श्री दसम् ग्रन्थः

पुटः - 1301


ਇਹ ਚਰਿਤ੍ਰ ਤਨ ਮੂੰਡ ਮੁੰਡਾਵੈ ॥੧੦॥
इह चरित्र तन मूंड मुंडावै ॥१०॥

अस्य चरित्रस्य माध्यमेन च आत्मानं वञ्चयति स्म। १०.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਤੀਨ ਸੌ ਸੰਤਾਲੀਸ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੩੪੭॥੬੪੪੩॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे तीन सौ संतालीस चरित्र समापतम सतु सुभम सतु ॥३४७॥६४४३॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरित्रस्य मन्त्री भूप साम्बदस्य ३४७तमस्य चरितस्य समापनम्, सर्वं शुभम्।३४७।६४४३। गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਗੌਰਿਪਾਲ ਇਕ ਸੁਨਾ ਨਰੇਸਾ ॥
गौरिपाल इक सुना नरेसा ॥

गौरीपालः नाम राजा शृणोति स्म

ਮਾਨਤ ਆਨਿ ਸਕਲ ਤਿਹ ਦੇਸਾ ॥
मानत आनि सकल तिह देसा ॥

यम् सर्वे देशाः विश्वासं कुर्वन्ति स्म।

ਗੌਰਾ ਦੇਈ ਨਾਰਿ ਤਿਹ ਸੋਹੈ ॥
गौरा देई नारि तिह सोहै ॥

गौरा देई नाम तस्य पत्नी सुन्दरी आसीत् ।

ਗੌਰਾਵਤੀ ਨਗਰ ਤਿਹ ਕੋ ਹੈ ॥੧॥
गौरावती नगर तिह को है ॥१॥

तस्य नगरी गौरवती आसीत् । १.

ਤਾ ਕੀ ਤ੍ਰਿਯਾ ਨੀਚ ਸੇਤੀ ਰਤਿ ॥
ता की त्रिया नीच सेती रति ॥

तस्य भार्या नीचेन सह उलझिता आसीत्।

ਭਲੀ ਬੁਰੀ ਜਾਨਤ ਨ ਮੂੜ ਮਤਿ ॥
भली बुरी जानत न मूड़ मति ॥

सः मूर्खः सम्यक् अपराधं च न जानाति स्म।

ਇਕ ਦਿਨ ਭੇਦ ਭੂਪ ਲਖਿ ਲਯੋ ॥
इक दिन भेद भूप लखि लयो ॥

एकस्मिन् दिने राजा एतत् रहस्यं प्राप्नोत् ।

ਤ੍ਰਾਸਿਤ ਜਾਰੁ ਤੁਰਤੁ ਭਜਿ ਗਯੋ ॥੨॥
त्रासित जारु तुरतु भजि गयो ॥२॥

भयेन आहतः स मित्रं सद्यः पलायितवान् । २.

ਗੌਰਾ ਦੇ ਇਕ ਚਰਿਤ ਬਨਾਯੋ ॥
गौरा दे इक चरित बनायो ॥

गौरा देई एकं पात्रं निर्वहति स्म ।

ਲਿਖਾ ਏਕ ਲਿਖਿ ਤਹਾ ਪਠਾਯੋ ॥
लिखा एक लिखि तहा पठायो ॥

पत्रं लिखित्वा तस्मै प्रेषितवान्।

ਇਕ ਰਾਜਾ ਕੀ ਜਾਨ ਸੁਰੀਤਾ ॥
इक राजा की जान सुरीता ॥

(आत्मानं आह्वयत्) राज्ञः दासी, २.

ਸੋ ਤਾ ਕੌ ਠਹਰਾਯੋ ਮੀਤਾ ॥੩॥
सो ता कौ ठहरायो मीता ॥३॥

तं मित्ररूपेण नियुक्तवान्। ३.

