॥२४०॥

अधर्मनाशकः, संन्यासमार्गभक्तः, जीवनमुक्तस्य (जीवन्तो मोचितः) सर्वविद्यासु निपुणः आसीत्।२४०।

ਕਿ ਆਸਕਤ ਕਰਮੰ ॥
कि आसकत करमं ॥

यः कर्मणि लीनः, २.

ਕਿ ਅਬਿਯਕਤ ਧਰਮੰ ॥
कि अबियकत धरमं ॥

सुकृतेषु लीनः स योगी असक्तः |

ਕਿ ਅਤੇਵ ਜੋਗੀ ॥
कि अतेव जोगी ॥

उच्चपदवीयुक्तः योगी, २.

ਕਿ ਅੰਗੰ ਅਰੋਗੀ ॥੨੪੧॥
कि अंगं अरोगी ॥२४१॥

अव्यक्तधर्म इव योगवर्जितः अङ्गानि स्वस्थानि आसन्।241।

ਕਿ ਸੁਧੰ ਸੁਰੋਸੰ ॥
कि सुधं सुरोसं ॥

कः शुद्धः (अवेषः) क्रोधः, २.

ਨ ਨੈਕੁ ਅੰਗ ਰੋਸੰ ॥
न नैकु अंग रोसं ॥

सः कदापि क्रोधः नासीत्, किञ्चित् अपि

ਨ ਕੁਕਰਮ ਕਰਤਾ ॥
न कुकरम करता ॥

अअपराधः

ਕਿ ਧਰਮੰ ਸੁ ਸਰਤਾ ॥੨੪੨॥
कि धरमं सु सरता ॥२४२॥

न कश्चित् दुष्टः स्पृशति स्म धर्मनदी इव स्रवति स्म कदापि।।242।।

ਕਿ ਜੋਗਾਧਿਕਾਰੀ ॥
कि जोगाधिकारी ॥

यः योगस्य अधिकारी, २.

ਕਿ ਸੰਨ੍ਯਾਸ ਧਾਰੀ ॥
कि संन्यास धारी ॥

संन्यासं दत्त्वा योगस्य परमाधिकारी आसीत्

ਕਿ ਬ੍ਰਹਮੰ ਸੁ ਭਗਤਾ ॥
कि ब्रहमं सु भगता ॥

जगतः प्रजापतिः

ਕਿ ਆਰੰਭ ਜਗਤਾ ॥੨੪੩॥
कि आरंभ जगता ॥२४३॥

ब्रह्मणः भक्तः स जगतः प्रभवः ॥२४३॥

ਕਿ ਜਾਟਾਨ ਜੂਟੰ ॥
कि जाटान जूटं ॥

यः वेणीपुञ्जः, २.

ਕਿ ਨਿਧਿਆਨ ਛੂਟੰ ॥
कि निधिआन छूटं ॥

स राजा जटाकुण्डलधारी, सर्वान् द्रव्यसञ्चयान् त्यक्तवान् आसीत्

ਕਿ ਅਬਿਯਕਤ ਅੰਗੰ ॥
कि अबियकत अंगं ॥

अशरीरम्

ਕਿ ਕੈ ਪਾਨ ਭੰਗੰ ॥੨੪੪॥
कि कै पान भंगं ॥२४४॥

कटिवस्त्रं च धारयति स्म।24।

ਕਿ ਸੰਨ੍ਯਾਸ ਕਰਮੀ ॥
कि संन्यास करमी ॥

संन्यास कर्म यः करोति, २.

ਕਿ ਰਾਵਲ ਧਰਮੀ ॥
कि रावल धरमी ॥

सः संन्यासकर्माणि कृत्वा रावलधर्मं स्वीकृतवान्

ਕਿ ਤ੍ਰਿਕਾਲ ਕੁਸਲੀ ॥
कि त्रिकाल कुसली ॥

त्रिगुणानन्दनिवासी |

ਕਿ ਕਾਮਾਦਿ ਦੁਸਲੀ ॥੨੪੫॥
कि कामादि दुसली ॥२४५॥

आनन्दे सदा स्थितः कामादिनाशनः ॥२४५॥

ਕਿ ਡਾਮਾਰ ਬਾਜੈ ॥
कि डामार बाजै ॥

यस्य ढोलकवादनेन सह

ਕਿ ਸਬ ਪਾਪ ਭਾਜੈ ॥
कि सब पाप भाजै ॥

तबोर् वाद्यते स्म, यत् श्रुत्वा सर्वाणि पापानि पलायितानि आसन्