श्री दसम् ग्रन्थः

पुटः - 560


ਅਸ ਦੁਰ ਕਰਮੰ ॥
अस दुर करमं ॥

एतादृशानि दुष्कृतानि भविष्यन्ति

ਛੁਟ ਜਗਿ ਧਰਮੰ ॥
छुट जगि धरमं ॥

तेषां तादृशानां पापकर्मणां कारणात् न कोऽपि धर्मः लोके अवशिष्यते

ਮਤਿ ਪਿਤ ਭਰਮੈ ॥
मति पित भरमै ॥

मातापितरौ पुत्राणां दुर्व्यवहारात् (गृहात् बहिः) भ्रमिष्यन्ति

ਧਸਤ ਨ ਘਰ ਮੈ ॥੮੯॥
धसत न घर मै ॥८९॥

मातापितरौ भीताः गृहेषु न प्रविशन्ति।८९।

ਸਿਖ ਮੁਖ ਮੋਰੈ ॥
सिख मुख मोरै ॥

सेवकाः (गुरुतः) निवर्तयिष्यन्ति।

ਭ੍ਰਿਤ ਨ੍ਰਿਪਿ ਛੋਰੈ ॥
भ्रित न्रिपि छोरै ॥

शिष्याः स्वगुरुं निवर्तयिष्यन्ति सेवकाः राजानं त्यक्ष्यन्ति

ਤਜਿ ਤ੍ਰੀਆ ਭਰਤਾ ॥
तजि त्रीआ भरता ॥

स्त्रियः पतिं त्यक्ष्यन्ति।

ਬਿਸਰੋ ਕਰਤਾ ॥੯੦॥
बिसरो करता ॥९०॥

पतिं परित्यज्य पत्नी अपि भगवन्तं विस्मरिष्यति।।90।।

ਨਵ ਨਵ ਕਰਮੰ ॥
नव नव करमं ॥

तत्र नवानि नवानि कर्माणि भविष्यन्ति।

ਬਢਿ ਗਇਓ ਭਰਮੰ ॥
बढि गइओ भरमं ॥

कर्माणां नवप्रकाराणां कारणात् माया वर्धते

ਸਭ ਜਗ ਪਾਪੀ ॥
सभ जग पापी ॥

सर्वं जगत् पापं (भविष्यति)।

ਕਹੂੰ ਨ ਜਾਪੀ ॥੯੧॥
कहूं न जापी ॥९१॥

सर्वं जगत् पापं भविष्यति न च नाम पुनरुक्तः तपः वा, लोके अवशिष्यते।91।

ਪਦਮਾਵਤੀ ਛੰਦ ॥
पदमावती छंद ॥

पद्मावती स्तन्जा

ਦੇਖੀਅਤ ਸਬ ਪਾਪੀ ਨਹ ਹਰਿ ਜਾਪੀ ਤਦਿਪ ਮਹਾ ਰਿਸ ਠਾਨੈ ॥
देखीअत सब पापी नह हरि जापी तदिप महा रिस ठानै ॥

पापिनः समन्ततः दृश्यन्ते, भगवतः ध्यानं न भविष्यति

ਅਤਿ ਬਿਭਚਾਰੀ ਪਰਤ੍ਰਿਅ ਭਾਰੀ ਦੇਵ ਪਿਤ੍ਰ ਨਹੀ ਮਾਨੈ ॥
अति बिभचारी परत्रिअ भारी देव पित्र नही मानै ॥

तदापि परस्परं महती ईर्ष्या भविष्यति ये परपत्न्याः समीपं गत्वा पापं कुर्वन्ति तेषां देव-अङ्ग-प्रत्ययः न भविष्यति

ਤਦਿਪ ਮਹਾ ਬਰ ਕਹਤੇ ਧਰਮ ਧਰ ਪਾਪ ਕਰਮ ਅਧਿਕਾਰੀ ॥
तदिप महा बर कहते धरम धर पाप करम अधिकारी ॥

तदापि पापिनः धर्मगुरुः एव तिष्ठन्ति

ਧ੍ਰਿਗ ਧ੍ਰਿਗ ਸਭ ਆਖੈ ਮੁਖ ਪਰ ਨਹੀ ਭਾਖੈ ਦੇਹਿ ਪ੍ਰਿਸਟ ਚੜਿ ਗਾਰੀ ॥੯੨॥
ध्रिग ध्रिग सभ आखै मुख पर नही भाखै देहि प्रिसट चड़ि गारी ॥९२॥

न कश्चित् मुखेन वदिष्यति, किन्तु पृष्ठतः अन्येषां निन्दां करिष्यति।92.

