श्री दसम् ग्रन्थः

पुटः - 987


ਸਾਠਿ ਸਹਸ੍ਰ ਰਥੀ ਹੂੰ ਕੂਟੇ ॥੨੧॥
साठि सहस्र रथी हूं कूटे ॥२१॥

षष्टिसहस्राणि च सूतानां हताः | २१.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਏਤੀ ਸੈਨ ਸੰਘਾਰਿ ਕੈ ਪੈਦਲ ਹਨ੍ਯੋ ਅਪਾਰ ॥
एती सैन संघारि कै पैदल हन्यो अपार ॥

एतावता सैनिकान् मारयित्वा असंख्यपदातिसैनिकाः हताः ।

ਜਨੁ ਕਰਿ ਜਏ ਨ ਕਾਖਿ ਤੇ ਆਏ ਨਹਿ ਸੰਸਾਰ ॥੨੨॥
जनु करि जए न काखि ते आए नहि संसार ॥२२॥

यथा (एते) मातृगर्भाभ्यां जात्वा लोके न आगताः। २२.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਸਭ ਹੀ ਬੀਰ ਜੁਧ ਕਰਿ ਹਾਰੇ ॥
सभ ही बीर जुध करि हारे ॥

सर्वे योद्धा युद्धं कृत्वा पराजिताः।

ਤਿਨ ਤੇ ਗਏ ਨ ਦਾਨੌ ਮਾਰੈ ॥
तिन ते गए न दानौ मारै ॥

तेभ्योऽपि दैत्यः न हतः।

ਖੇਤ ਛੋਰਿ ਸਭ ਹੀ ਘਰ ਗਏ ॥
खेत छोरि सभ ही घर गए ॥

रणभूमिं त्यक्त्वा सर्वे गृहं गतवन्तः ।

ਮਤੋ ਕਰਤ ਐਸੀ ਬਿਧਿ ਭਏ ॥੨੩॥
मतो करत ऐसी बिधि भए ॥२३॥

एतादृशः संकल्पः पाकं आरभते । 23.

ਸਵੈਯਾ ॥
सवैया ॥

सवैया

ਕੈਸੇ ਹੂੰ ਮਾਰਿਯੋ ਮਰੈ ਨ ਨਿਸਾਚਰ ਜੁਧ ਸਭੈ ਕਰਿ ਕੈ ਭਟ ਹਾਰੇ ॥
कैसे हूं मारियो मरै न निसाचर जुध सभै करि कै भट हारे ॥

'पिशाचस्य विनाशः कर्तुं न शक्यते इति कारणेन समग्राः युद्धकर्तारः इच्छां नष्टवन्तः (अधिकं युद्धं कर्तुं)।'

ਬਾਨ ਕ੍ਰਿਪਾਨ ਗਦਾ ਬਰਛੀਨ ਕੇ ਭਾਤਿ ਅਨੇਕਨ ਘਾਇ ਪ੍ਰਹਾਰੇ ॥
बान क्रिपान गदा बरछीन के भाति अनेकन घाइ प्रहारे ॥

खड्गगदाशूलधारिणां बहुवारं प्रहारप्रयत्नानाम् अपि ।

ਸੋ ਨਹਿ ਭਾਜਤ ਗਾਜਤ ਹੈ ਰਨ ਹੋਤ ਨਿਵਰਤਨ ਕ੍ਯੋ ਹੂੰ ਨਿਵਾਰੇ ॥
सो नहि भाजत गाजत है रन होत निवरतन क्यो हूं निवारे ॥

सः कदापि न पलायितवान्, अपितु अधिकाधिकं गर्जति स्म।

ਦੇਸ ਤਜੈ ਕਹੂੰ ਜਾਇ ਬਸੈ ਕਹ ਆਵਤ ਹੈ ਮਨ ਮੰਤ੍ਰ ਤਿਹਾਰੇ ॥੨੪॥
देस तजै कहूं जाइ बसै कह आवत है मन मंत्र तिहारे ॥२४॥

(क्लिष्टाः) देशं त्यक्त्वा गच्छन्तु क्वचित् अन्यत्र वसितुं च चिन्तयन्ति स्म।(24)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਇੰਦ੍ਰਮਤੀ ਬੇਸ੍ਵਾ ਤਹ ਰਹਈ ॥
इंद्रमती बेस्वा तह रहई ॥