ਤਿਸੁ ਮੁਖ ਤੇ ਲਿਖਿ ਲਿਖਾ ਪਠਾਈ ॥
तिसु मुख ते लिखि लिखा पठाई ॥

(सः) दासीया: पत्रं (तत्र) प्रेषितवान्

ਜਹਾ ਹੁਤੇ ਅਪਨੇ ਸੁਖਦਾਈ ॥
जहा हुते अपने सुखदाई ॥

यत्र तस्य मित्रं तिष्ठति स्म।

ਕੋ ਦਿਨ ਰਮਤ ਈਹਾ ਤੇ ਰਹਨਾ ॥
को दिन रमत ईहा ते रहना ॥

कतिपयदिनानि अत्र तिष्ठतु

ਦੈ ਕਰਿ ਪਠਿਵਹੁ ਹਮਰਾ ਲਹਨਾ ॥੪॥
दै करि पठिवहु हमरा लहना ॥४॥

मम हस्तं च कस्मैचित् प्रेषयतु। ४.

ਸੋ ਪਤ੍ਰੀ ਨ੍ਰਿਪ ਕੇ ਕਰ ਆਈ ॥
सो पत्री न्रिप के कर आई ॥

तत् पत्रं राज्ञः हस्ते आगतं । (सः) अवगच्छत्

ਜਾਨੀ ਮੋਰਿ ਸੁਰੀਤਿ ਪਠਾਈ ॥
जानी मोरि सुरीति पठाई ॥

मम दासीना प्रेषिता इति।

ਜੜ ਨਿਜੁ ਤ੍ਰਿਯ ਕੋ ਭੇਦ ਨ ਪਾਯੋ ॥
जड़ निजु त्रिय को भेद न पायो ॥

सः मूर्खः स्त्रीणां रहस्यं न जानाति स्म

ਨੇਹ ਤ੍ਯਾਗ ਤਿਹ ਸਾਥ ਗਵਾਯੋ ॥੫॥
नेह त्याग तिह साथ गवायो ॥५॥

तस्याः प्रेम च समाप्तवान् (दासीयाः अपेक्षया)।5.

ਸੁਘਰ ਹੁਤੌ ਤੌ ਭੇਵ ਪਛਾਨਤ ॥
सुघर हुतौ तौ भेव पछानत ॥

यदि सः बुद्धिमान् आसीत् तर्हि सः भेदं ज्ञातवान् स्यात्।

ਤ੍ਰਿਯ ਕੀ ਘਾਤ ਸਤਿ ਕਰਿ ਜਾਨਤ ॥
त्रिय की घात सति करि जानत ॥

सः तस्याः स्त्रियाः दुर्दशां सत्यमेव अवगच्छत् ।

ਮੂੜ ਰਾਵ ਕਛੁ ਕ੍ਰਿਯਾ ਨ ਜਾਨੀ ॥
मूड़ राव कछु क्रिया न जानी ॥

स मूढो राजा कञ्चित् कर्म न अवगच्छत्।

ਇਹ ਬਿਧਿ ਮੂੰਡ ਮੂੰਡਿ ਗੀ ਰਾਨੀ ॥੬॥
इह बिधि मूंड मूंडि गी रानी ॥६॥

एवं राज्ञी तं वञ्चितवती । ६.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਤੀਨ ਸੌ ਅਠਤਾਲੀਸ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੩੪੮॥੬੪੪੯॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे तीन सौ अठतालीस चरित्र समापतम सतु सुभम सतु ॥३४८॥६४४९॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूप साम्बदस्य ३४१तमस्य चरितस्य समापनम्, सर्वं शुभम्।३४८।६४४९। गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਸੁਨੁ ਰਾਜਾ ਇਕ ਕਥਾ ਪ੍ਰਕਾਸੌ ॥
सुनु राजा इक कथा प्रकासौ ॥

राजन ! शृणु, अहं कथां वदामि

ਤੁਮਰੇ ਜਿਯ ਕਾ ਭਰਮ ਬਿਨਾਸੌ ॥
तुमरे जिय का भरम बिनासौ ॥

मनसः च मायाम् अपसारयतु।

ਉਗ੍ਰਦਤ ਇਕ ਸੁਨਿਯਤ ਰਾਜਾ ॥
उग्रदत इक सुनियत राजा ॥

उग्रदत्तः नाम राजा शृणोति स्म ।

ਉਗ੍ਰਾਵਤੀ ਨਗਰ ਜਿਹ ਛਾਜਾ ॥੧॥
उग्रावती नगर जिह छाजा ॥१॥

सः उग्रवतीनगरे अलङ्कृतः आसीत् । १.

