श्री दसम् ग्रन्थः

पुटः - 1057


ਤਾਹਿ ਜਾਰਨੀ ਨਾਥ ਬਿਚਾਰਿਯੋ ॥
ताहि जारनी नाथ बिचारियो ॥

तस्याः यार्णी (व्यभिचारिणी) पतिः चिन्तितवान्

ਏਕ ਦਿਵਸ ਇਹ ਭਾਤਿ ਉਚਾਰਿਯੋ ॥
एक दिवस इह भाति उचारियो ॥

एकदा सः अवदत्, .

ਦੇਸ ਛੋਰਿ ਪਰਦੇਸ ਸਿਧੈਹੌ ॥
देस छोरि परदेस सिधैहौ ॥

(अहं) देशं त्यक्त्वा विदेशं गच्छामि

ਅਧਿਕ ਕਮਾਇ ਤੁਮੈ ਧਨ ਲ੍ਯੈਹੌ ॥੨॥
अधिक कमाइ तुमै धन ल्यैहौ ॥२॥

अहं च भवतः बहु धनं अर्जयिष्यामि। २.

ਜਾਤ ਭਯੋ ਐਸੋ ਬਚ ਕਹਿਯੋ ॥
जात भयो ऐसो बच कहियो ॥

इत्युक्त्वा सः जगाम, .

ਲਾਗਿ ਧਾਮ ਕੋਨੇ ਸੌ ਰਹਿਯੋ ॥
लागि धाम कोने सौ रहियो ॥

(किन्तु वस्तुतः) गृहस्य कोणस्य पार्श्वे स्थितवान्।

ਸਾਹਿਬ ਦੇ ਤਬ ਜਾਰ ਬੁਲਾਯੋ ॥
साहिब दे तब जार बुलायो ॥

साहिब देई तदा यारम् आहूतवान्

ਕਾਮ ਭੋਗ ਤਿਹ ਸਾਥ ਕਮਾਯੋ ॥੩॥
काम भोग तिह साथ कमायो ॥३॥

तस्य सह कार्यं च कृतवान्। ३.

ਗ੍ਰਿਹ ਕੋਨਾ ਸੌ ਪਤਿਹ ਨਿਹਾਰਿਯੋ ॥
ग्रिह कोना सौ पतिह निहारियो ॥

(यदा सा) गृहकोणे भर्तारं (स्थितम्) दृष्टवती

ਇਹੈ ਚੰਚਲਾ ਚਰਿਤ ਬਿਚਾਰਿਯੋ ॥
इहै चंचला चरित बिचारियो ॥

अतः सा महिला एतत् पात्रं अभिनयति स्म।

ਲਪਟਿ ਲਪਟਿ ਆਸਨ ਸੌ ਜਾਵੈ ॥
लपटि लपटि आसन सौ जावै ॥

(सा) मित्रेण सह आसनानि कुर्वती आसीत्

ਕੂਕਿ ਕੂਕਿ ਇਹ ਭਾਤਿ ਸੁਨਾਵੈ ॥੪॥
कूकि कूकि इह भाति सुनावै ॥४॥

(पतिः तु) उद्घोषं कृत्वा कथां कथयितुं आरब्धवान्। ४.

