ते कुत्रचित् व्यथयन्ति स्म, .
(परव्रणाः) क्रोधेन दुःखं प्राप्नुवन्ति, २.
ते मर्दनकारणात् पतन्ति
प्रहाराः सुखेन सहन्ते, डुलन्तः गर्जन्तः च पतन्ति योद्धाः।259।
क्वचित् (क्षतयोधाः) क्षुधार्ताः,
विवाहे अलङ्कृतः, २.
पतिताः चेतनाः भवन्ति
असंख्यात्मनां सम्पर्कं कृत्वा योद्धाः शोचन्ति, ते अचेतनाः भूत्वा पतन्ति, भूताः नृत्यन्ति।२६०।
कुत्रचित् ते बाणान् विदारयन्ति, .
युवकाः युध्यन्ति, २.
(तेषां) शिरसि प्रकाशः अस्ति, .
योधाः बाणग्राह्य युध्यन्ति, सर्वमुखेषु सौन्दर्यं दीप्तं स्वर्गकन्याश्च योद्धान् पश्यन्ति।२६१।
कुत्रचित् गजारुह्य युध्यन्ति, ।
(समीपस्थाः) सहचराः हन्ति, २.
(ते) योद्धा पलायिताः
शत्रून् हत्वा गजैः सह युध्यन्ति, बाणैः आहताः पलायन्ते।।२६२।
क्वचित् क्रोधपूर्णं, २.
चैतन्यं परित्यक्तं, .
प्रकरणाः उद्घाटिताः सन्ति, .
योद्धा अचेतनाः शयनं कुर्वन्ति, तेषां क्रोधेन केशाः शिथिलाः, तेषां वेषाः क्षतिग्रस्ताः च।२६३।
कुत्रचित् गजेषु युध्यन्ति, २.
(तेषां) सहचराः युद्धं कुर्वन्तः मृताः,
अश्वाः शिथिलाः सन्ति, २.
गजैः सह युद्धं कुर्वन्तः चिन्तकाः नष्टाः, अश्वाः मुक्ततया भ्रमन्ति, चिन्तकाः च गर्जन्ति । २६४ इति ।
कुत्रचित् हूराः भ्रमन्ति, .
(तेषां) पृथिवी पूरिता, .
वीराः हन्ति, २.
स्वर्गा कन्याः समग्रं पृथिवीं भ्रमन्ति, बाणैः आहताः योद्धाः शहादतम् आलिंगयन्ति।२६५।
कुत्रचित् बाणाः गच्छन्ति, .
दिशश्चतुः (बाणैः) निरुद्धाः, २.
खड्गाः प्रकाशन्ते
बाणस्रावेण दिशः निगूढाः खड्गाः च आकाशे उच्चैः दीप्ताः।२६६।
कुत्रचित् गोलिकाः मुक्ताः भवन्ति
(यथा) प्रशंसति स्म, .
योद्धा गर्जन्ति
श्मशानुत्पन्नाः भूताः युद्धक्षेत्रं प्रति आगच्छन्ति, योधाः गर्जन्ति, अश्वाः धावन्ति च।२६७।
अङ्गानि क्वचित् विच्छिन्नानि भवन्ति, २.
युद्धक्षेत्रे पतिताः, २.
सम्माने संकल्पाः कृताः, २.
अङ्गानि छिन्नानि योद्धवः, युद्धक्षेत्रे पतन्ति मत्ताः योद्धाः च हन्ति।२६८।
क्वचित् 'हन्ति' 'हन्ति' इति वदन्ति,
चत्वारः सर्वे स्तब्धाः भवन्ति,
हठि ('धिथन') आवृता, २.
“हन्तु, वध” इति क्रन्दनं चतुर्दिक्षु श्रूयते, योद्धाः निमीलन्ते न च पश्चात्तापं कुर्वन्ति।२६९।
क्वचित् शूलाः प्रहरन्ति, २.
बकाः आह्वयन्ति, २.
कुटिलश्मश्रुः सन्ति, २.
शूलैः प्रहारं कुर्वन्ति, उद्घोषयन्तः, तेषां अहङ्कारिणः मूंछाः अपि आकर्षकाः सन्ति।270।