ਉਗ੍ਰ ਦੇਇ ਤਿਹ ਧਾਮ ਦੁਲਾਰੀ ॥
उग्र देइ तिह धाम दुलारी ॥

तस्य उग्र देई नाम कन्या आसीत्

ਬ੍ਰਹਮਾ ਬਿਸਨ ਸਿਵ ਤਿਹੂੰ ਸਵਾਰੀ ॥
ब्रहमा बिसन सिव तिहूं सवारी ॥

यं (मनो) ब्रह्मा विष्णुः शिवः (स्वयम्) त्रयोऽपि संशोधिताः।

ਅਵਰਿ ਨ ਅਸਿ ਕੋਈ ਨਾਰਿ ਬਨਾਈ ॥
अवरि न असि कोई नारि बनाई ॥

तस्याः सदृशः अन्यः कोऽपि नारी न निर्मितः ।

ਜੈਸੀ ਯਹ ਰਾਜਾ ਕੀ ਜਾਈ ॥੨॥
जैसी यह राजा की जाई ॥२॥

सा यथा राज कुमारी आसीत्। २.

ਅਜਬ ਰਾਇ ਇਕ ਤਹ ਖਤਿਰੇਟਾ ॥
अजब राइ इक तह खतिरेटा ॥

तत्र अजब राय नाम छत्री निवसति स्म

ਇਸਕ ਮੁਸਕ ਕੇ ਸਾਥ ਲਪੇਟਾ ॥
इसक मुसक के साथ लपेटा ॥

यत् इश्क मुशकस्य वर्णेन (पूर्णतया) रञ्जितम् आसीत्।

ਰਾਜ ਸੁਤਾ ਜਬ ਤਿਹ ਲਖਿ ਪਾਯੋ ॥
राज सुता जब तिह लखि पायो ॥

तं दृष्ट्वा राज कुमारी ।

ਪਠੈ ਸਹਚਰੀ ਪਕਰਿ ਮੰਗਾਯੋ ॥੩॥
पठै सहचरी पकरि मंगायो ॥३॥

अतः सः सखीं प्रेषयित्वा तं गृहीतवान्। ३.

ਕਾਮ ਭੋਗ ਮਾਨਾ ਤਿਹ ਸੰਗਾ ॥
काम भोग माना तिह संगा ॥

तस्य शरीरस्य अधः वेष्टितः

ਲਪਟਿ ਲਪਟਿ ਤਾ ਕੇ ਤਰ ਅੰਗਾ ॥
लपटि लपटि ता के तर अंगा ॥

तस्य सह यौनसम्बन्धं कृतवान्।

ਇਕ ਛਿਨ ਛੈਲ ਨ ਛੋਰਾ ਭਾਵੈ ॥
इक छिन छैल न छोरा भावै ॥

सा तं युवकं इञ्चमपि न विमोचयितुम् इच्छति स्म ।

ਮਾਤ ਪਿਤਾ ਤੇ ਅਧਿਕ ਡਰਾਵੈ ॥੪॥
मात पिता ते अधिक डरावै ॥४॥

परन्तु माता पितुः बहु भीता आसीत् । ४.

ਇਕ ਦਿਨ ਕਰੀ ਸਭਨ ਮਿਜਮਾਨੀ ॥
इक दिन करी सभन मिजमानी ॥

एकस्मिन् दिने सः सर्वेषां प्रियं भोजनं कृतवान् ।

ਸੰਬਲ ਖਾਰ ਡਾਰਿ ਕਰਿ ਸ੍ਯਾਨੀ ॥
संबल खार डारि करि स्यानी ॥

(सः) चतुराय विषं ('संबल खर') (भोजने) स्थापयति।

ਰਾਜਾ ਰਾਨੀ ਸਹਿਤ ਬੁਲਾਏ ॥
राजा रानी सहित बुलाए ॥

राज्ञ्या सह राजा आमन्त्रितः