इन्द्रमती नाम वेश्या तत्र निवसति स्म ।

ਅਧਿਕ ਰੂਪ ਤਾ ਕੌ ਜਗ ਕਹਈ ॥
अधिक रूप ता कौ जग कहई ॥

तत्र वसति स्म इन्द्रमातिनाम्ना रमणीया ।

ਸੂਰਜ ਚੰਦ੍ਰ ਜੋਤਿ ਜੋ ਧਾਰੀ ॥
सूरज चंद्र जोति जो धारी ॥

यथा ज्योतिः सूर्यचन्द्रयोः वहतः ।

ਜਨੁ ਯਾਹੀ ਤੇ ਲੈ ਉਜਿਯਾਰੀ ॥੨੫॥
जनु याही ते लै उजियारी ॥२५॥

यत् सूर्यचन्द्रौ तस्याः प्रकाशं फिल्चितौ भासते स्म।(25)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਤਿਨ ਬੀਰਾ ਤਹ ਤੇ ਲਯੋ ਚਲੀ ਤਹਾ ਕਹ ਧਾਇ ॥
तिन बीरा तह ते लयो चली तहा कह धाइ ॥

सा युद्धे भागं ग्रहीतुं निश्चयं कृतवती, युद्धवस्त्रधारिणी च ।

ਬਸਤ੍ਰ ਪਹਿਰਿ ਤਿਤ ਕੌ ਚਲੀ ਜਿਤ ਅਸੁਰਨ ਕੋ ਰਾਇ ॥੨੬॥
बसत्र पहिरि तित कौ चली जित असुरन को राइ ॥२६॥

गतं स्थानं यत्र पिशाचराजः उपविष्टः आसीत्।(26)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਮੇਵਾ ਔਰ ਮਿਠਾਈ ਲਈ ॥
मेवा और मिठाई लई ॥

(वेश्याः) फलानि मिष्टान्नानि च गृहीत्वा

ਮਾਟਨ ਮੋ ਧਰ ਪਰ ਭਰਿ ਦਈ ॥
माटन मो धर पर भरि दई ॥

मिष्टान्नशुष्कफलपूर्णानि कलशानि स्वेन सह आनयत् ।

ਜਹ ਫਲ ਖਾਤ ਅਸੁਰ ਕੋ ਰਾਈ ॥
जह फल खात असुर को राई ॥

यत्र महाराजः फलं खादति स्म, ।

ਤਿਨ ਲੈ ਬਨ ਸੌ ਸਕਲ ਲਗਾਈ ॥੨੭॥
तिन लै बन सौ सकल लगाई ॥२७॥

सा स्वशिबिरं स्थापयति यत्र पिशाचाः आगत्य फलानि खादन्ति स्म।(27)

ਜਬ ਦਾਨੋ ਕੌ ਭੂਖਿ ਸੰਤਾਯੋ ॥
जब दानो कौ भूखि संतायो ॥

यदा विशालः क्षुधार्तः अभवत्, तदा

ਤਬ ਬਨ ਕੇ ਭਛਨ ਫਲ ਆਯੋ ॥
तब बन के भछन फल आयो ॥

यदा ते क्षुधां अनुभवन्ति स्म तदा पिशाचाः तत्स्थानं आगच्छन्ति स्म ।

ਮਾਟ ਫੋਰਿ ਪਕਵਾਨ ਚਬਾਇਸ ॥
माट फोरि पकवान चबाइस ॥

घटानि उद्घाट्य पात्राणि खादन्तु

ਮਦਰਾ ਪਿਯਤ ਅਧਿਕ ਮਨ ਭਾਇਸ ॥੨੮॥
मदरा पियत अधिक मन भाइस ॥२८॥

कलशान् प्राप्य तानि आस्वादयन् बहु मद्यं च पिबन्ति स्म।(२८)

