श्री दसम् ग्रन्थः

पुटः - 227


ਮਾਤਾ ਬਾਚ ॥
माता बाच ॥

मातुः भाषणम् : १.

ਕਬਿਤ ॥
कबित ॥

कबिट्

ਸਭੈ ਸੁਖ ਲੈ ਕੇ ਗਏ ਗਾੜੋ ਦੁਖ ਦੇਤ ਭਏ ਰਾਜਾ ਦਸਰਥ ਜੂ ਕਉ ਕੈ ਕੈ ਆਜ ਪਾਤ ਹੋ ॥
सभै सुख लै के गए गाड़ो दुख देत भए राजा दसरथ जू कउ कै कै आज पात हो ॥

ते सर्वाणि सुखानि स्वैः सह नीत्वा अस्मान् महतीं पीडां दत्तवन्तः, ते अस्मान् राज्ञः दसरथस्य मृत्योः पीडामपि द्रष्टुं त्यक्तवन्तः।

ਅਜ ਹੂੰ ਨ ਛੀਜੈ ਬਾਤ ਮਾਨ ਲੀਜੈ ਰਾਜ ਕੀਜੈ ਕਹੋ ਕਾਜ ਕਉਨ ਕੌ ਹਮਾਰੇ ਸ੍ਰੋਣ ਨਾਤ ਹੋ ॥
अज हूं न छीजै बात मान लीजै राज कीजै कहो काज कउन कौ हमारे स्रोण नात हो ॥

राजा मेषः सर्वं दृष्ट्वा शृण्वन् न मृदुः राम! गृहाण इदानीं यद् वदामः, कथयतु, कोऽत्र जीवितः प्रभुः?

ਰਾਜਸੀ ਕੇ ਧਾਰੌ ਸਾਜ ਸਾਧਨ ਕੈ ਕੀਜੈ ਕਾਜ ਕਹੋ ਰਘੁਰਾਜ ਆਜ ਕਾਹੇ ਕਉ ਸਿਧਾਤ ਹੋ ॥
राजसी के धारौ साज साधन कै कीजै काज कहो रघुराज आज काहे कउ सिधात हो ॥

हे राम ! राज्यस्य लज्जां गृहीत्वा सर्वाणि कार्याणि कुरु। कथयतु इदानीं किमर्थं गच्छसि ?

ਤਾਪਸੀ ਕੇ ਭੇਸ ਕੀਨੇ ਜਾਨਕੀ ਕੌ ਸੰਗ ਲੀਨੇ ਮੇਰੇ ਬਨਬਾਸੀ ਮੋ ਉਦਾਸੀ ਦੀਏ ਜਾਤ ਹੋ ॥੨੬੫॥
तापसी के भेस कीने जानकी कौ संग लीने मेरे बनबासी मो उदासी दीए जात हो ॥२६५॥

प्रव्रजित राम तपस्वी वेषेण जानकीं (सीतां) सह नीत्वा किमर्थं मे दुःखं ददासि?२६५।

ਕਾਰੇ ਕਾਰੇ ਕਰਿ ਬੇਸ ਰਾਜਾ ਜੂ ਕੌ ਛੋਰਿ ਦੇਸ ਤਾਪਸੀ ਕੋ ਕੈ ਭੇਸ ਸਾਥਿ ਹੀ ਸਿਧਾਰਿ ਹੌ ॥
कारे कारे करि बेस राजा जू कौ छोरि देस तापसी को कै भेस साथि ही सिधारि हौ ॥

नृपदेशं त्यक्त्वा कृष्णाम्बरं च धारयिष्यामि, तपस्वी भूत्वा त्वा सह गमिष्यामि।

ਕੁਲ ਹੂੰ ਕੀ ਕਾਨ ਛੋਰੋਂ ਰਾਜਸੀ ਕੇ ਸਾਜ ਤੋਰੋਂ ਸੰਗਿ ਤੇ ਨ ਮੋਰੋਂ ਮੁਖ ਐਸੋ ਕੈ ਬਿਚਾਰਿ ਹੌ ॥
कुल हूं की कान छोरों राजसी के साज तोरों संगि ते न मोरों मुख ऐसो कै बिचारि हौ ॥

कुलाभ्यासं त्यक्त्वा राजवैभवं न निवर्तयिष्यामि त्वत्मुखम् ।

ਮੁੰਦ੍ਰਾ ਕਾਨ ਧਾਰੌ ਸਾਰੇ ਮੁਖ ਪੈ ਬਿਭੂਤਿ ਡਾਰੌਂ ਹਠਿ ਕੋ ਨ ਹਾਰੌਂ ਪੂਤ ਰਾਜ ਸਾਜ ਜਾਰਿ ਹੌਂ ॥
मुंद्रा कान धारौ सारे मुख पै बिभूति डारौं हठि को न हारौं पूत राज साज जारि हौं ॥

कर्णे वलयानि धारयिष्यामि, भस्मं च शरीरे लेपयिष्यामि । अहं धीरया जीविष्यामि पुत्र ! राजोपकरणानि सर्वाणि परित्यक्ष्यामि।

ਜੁਗੀਆ ਕੋ ਕੀਨੋ ਬੇਸ ਕਉਸਲ ਕੇ ਛੋਰ ਦੇਸ ਰਾਜਾ ਰਾਮਚੰਦ ਜੂ ਕੇ ਸੰਗਿ ਹੀ ਸਿਧਾਰਿ ਹੌਂ ॥੨੬੬॥
जुगीआ को कीनो बेस कउसल के छोर देस राजा रामचंद जू के संगि ही सिधारि हौं ॥२६६॥

अहं योगीवस्त्रं गृह्णामि, कौशलं (देशं) त्यक्त्वा राज्ञा रामेण सह गमिष्यामि।266।

ਅਪੂਰਬ ਛੰਦ ॥
अपूरब छंद ॥

अपूरव स्तन्जा

ਕਾਨਨੇ ਗੇ ਰਾਮ ॥
कानने गे राम ॥

रामचन्द्रः बाणं गतः, .

ਧਰਮ ਕਰਮੰ ਧਾਮ ॥
धरम करमं धाम ॥

ये धर्मकर्मगृहाणि, .

ਲਛਨੈ ਲੈ ਸੰਗਿ ॥
लछनै लै संगि ॥

लचमनः सह नीतः

ਜਾਨਕੀ ਸੁਭੰਗਿ ॥੨੬੭॥
जानकी सुभंगि ॥२६७॥

धर्मकर्म धाम रामः लक्ष्मणजानकीभिः सह वनं ययौ ॥२६७॥

ਤਾਤ ਤਿਆਗੇ ਪ੍ਰਾਨ ॥
तात तिआगे प्रान ॥

पिता स्वप्राणान् त्यक्तवान्

ਉਤਰੇ ਬਯੋਮਾਨ ॥
उतरे बयोमान ॥

विमानानि अवतरन्ति (स्वर्गात् तस्य कृते)।

ਬਿਚਰੇ ਬਿਚਾਰ ॥
बिचरे बिचार ॥

(अत्र) बहवः मन्त्रिणः उपविष्टाः

ਮੰਤ੍ਰੀਯੰ ਅਪਾਰ ॥੨੬੮॥
मंत्रीयं अपार ॥२६८॥

तस्मिन् पार्श्वे पिता अन्तिमं निःश्वासं कृत्वा स्वर्गं प्रति देवानां वायुयानं च प्रस्थितवान्। अस्मिन् पक्षे मन्त्रिणः स्थितिं चिन्तयन्ति स्म।२६८।

ਬੈਠਯੋ ਬਸਿਸਟਿ ॥
बैठयो बसिसटि ॥

वशिष्ठः उपविष्टः, २.

ਸਰਬ ਬਿਪ ਇਸਟ ॥
सरब बिप इसट ॥

यः सर्वब्राह्मणानां पूजनीयः।

ਮੁਕਲਿਯੋ ਕਾਗਦ ॥
मुकलियो कागद ॥

पत्रं प्रेषितवान् (भारतं प्रति)।

ਪਠਏ ਮਾਗਧ ॥੨੬੯॥
पठए मागध ॥२६९॥

सर्वेषां ब्राह्मणानां ब्राह्मणस्य प्रख्यातस्य वसिष्ठस्य उपदेशः स्वीकृतः। पत्रं लिखित्वा मगधं प्रेषितम्।२६९।

ਸੰਕੜੇਸਾ ਵੰਤ ॥
संकड़ेसा वंत ॥

प्रतिनिधि सामन्ताः (उपविष्टाः) २.

ਮਤਏ ਮਤੰਤ ॥
मतए मतंत ॥

प्रस्तावाः कृताः

ਮੁਕਲੇ ਕੇ ਦੂਤ ॥
मुकले के दूत ॥

वायुपुत्रवत् द्रुतं च

ਪਉਨ ਕੇ ਸੇ ਪੂਤ ॥੨੭੦॥
पउन के से पूत ॥२७०॥

अतीव संक्षिप्तं चर्चां कृत्वा हनुमान् इत्यादयः अनेकाः द्रुतगतिदूताः प्रेषिताः।270.