ਦੇਖੀਅਤ ਬਿਨ ਕਰਮੰ ਤਜ ਕੁਲ ਧਰਮੰ ਤਦਿਪ ਕਹਾਤ ਸੁ ਮਾਨਸ ॥
देखीअत बिन करमं तज कुल धरमं तदिप कहात सु मानस ॥

सत्कार्यं विना कुलस्य पारम्परिकधर्मं त्यक्त्वा तदापि जनाः सत्पुरुषाः इति उच्यन्ते

ਅਤਿ ਰਤਿ ਲੋਭੰ ਰਹਤ ਸਛੋਭੰ ਲੋਕ ਸਗਲ ਭਲੁ ਜਾਨਸ ॥
अति रति लोभं रहत सछोभं लोक सगल भलु जानस ॥

ये जनाः सदैव चिन्तिताः तिष्ठन्ति, तेषां मनसि यौनभोगस्य लोभं कुर्वन्ति

ਤਦਿਪ ਬਿਨਾ ਗਤਿ ਚਲਤ ਬੁਰੀ ਮਤਿ ਲੋਭ ਮੋਹ ਬਸਿ ਭਾਰੀ ॥
तदिप बिना गति चलत बुरी मति लोभ मोह बसि भारी ॥

महान् लोभस्य, आसक्तिस्य च प्रभावेण जनाः दुष्टसिद्धान्तान् अनुसरिष्यन्ति

ਪਿਤ ਮਾਤ ਨ ਮਾਨੈ ਕਛੂ ਨ ਜਾਨੈ ਲੈਹ ਘਰਣ ਤੇ ਗਾਰੀ ॥੯੩॥
पित मात न मानै कछू न जानै लैह घरण ते गारी ॥९३॥

मातापितृप्रेम न भविष्यति, भर्त्स्या भर्त्सिता भविष्यति।93।

ਦੇਖਅਤ ਜੇ ਧਰਮੀ ਤੇ ਭਏ ਅਕਰਮੀ ਤਦਿਪ ਕਹਾਤ ਮਹਾ ਮਤਿ ॥
देखअत जे धरमी ते भए अकरमी तदिप कहात महा मति ॥

दुष्कर्म कुर्वन्तः पुण्याः दृश्यन्ते तदापि ते सत्कथनं कर्तुम् इच्छेयुः

ਅਤਿ ਬਸ ਨਾਰੀ ਅਬਗਤਿ ਭਾਰੀ ਜਾਨਤ ਸਕਲ ਬਿਨਾ ਜਤ ॥
अति बस नारी अबगति भारी जानत सकल बिना जत ॥

ते सर्वे स्वस्त्रीप्रभावे भविष्यन्ति, निःसंयमं च तिष्ठन्ति, ते क्षयग्रस्ताः भविष्यन्ति

ਤਦਿਪ ਨ ਮਾਨਤ ਕੁਮਤਿ ਪ੍ਰਠਾਨਤ ਮਤਿ ਅਰੁ ਗਤਿ ਕੇ ਕਾਚੇ ॥
तदिप न मानत कुमति प्रठानत मति अरु गति के काचे ॥

तदापि बुद्धिहीनाः जनाः, दुष्टकर्मानुष्ठानात् न शिर्किष्यन्ति

ਜਿਹ ਤਿਹ ਘਰਿ ਡੋਲਤ ਭਲੇ ਨ ਬੋਲਤ ਲੋਗ ਲਾਜ ਤਜਿ ਨਾਚੇ ॥੯੪॥
जिह तिह घरि डोलत भले न बोलत लोग लाज तजि नाचे ॥९४॥

