तस्याः यार्णी (व्यभिचारिणी) पतिः चिन्तितवान्
एकदा सः अवदत्, .
(अहं) देशं त्यक्त्वा विदेशं गच्छामि
अहं च भवतः बहु धनं अर्जयिष्यामि। २.
इत्युक्त्वा सः जगाम, .
(किन्तु वस्तुतः) गृहस्य कोणस्य पार्श्वे स्थितवान्।
साहिब देई तदा यारम् आहूतवान्
तस्य सह कार्यं च कृतवान्। ३.
(यदा सा) गृहकोणे भर्तारं (स्थितम्) दृष्टवती
अतः सा महिला एतत् पात्रं अभिनयति स्म।
(सा) मित्रेण सह आसनानि कुर्वती आसीत्
(पतिः तु) उद्घोषं कृत्वा कथां कथयितुं आरब्धवान्। ४.
यदि मम पतिः अद्य गृहे आसीत्
अतः कथं मम छायां न पश्यसि।
अद्य मम प्रियः (पतिः) अत्र नास्ति,
(अन्यथा) अहं भवतः शिरः एव विदारितवान् स्यात्। ५.
द्वयम् : १.
तेन सह बहु क्रीडित्वा सः तं वयस्कं जागृतवान्
सा च हृदये दुःखेन आत्मानं ताडयितुं आरब्धा। ६.
चतुर्विंशतिः : १.
अद्य मम धर्मस्य नाशं कृतवान्।
मम प्रनाथः गृहे नासीत्।
इदानीं गृहात् पतित्वा वा म्रियिष्यामि।
अन्यथा अहं छूरेण म्रियमाणः भविष्यामि। ७.
अहं वा अग्नौ शरीरं दहिष्यामि, .
अथवा प्रीतमं गत्वा रोदिष्यामि।
यार रमणेन बलेन कृतम्
मम च सर्वः धर्मः दूषितः अभवत्।8.
द्वयम् : १.
एवं मुखात् वचनं वदन् स्तम्भम् उत्थापितवान्
सा च भर्तारं दर्शयित्वा तं उदरं प्रहारं कर्तुं आरब्धा। ९.
चतुर्विंशतिः : १.
एतत् दृष्ट्वा तस्याः पतिः धावन् आगतः
(तस्य) हस्तात् च खड्गं गृहीतवान्।
(वक्तुं आरब्धवान्) प्रथमं त्वं मां (कतारं) प्रहारं करोषि।
तदनन्तरं च भवतः हृदये प्रहारं कुर्वन्तु। १०.
भवतः धर्मः न दूषितः।
(तत्) सखा बलात् रमणं कृतवान्।
रावणेन सीतां बलात् पराजिता आसीत्
अतः श्रीरघुनाथः किञ्चित् अवकाशं (सीतायाः) दत्तवान्। ११.
द्वयम् : १.
हे नारी ! शृणु मां, (त्वं) हृदये (किमपि प्रकारं) कोपं मा कुरु।
मित्रं बलात् कृत्वा पलायितः, न भवतः दोषः। १२.
अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूपसंवादस्य १७१तमोऽध्यायः समाप्तः, सर्वं शुभम्। १७१.३३६७ इति । गच्छति
चतुर्विंशतिः : १.
अण्डे रायः नाम एकः भट् शृणोति स्म ।
तस्य भार्यायाः नाम गीतकला आसीत् ।
बीरम देवं नाम वीरं दृष्ट्वा सः ।