एतादृशानि दुष्कृतानि भविष्यन्ति
तेषां तादृशानां पापकर्मणां कारणात् न कोऽपि धर्मः लोके अवशिष्यते
मातापितरौ पुत्राणां दुर्व्यवहारात् (गृहात् बहिः) भ्रमिष्यन्ति
मातापितरौ भीताः गृहेषु न प्रविशन्ति।८९।
सेवकाः (गुरुतः) निवर्तयिष्यन्ति।
शिष्याः स्वगुरुं निवर्तयिष्यन्ति सेवकाः राजानं त्यक्ष्यन्ति
स्त्रियः पतिं त्यक्ष्यन्ति।
पतिं परित्यज्य पत्नी अपि भगवन्तं विस्मरिष्यति।।90।।
तत्र नवानि नवानि कर्माणि भविष्यन्ति।
कर्माणां नवप्रकाराणां कारणात् माया वर्धते
सर्वं जगत् पापं (भविष्यति)।
सर्वं जगत् पापं भविष्यति न च नाम पुनरुक्तः तपः वा, लोके अवशिष्यते।91।
पद्मावती स्तन्जा
पापिनः समन्ततः दृश्यन्ते, भगवतः ध्यानं न भविष्यति
तदापि परस्परं महती ईर्ष्या भविष्यति ये परपत्न्याः समीपं गत्वा पापं कुर्वन्ति तेषां देव-अङ्ग-प्रत्ययः न भविष्यति
तदापि पापिनः धर्मगुरुः एव तिष्ठन्ति
न कश्चित् मुखेन वदिष्यति, किन्तु पृष्ठतः अन्येषां निन्दां करिष्यति।92.
सत्कार्यं विना कुलस्य पारम्परिकधर्मं त्यक्त्वा तदापि जनाः सत्पुरुषाः इति उच्यन्ते
ये जनाः सदैव चिन्तिताः तिष्ठन्ति, तेषां मनसि यौनभोगस्य लोभं कुर्वन्ति
महान् लोभस्य, आसक्तिस्य च प्रभावेण जनाः दुष्टसिद्धान्तान् अनुसरिष्यन्ति
मातापितृप्रेम न भविष्यति, भर्त्स्या भर्त्सिता भविष्यति।93।
दुष्कर्म कुर्वन्तः पुण्याः दृश्यन्ते तदापि ते सत्कथनं कर्तुम् इच्छेयुः
ते सर्वे स्वस्त्रीप्रभावे भविष्यन्ति, निःसंयमं च तिष्ठन्ति, ते क्षयग्रस्ताः भविष्यन्ति
तदापि बुद्धिहीनाः जनाः, दुष्टकर्मानुष्ठानात् न शिर्किष्यन्ति
असभ्यं वचनं इतस्ततः परिभ्रमिष्यन्ति निर्लज्जा च नृत्यन्ति।।94।।
किलका स्तन्जा
प्रतिदिनं प्रातःकाले बहूनि पापानि करिष्यन्ति,
नवपापं करिष्यन्ति परकलङ्कं च कथयन्ति, ते स्वयं शुद्धाः तिष्ठन्ति
धर्मनियमान् त्यक्त्वा जगत् पलायिष्यति।
धर्मानुयायिनः, संसारं त्यक्त्वा पलायिष्यन्ति तत्र तत्र पापकर्मप्रसारः।९५।
पापानि अपहृतानि भविष्यन्ति।
ते सर्वे भ्रमिष्यन्ति, पापं कुर्वन्तः, पाठ-पूजनक्रियाः च संसारात् पलायिष्यन्ति
न गृह्णीष्यति देवान् पित्राग्निं च (देवः)।
तेषां देवेषु अङ्गुष्ठेषु विश्वासः न भविष्यति, अन्यान् सर्वान् हीनान् मन्यन्ते।96.
मधुभर स्तन्जा
धर्मः पलायते।
धर्मः पलायते दुष्टकर्मप्रसारणश्च भविष्यति
अनख ('आनि') इति जगति कुत्र .
न हि लोके आचरणस्य औचित्यं तिष्ठति।97।
नित्यं जनानां समर्थनं कुर्वन्तु
अनर्थं करिष्यति।
सत्कर्मभ्यः धर्मः
शक्तिशालिनः सदा दुष्कृतं करिष्यन्ति धर्माश्च द्रव्यकर्मणा सह पलायिष्यन्ति।98।
सद्शिष्टाचारं त्यक्त्वा
दुष्कृतं करिष्यति।
सर्वत्र अधिकं
सद्शीलं त्यक्त्वा सर्वे दुर्व्यवहारे लीनाः भविष्यन्ति, अद्भुतानि कार्याणि च अनेकस्थानेषु दृश्यन्ते।९९।
इच्छायाः प्रैरी