ਅਸਟਨ ਦਯੰਲਾਖ ॥
असटन दयंलाख ॥

अष्टनद्याः लङ्घयित्वा

ਦੂਤ ਗੇ ਚਰਬਾਖ ॥
दूत गे चरबाख ॥

सुजन दत्तः गतः।

ਭਰਤ ਆਗੇ ਜਹਾ ॥
भरत आगे जहा ॥

तदनन्तरं यत्र भरतः (निवसति स्म, २.

ਜਾਤ ਭੇ ਤੇ ਤਹਾ ॥੨੭੧॥
जात भे ते तहा ॥२७१॥

दश दूताः कार्यविशेषज्ञाः अन्वेष्य भारतस्य निवासस्थानं प्रेषिताः।२७१।

ਉਚਰੇ ਸੰਦੇਸ ॥
उचरे संदेस ॥

(भारतदूतः) सन्देशं दत्तवान्

ਊਰਧ ਗੇ ਅਉਧੇਸ ॥
ऊरध गे अउधेस ॥

स राजा दशरथः स्वर्गं गतः (ऊर्ध्वम्)।

ਪਤ੍ਰ ਬਾਚੇ ਭਲੇ ॥
पत्र बाचे भले ॥

(भारत) पत्रं सम्यक् पठितवान्

ਲਾਗ ਸੰਗੰ ਚਲੇ ॥੨੭੨॥
लाग संगं चले ॥२७२॥

ते दूताः सन्देशं प्रसारयित्वा राजा दसरथः मृतः इति अवदन्, भरतः पत्रं पठित्वा तेषां सह अगच्छत्।२७२।

ਕੋਪ ਜੀਯੰ ਜਗਯੋ ॥
कोप जीयं जगयो ॥

(भारतस्य) आत्मायां क्रोधः उत्पन्नः, २.

ਧਰਮ ਭਰਮੰ ਭਗਯੋ ॥
धरम भरमं भगयो ॥

धर्ममाया गता, .

ਕਾਸਮੀਰੰ ਤਜਯੋ ॥
कासमीरं तजयो ॥

वाम कश्मीर

ਰਾਮ ਰਾਮੰ ਭਜਯੋ ॥੨੭੩॥
राम रामं भजयो ॥२७३॥

तस्य मनसि क्रोधः प्रज्वलितः, तस्मात् धर्मादरभावः अपि अन्तर्धानं जातः। काश्मीरं त्यक्त्वा (पुनरागमनं च आरब्धवन्तः) भगवतः स्मरणं कर्तुं प्रवृत्ताः।273।

ਪੁਜਏ ਅਵਧ ॥
पुजए अवध ॥

अयोध्यां प्राप्य- ९.

ਸੂਰਮਾ ਸਨਧ ॥
सूरमा सनध ॥

बख्तरबंद योद्धा (भारत) २.

ਹੇਰਿਓ ਅਉਧੇਸ ॥
हेरिओ अउधेस ॥

औधराजं ददर्श (दशार्थ)- .

ਮ੍ਰਿਤਕੰ ਕੇ ਭੇਸ ॥੨੭੪॥
म्रितकं के भेस ॥२७४॥

शूरः वीरः भरतः औधं प्राप्य दसरथं राजानं मृतं दृष्टवान् ॥२७४॥

ਭਰਥ ਬਾਚ ਕੇਕਈ ਸੋਂ ॥
भरथ बाच केकई सों ॥

कैकेयीमुद्दिश्य भारतस्य भाषणम् : १.

ਲਖਯੋ ਕਸੂਤ ॥
लखयो कसूत ॥

(तत्र प्राप्य) अशिष्टतां दृष्टवान्

ਬੁਲਯੋ ਸਪੂਤ ॥
बुलयो सपूत ॥

अतः पुत्रः (भारत) उक्तवान्-

ਧ੍ਰਿਗ ਮਈਯਾ ਤੋਹਿ ॥
ध्रिग मईया तोहि ॥

अहो मातः ! धन्यवाद,

ਲਜਿ ਲਾਈਯਾ ਮੋਹਿ ॥੨੭੫॥
लजि लाईया मोहि ॥२७५॥

हे मातः ! यदा त्वं दुष्टतमं घटितं दृष्टवान् ततः त्वं पुत्रं आहूय त्वं अवश्यं निन्दितः भविष्यसि तदा अहं लज्जा अनुभवामि। २७५ इति ।