ਜੋ ਪਤਿ ਹੋਤ ਆਜੁ ਘਰ ਮਾਹੀ ॥
जो पति होत आजु घर माही ॥

यदि मम पतिः अद्य गृहे आसीत्

ਕ੍ਯੋ ਹੇਰਤ ਤੈ ਮਮ ਪਰਛਾਹੀ ॥
क्यो हेरत तै मम परछाही ॥

अतः कथं मम छायां न पश्यसि।

ਪ੍ਰੀਤਮ ਨਹੀ ਆਜੁ ਹ੍ਯਾਂ ਮੇਰੋ ॥
प्रीतम नही आजु ह्यां मेरो ॥

अद्य मम प्रियः (पतिः) अत्र नास्ति,

ਅਬ ਹੀ ਸੀਸ ਫੋਰਤੋ ਤੇਰੋ ॥੫॥
अब ही सीस फोरतो तेरो ॥५॥

(अन्यथा) अहं भवतः शिरः एव विदारितवान् स्यात्। ५.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਅਤਿ ਰਤਿ ਤਾ ਸੋ ਮਾਨਿ ਕੈ ਦੀਨੋ ਜਾਰ ਉਠਾਇ ॥
अति रति ता सो मानि कै दीनो जार उठाइ ॥

तेन सह बहु क्रीडित्वा सः तं वयस्कं जागृतवान्

ਆਪੁ ਅਧਿਕ ਪੀਟਤ ਭਈ ਹ੍ਰਿਦੈ ਸੋਕ ਉਪਜਾਇ ॥੬॥
आपु अधिक पीटत भई ह्रिदै सोक उपजाइ ॥६॥

सा च हृदये दुःखेन आत्मानं ताडयितुं आरब्धा। ६.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਮੇਰੋ ਆਜੁ ਧਰਮੁ ਇਨ ਖੋਯੋ ॥
मेरो आजु धरमु इन खोयो ॥

अद्य मम धर्मस्य नाशं कृतवान्।

ਪ੍ਰਾਨਨਾਥ ਗ੍ਰਿਹ ਮਾਝ ਨ ਹੋਯੋ ॥
प्राननाथ ग्रिह माझ न होयो ॥

मम प्रनाथः गृहे नासीत्।

ਅਬ ਹੌ ਟੂਟਿ ਮਹਲ ਤੇ ਪਰਿਹੌ ॥
अब हौ टूटि महल ते परिहौ ॥

इदानीं गृहात् पतित्वा वा म्रियिष्यामि।

ਨਾਤਰ ਮਾਰਿ ਕਟਾਰੀ ਮਰਿਹੌ ॥੭॥
नातर मारि कटारी मरिहौ ॥७॥

अन्यथा अहं छूरेण म्रियमाणः भविष्यामि। ७.

ਕੈਧੋ ਅੰਗ ਅਗਨਿ ਮੈ ਜਾਰੋ ॥
कैधो अंग अगनि मै जारो ॥

अहं वा अग्नौ शरीरं दहिष्यामि, .

ਕੈਧੋ ਪਿਯ ਪੈ ਜਾਇ ਪੁਕਾਰੋ ॥
कैधो पिय पै जाइ पुकारो ॥

अथवा प्रीतमं गत्वा रोदिष्यामि।

ਜੋਰਾਵਰੀ ਜਾਰ ਭਜ ਗਯੋ ॥
जोरावरी जार भज गयो ॥

यार रमणेन बलेन कृतम्

ਮੋਰੋ ਧਰਮ ਲੋਪ ਸਭ ਭਯੋ ॥੮॥
मोरो धरम लोप सभ भयो ॥८॥

मम च सर्वः धर्मः दूषितः अभवत्।8.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਯੌ ਕਹਿ ਕੈ ਮੁਖ ਤੇ ਬਚਨ ਜਮਧਰ ਲਈ ਉਠਾਇ ॥
यौ कहि कै मुख ते बचन जमधर लई उठाइ ॥

एवं मुखात् वचनं वदन् स्तम्भम् उत्थापितवान्

ਉਦਰ ਬਿਖੈ ਮਾਰਨ ਲਗੀ ਨਿਜੁ ਪਤਿ ਕੋ ਦਿਖਰਾਇ ॥੯॥
उदर बिखै मारन लगी निजु पति को दिखराइ ॥९॥

सा च भर्तारं दर्शयित्वा तं उदरं प्रहारं कर्तुं आरब्धा। ९.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਐਸੇ ਨਿਰਖਿ ਤਵਨ ਪਤਿ ਧਯੋ ॥
ऐसे निरखि तवन पति धयो ॥

