अस्य चरित्रस्य माध्यमेन च आत्मानं वञ्चयति स्म। १०.
अत्र श्रीचरितोपख्यानस्य त्रिचरित्रस्य मन्त्री भूप साम्बदस्य ३४७तमस्य चरितस्य समापनम्, सर्वं शुभम्।३४७।६४४३। गच्छति
चतुर्विंशतिः : १.
गौरीपालः नाम राजा शृणोति स्म
यम् सर्वे देशाः विश्वासं कुर्वन्ति स्म।
गौरा देई नाम तस्य पत्नी सुन्दरी आसीत् ।
तस्य नगरी गौरवती आसीत् । १.
तस्य भार्या नीचेन सह उलझिता आसीत्।
सः मूर्खः सम्यक् अपराधं च न जानाति स्म।
एकस्मिन् दिने राजा एतत् रहस्यं प्राप्नोत् ।
भयेन आहतः स मित्रं सद्यः पलायितवान् । २.
गौरा देई एकं पात्रं निर्वहति स्म ।
पत्रं लिखित्वा तस्मै प्रेषितवान्।
(आत्मानं आह्वयत्) राज्ञः दासी, २.
तं मित्ररूपेण नियुक्तवान्। ३.
(सः) दासीया: पत्रं (तत्र) प्रेषितवान्
यत्र तस्य मित्रं तिष्ठति स्म।
कतिपयदिनानि अत्र तिष्ठतु
मम हस्तं च कस्मैचित् प्रेषयतु। ४.
तत् पत्रं राज्ञः हस्ते आगतं । (सः) अवगच्छत्
मम दासीना प्रेषिता इति।
सः मूर्खः स्त्रीणां रहस्यं न जानाति स्म
तस्याः प्रेम च समाप्तवान् (दासीयाः अपेक्षया)।5.
यदि सः बुद्धिमान् आसीत् तर्हि सः भेदं ज्ञातवान् स्यात्।
सः तस्याः स्त्रियाः दुर्दशां सत्यमेव अवगच्छत् ।
स मूढो राजा कञ्चित् कर्म न अवगच्छत्।
एवं राज्ञी तं वञ्चितवती । ६.
अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूप साम्बदस्य ३४१तमस्य चरितस्य समापनम्, सर्वं शुभम्।३४८।६४४९। गच्छति
चतुर्विंशतिः : १.
राजन ! शृणु, अहं कथां वदामि
मनसः च मायाम् अपसारयतु।
उग्रदत्तः नाम राजा शृणोति स्म ।
सः उग्रवतीनगरे अलङ्कृतः आसीत् । १.
तस्य उग्र देई नाम कन्या आसीत्
यं (मनो) ब्रह्मा विष्णुः शिवः (स्वयम्) त्रयोऽपि संशोधिताः।
तस्याः सदृशः अन्यः कोऽपि नारी न निर्मितः ।
सा यथा राज कुमारी आसीत्। २.
तत्र अजब राय नाम छत्री निवसति स्म
यत् इश्क मुशकस्य वर्णेन (पूर्णतया) रञ्जितम् आसीत्।
तं दृष्ट्वा राज कुमारी ।
अतः सः सखीं प्रेषयित्वा तं गृहीतवान्। ३.
तस्य शरीरस्य अधः वेष्टितः
तस्य सह यौनसम्बन्धं कृतवान्।
सा तं युवकं इञ्चमपि न विमोचयितुम् इच्छति स्म ।
परन्तु माता पितुः बहु भीता आसीत् । ४.
एकस्मिन् दिने सः सर्वेषां प्रियं भोजनं कृतवान् ।
(सः) चतुराय विषं ('संबल खर') (भोजने) स्थापयति।
राज्ञ्या सह राजा आमन्त्रितः