मातुः भाषणम् : १.
कबिट्
ते सर्वाणि सुखानि स्वैः सह नीत्वा अस्मान् महतीं पीडां दत्तवन्तः, ते अस्मान् राज्ञः दसरथस्य मृत्योः पीडामपि द्रष्टुं त्यक्तवन्तः।
राजा मेषः सर्वं दृष्ट्वा शृण्वन् न मृदुः राम! गृहाण इदानीं यद् वदामः, कथयतु, कोऽत्र जीवितः प्रभुः?
हे राम ! राज्यस्य लज्जां गृहीत्वा सर्वाणि कार्याणि कुरु। कथयतु इदानीं किमर्थं गच्छसि ?
प्रव्रजित राम तपस्वी वेषेण जानकीं (सीतां) सह नीत्वा किमर्थं मे दुःखं ददासि?२६५।
नृपदेशं त्यक्त्वा कृष्णाम्बरं च धारयिष्यामि, तपस्वी भूत्वा त्वा सह गमिष्यामि।
कुलाभ्यासं त्यक्त्वा राजवैभवं न निवर्तयिष्यामि त्वत्मुखम् ।
कर्णे वलयानि धारयिष्यामि, भस्मं च शरीरे लेपयिष्यामि । अहं धीरया जीविष्यामि पुत्र ! राजोपकरणानि सर्वाणि परित्यक्ष्यामि।
अहं योगीवस्त्रं गृह्णामि, कौशलं (देशं) त्यक्त्वा राज्ञा रामेण सह गमिष्यामि।266।
अपूरव स्तन्जा
रामचन्द्रः बाणं गतः, .
ये धर्मकर्मगृहाणि, .
लचमनः सह नीतः
धर्मकर्म धाम रामः लक्ष्मणजानकीभिः सह वनं ययौ ॥२६७॥
पिता स्वप्राणान् त्यक्तवान्
विमानानि अवतरन्ति (स्वर्गात् तस्य कृते)।
(अत्र) बहवः मन्त्रिणः उपविष्टाः
तस्मिन् पार्श्वे पिता अन्तिमं निःश्वासं कृत्वा स्वर्गं प्रति देवानां वायुयानं च प्रस्थितवान्। अस्मिन् पक्षे मन्त्रिणः स्थितिं चिन्तयन्ति स्म।२६८।
वशिष्ठः उपविष्टः, २.
यः सर्वब्राह्मणानां पूजनीयः।
पत्रं प्रेषितवान् (भारतं प्रति)।
सर्वेषां ब्राह्मणानां ब्राह्मणस्य प्रख्यातस्य वसिष्ठस्य उपदेशः स्वीकृतः। पत्रं लिखित्वा मगधं प्रेषितम्।२६९।
प्रतिनिधि सामन्ताः (उपविष्टाः) २.
प्रस्तावाः कृताः
वायुपुत्रवत् द्रुतं च
अतीव संक्षिप्तं चर्चां कृत्वा हनुमान् इत्यादयः अनेकाः द्रुतगतिदूताः प्रेषिताः।270.
अष्टनद्याः लङ्घयित्वा
सुजन दत्तः गतः।
तदनन्तरं यत्र भरतः (निवसति स्म, २.
दश दूताः कार्यविशेषज्ञाः अन्वेष्य भारतस्य निवासस्थानं प्रेषिताः।२७१।
(भारतदूतः) सन्देशं दत्तवान्
स राजा दशरथः स्वर्गं गतः (ऊर्ध्वम्)।
(भारत) पत्रं सम्यक् पठितवान्
ते दूताः सन्देशं प्रसारयित्वा राजा दसरथः मृतः इति अवदन्, भरतः पत्रं पठित्वा तेषां सह अगच्छत्।२७२।
(भारतस्य) आत्मायां क्रोधः उत्पन्नः, २.
धर्ममाया गता, .
वाम कश्मीर
तस्य मनसि क्रोधः प्रज्वलितः, तस्मात् धर्मादरभावः अपि अन्तर्धानं जातः। काश्मीरं त्यक्त्वा (पुनरागमनं च आरब्धवन्तः) भगवतः स्मरणं कर्तुं प्रवृत्ताः।273।
अयोध्यां प्राप्य- ९.
बख्तरबंद योद्धा (भारत) २.
औधराजं ददर्श (दशार्थ)- .
शूरः वीरः भरतः औधं प्राप्य दसरथं राजानं मृतं दृष्टवान् ॥२७४॥
कैकेयीमुद्दिश्य भारतस्य भाषणम् : १.
(तत्र प्राप्य) अशिष्टतां दृष्टवान्
अतः पुत्रः (भारत) उक्तवान्-
अहो मातः ! धन्यवाद,
हे मातः ! यदा त्वं दुष्टतमं घटितं दृष्टवान् ततः त्वं पुत्रं आहूय त्वं अवश्यं निन्दितः भविष्यसि तदा अहं लज्जा अनुभवामि। २७५ इति ।