एतत् दृष्ट्वा तस्याः पतिः धावन् आगतः

ਜਮਧਰ ਛੀਨ ਹਾਥ ਤੇ ਲਯੋ ॥
जमधर छीन हाथ ते लयो ॥

(तस्य) हस्तात् च खड्गं गृहीतवान्।

ਪ੍ਰਥਮ ਘਾਇ ਤੁਮ ਹਮੈ ਪ੍ਰਹਾਰੋ ॥
प्रथम घाइ तुम हमै प्रहारो ॥

(वक्तुं आरब्धवान्) प्रथमं त्वं मां (कतारं) प्रहारं करोषि।

ਤਾ ਪਾਛੇ ਅਪਨੇ ਉਰ ਮਾਰੋ ॥੧੦॥
ता पाछे अपने उर मारो ॥१०॥

तदनन्तरं च भवतः हृदये प्रहारं कुर्वन्तु। १०.

ਤੇਰੌ ਧਰਮ ਲੋਪ ਨਹਿੰ ਭਯੋ ॥
तेरौ धरम लोप नहिं भयो ॥

भवतः धर्मः न दूषितः।

ਜੋਰਾਵਰੀ ਜਾਰ ਭਜਿ ਗਯੋ ॥
जोरावरी जार भजि गयो ॥

(तत्) सखा बलात् रमणं कृतवान्।

ਦਸਸਿਰ ਬਲ ਸੌ ਸਿਯ ਹਰਿ ਲੀਨੀ ॥
दससिर बल सौ सिय हरि लीनी ॥

रावणेन सीतां बलात् पराजिता आसीत्

ਸ੍ਰੀ ਰਘੁਨਾਥ ਤ੍ਯਾਗ ਨਹਿ ਦੀਨੀ ॥੧੧॥
स्री रघुनाथ त्याग नहि दीनी ॥११॥

अतः श्रीरघुनाथः किञ्चित् अवकाशं (सीतायाः) दत्तवान्। ११.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਸੁਨੁ ਅਬਲਾ ਮੈ ਆਪਨੇ ਕਰਤ ਨ ਹਿਯ ਮੈ ਰੋਸੁ ॥
सुनु अबला मै आपने करत न हिय मै रोसु ॥

हे नारी ! शृणु मां, (त्वं) हृदये (किमपि प्रकारं) कोपं मा कुरु।

ਜਾਰ ਜੋਰ ਭਜਿ ਭਜ ਗਯੋ ਤੇਰੋ ਕਛੂ ਨ ਦੋਸ ॥੧੨॥
जार जोर भजि भज गयो तेरो कछू न दोस ॥१२॥

मित्रं बलात् कृत्वा पलायितः, न भवतः दोषः। १२.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਇਕ ਸੌ ਇਕਹਤਰੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੧੭੧॥੩੩੬੭॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे इक सौ इकहतरो चरित्र समापतम सतु सुभम सतु ॥१७१॥३३६७॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूपसंवादस्य १७१तमोऽध्यायः समाप्तः, सर्वं शुभम्। १७१.३३६७ इति । गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਐਂਡੇ ਰਾਇਕ ਭਾਟ ਭਣਿਜੈ ॥
ऐंडे राइक भाट भणिजै ॥

अण्डे रायः नाम एकः भट् शृणोति स्म ।

ਗੀਤ ਕਲਾ ਤਿਹ ਤ੍ਰਿਯਾ ਕਹਿਜੈ ॥
गीत कला तिह त्रिया कहिजै ॥

तस्य भार्यायाः नाम गीतकला आसीत् ।

ਬੀਰਮ ਦੇ ਤਿਨ ਬੀਰ ਨਿਹਾਰਿਯੋ ॥
बीरम दे तिन बीर निहारियो ॥

बीरम देवं नाम वीरं दृष्ट्वा सः ।