असभ्यं वचनं इतस्ततः परिभ्रमिष्यन्ति निर्लज्जा च नृत्यन्ति।।94।।

ਕਿਲਕਾ ਛੰਦ ॥
किलका छंद ॥

किलका स्तन्जा

ਪਾਪ ਕਰੈ ਨਿਤ ਪ੍ਰਾਤਿ ਘਨੇ ॥
पाप करै नित प्राति घने ॥

प्रतिदिनं प्रातःकाले बहूनि पापानि करिष्यन्ति,

ਜਨੁ ਦੋਖਨ ਕੇ ਤਰੁ ਸੁਧ ਬਨੇ ॥
जनु दोखन के तरु सुध बने ॥

नवपापं करिष्यन्ति परकलङ्कं च कथयन्ति, ते स्वयं शुद्धाः तिष्ठन्ति

ਜਗ ਛੋਰਿ ਭਜਾ ਗਤਿ ਧਰਮਣ ਕੀ ॥
जग छोरि भजा गति धरमण की ॥

धर्मनियमान् त्यक्त्वा जगत् पलायिष्यति।

ਸੁ ਜਹਾ ਤਹਾ ਪਾਪ ਕ੍ਰਿਆ ਪ੍ਰਚੁਰੀ ॥੯੫॥
सु जहा तहा पाप क्रिआ प्रचुरी ॥९५॥

धर्मानुयायिनः, संसारं त्यक्त्वा पलायिष्यन्ति तत्र तत्र पापकर्मप्रसारः।९५।

ਸੰਗ ਲਏ ਫਿਰੈ ਪਾਪਨ ਹੀ ॥
संग लए फिरै पापन ही ॥

पापानि अपहृतानि भविष्यन्ति।

ਤਜਿ ਭਾਜ ਕ੍ਰਿਆ ਜਗ ਜਾਪਨ ਕੀ ॥
तजि भाज क्रिआ जग जापन की ॥

ते सर्वे भ्रमिष्यन्ति, पापं कुर्वन्तः, पाठ-पूजनक्रियाः च संसारात् पलायिष्यन्ति

ਦੇਵ ਪਿਤ੍ਰ ਨ ਪਾਵਕ ਮਾਨਹਿਗੇ ॥
देव पित्र न पावक मानहिगे ॥

न गृह्णीष्यति देवान् पित्राग्निं च (देवः)।

ਸਭ ਆਪਨ ਤੇ ਘਟਿ ਜਾਨਹਿਗੇ ॥੯੬॥
सभ आपन ते घटि जानहिगे ॥९६॥

तेषां देवेषु अङ्गुष्ठेषु विश्वासः न भविष्यति, अन्यान् सर्वान् हीनान् मन्यन्ते।96.

ਮਧੁਭਾਰ ਛੰਦ ॥
मधुभार छंद ॥

मधुभर स्तन्जा

ਭਜਿਓ ਸੁ ਧਰਮ ॥
भजिओ सु धरम ॥

धर्मः पलायते।

ਪ੍ਰਚੁਰਿਓ ਕੁਕਰਮ ॥
प्रचुरिओ कुकरम ॥

धर्मः पलायते दुष्टकर्मप्रसारणश्च भविष्यति

ਜਹ ਤਹ ਜਹਾਨ ॥
जह तह जहान ॥

अनख ('आनि') इति जगति कुत्र .

ਤਜਿ ਭਾਜ ਆਨਿ ॥੯੭॥
तजि भाज आनि ॥९७॥

न हि लोके आचरणस्य औचित्यं तिष्ठति।97।

ਨਿਤਪ੍ਰਤਿ ਅਨਰਥ ॥
नितप्रति अनरथ ॥

नित्यं जनानां समर्थनं कुर्वन्तु

ਕਰ ਹੈ ਸਮਰਥ ॥
कर है समरथ ॥

अनर्थं करिष्यति।

ਉਠਿ ਭਾਜ ਧਰਮ ॥
उठि भाज धरम ॥

सत्कर्मभ्यः धर्मः

ਲੈ ਸੰਗਿ ਸੁਕਰਮ ॥੯੮॥
लै संगि सुकरम ॥९८॥

शक्तिशालिनः सदा दुष्कृतं करिष्यन्ति धर्माश्च द्रव्यकर्मणा सह पलायिष्यन्ति।98।

ਕਰ ਹੈ ਕੁਚਾਰ ॥
कर है कुचार ॥

सद्शिष्टाचारं त्यक्त्वा

ਤਜਿ ਸੁਭ ਅਚਾਰ ॥
तजि सुभ अचार ॥

दुष्कृतं करिष्यति।

ਭਈ ਕ੍ਰਿਆ ਅਉਰ ॥
भई क्रिआ अउर ॥

सर्वत्र अधिकं

ਸਬ ਠੌਰ ਠੌਰ ॥੯੯॥
सब ठौर ठौर ॥९९॥

सद्शीलं त्यक्त्वा सर्वे दुर्व्यवहारे लीनाः भविष्यन्ति, अद्भुतानि कार्याणि च अनेकस्थानेषु दृश्यन्ते।९९।

ਨਹੀ ਕਰਤ ਸੰਗ ॥
नही करत संग ॥

इच्छायाः प्रैरी