ਪੀ ਮਦਰਾ ਭਯੋ ਮਤ ਅਭਿਮਾਨੀ ॥
पी मदरा भयो मत अभिमानी ॥

मद्यपानं कृत्वा अभिमणिः अशुद्धः अभवत् ।

ਯਹ ਜਬ ਬਾਤ ਬੇਸੁਵਨ ਜਾਨੀ ॥
यह जब बात बेसुवन जानी ॥

अतिशयेन पिबन् पूर्णमत्ताः, सा च ज्ञात्वा ।

ਭਾਤਿ ਭਾਤਿ ਬਾਦਿਤ੍ਰ ਬਜਾਏ ॥
भाति भाति बादित्र बजाए ॥

अतः सः सर्वविधघण्टां वादयति स्म

ਗੀਤਿ ਅਨੇਕ ਤਾਨ ਕੈ ਗਾਏ ॥੨੯॥
गीति अनेक तान कै गाए ॥२९॥

सा पारमार्थिकं सङ्गीतं वादयति स्म, अनेकानि गीतानि च गायति स्म ।(२९)

ਜ੍ਯੋਂ ਜ੍ਯੋਂ ਪਾਤ੍ਰ ਨਾਚਤੀ ਆਵੈ ॥
ज्यों ज्यों पात्र नाचती आवै ॥

यथा वेश्या नृत्यति स्म

ਤ੍ਯੋਂ ਤ੍ਯੋਂ ਦਾਨੋ ਸੀਸ ਢੁਰਾਵੈ ॥
त्यों त्यों दानो सीस ढुरावै ॥

अधिकं वेश्या नृत्यति स्म, अधिकं पिशाचाः मुग्धाः भवन्ति स्म।

ਕੋਪ ਕਥਾ ਜਿਯ ਤੇ ਜਬ ਗਈ ॥
कोप कथा जिय ते जब गई ॥

यदा क्रोधकथः (अर्थात् युद्धरागः) मनसा गतः तदा ।

ਕਰ ਕੀ ਗਦਾ ਬਖਸਿ ਕਰ ਦਈ ॥੩੦॥
कर की गदा बखसि कर दई ॥३०॥

यदा (राज्ञः) पिशाचस्य क्रोधः शान्तः अभवत् तदा सः गदां स्थापयति स्म।(30)

ਆਈ ਨਿਕਟ ਲਖੀ ਜਬ ਪ੍ਯਾਰੀ ॥
आई निकट लखी जब प्यारी ॥

यदा सः प्रियं समीपमागतं दृष्टवान्

ਹੁਤੀ ਕ੍ਰਿਪਾਨ ਸੋਊ ਦੈ ਡਾਰੀ ॥
हुती क्रिपान सोऊ दै डारी ॥

यदा सा अतिसमीपम् आगता तदा सः तस्याः खड्गमपि त्यक्तवान् ।

ਆਯੁਧ ਬਖਸਿ ਨਿਰਾਯੁਧ ਭਯੋ ॥
आयुध बखसि निरायुध भयो ॥

(सः) बाहुपरित्यागेन निरस्त्रः अभवत्

ਯਹ ਸਭ ਭੇਦ ਤਿਨੈ ਲਖਿ ਲਯੋ ॥੩੧॥
यह सभ भेद तिनै लखि लयो ॥३१॥

इदानीं सर्वायुधानि समर्प्य अबाहुः सर्वगोचरमेतत् ॥३१॥

ਨਾਚਤ ਨਿਕਟ ਦੈਂਤ ਕੇ ਆਈ ॥
नाचत निकट दैंत के आई ॥

(सा) विशालनृत्यम् आगता

ਸਾਕਰ ਕਰ ਸੋਂ ਗਈ ਛੁਆਈ ॥
साकर कर सों गई छुआई ॥

नृत्यन्ती द्रुतं नृत्यन्ती च तस्य समीपम् आगत्य तस्य बाहुयुग्मे शृङ्खलाम् अस्थापयत् ।

ਤਾ ਸੋ ਜੰਤ੍ਰ ਮੰਤ੍ਰ ਇਹ ਕੀਯੋ ॥
ता सो जंत्र मंत्र इह कीयो ॥

तेन सह एतत् जंत्रमन्त्रं कृतवान्

ਭੇਟ੍ਯੋ ਤਨਿਕ ਕੈਦ ਕਰਿ ਲੀਯੋ ॥੩੨॥
भेट्यो तनिक कैद करि लीयो ॥३२॥

मंत्रेण च तं बन्दीरूपेण परिणमयत्।(32)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा