षष्टिसहस्राणि च सूतानां हताः | २१.
द्वयम् : १.
एतावता सैनिकान् मारयित्वा असंख्यपदातिसैनिकाः हताः ।
यथा (एते) मातृगर्भाभ्यां जात्वा लोके न आगताः। २२.
चतुर्विंशतिः : १.
सर्वे योद्धा युद्धं कृत्वा पराजिताः।
तेभ्योऽपि दैत्यः न हतः।
रणभूमिं त्यक्त्वा सर्वे गृहं गतवन्तः ।
एतादृशः संकल्पः पाकं आरभते । 23.
सवैया
'पिशाचस्य विनाशः कर्तुं न शक्यते इति कारणेन समग्राः युद्धकर्तारः इच्छां नष्टवन्तः (अधिकं युद्धं कर्तुं)।'
खड्गगदाशूलधारिणां बहुवारं प्रहारप्रयत्नानाम् अपि ।
सः कदापि न पलायितवान्, अपितु अधिकाधिकं गर्जति स्म।
(क्लिष्टाः) देशं त्यक्त्वा गच्छन्तु क्वचित् अन्यत्र वसितुं च चिन्तयन्ति स्म।(24)
चौपाई
इन्द्रमती नाम वेश्या तत्र निवसति स्म ।
तत्र वसति स्म इन्द्रमातिनाम्ना रमणीया ।
यथा ज्योतिः सूर्यचन्द्रयोः वहतः ।
यत् सूर्यचन्द्रौ तस्याः प्रकाशं फिल्चितौ भासते स्म।(25)
दोहिरा
सा युद्धे भागं ग्रहीतुं निश्चयं कृतवती, युद्धवस्त्रधारिणी च ।
गतं स्थानं यत्र पिशाचराजः उपविष्टः आसीत्।(26)
चौपाई
(वेश्याः) फलानि मिष्टान्नानि च गृहीत्वा
मिष्टान्नशुष्कफलपूर्णानि कलशानि स्वेन सह आनयत् ।
यत्र महाराजः फलं खादति स्म, ।
सा स्वशिबिरं स्थापयति यत्र पिशाचाः आगत्य फलानि खादन्ति स्म।(27)
यदा विशालः क्षुधार्तः अभवत्, तदा
यदा ते क्षुधां अनुभवन्ति स्म तदा पिशाचाः तत्स्थानं आगच्छन्ति स्म ।
घटानि उद्घाट्य पात्राणि खादन्तु
कलशान् प्राप्य तानि आस्वादयन् बहु मद्यं च पिबन्ति स्म।(२८)
मद्यपानं कृत्वा अभिमणिः अशुद्धः अभवत् ।
अतिशयेन पिबन् पूर्णमत्ताः, सा च ज्ञात्वा ।
अतः सः सर्वविधघण्टां वादयति स्म
सा पारमार्थिकं सङ्गीतं वादयति स्म, अनेकानि गीतानि च गायति स्म ।(२९)
यथा वेश्या नृत्यति स्म
अधिकं वेश्या नृत्यति स्म, अधिकं पिशाचाः मुग्धाः भवन्ति स्म।
यदा क्रोधकथः (अर्थात् युद्धरागः) मनसा गतः तदा ।
यदा (राज्ञः) पिशाचस्य क्रोधः शान्तः अभवत् तदा सः गदां स्थापयति स्म।(30)
यदा सः प्रियं समीपमागतं दृष्टवान्
यदा सा अतिसमीपम् आगता तदा सः तस्याः खड्गमपि त्यक्तवान् ।
(सः) बाहुपरित्यागेन निरस्त्रः अभवत्
इदानीं सर्वायुधानि समर्प्य अबाहुः सर्वगोचरमेतत् ॥३१॥
(सा) विशालनृत्यम् आगता
नृत्यन्ती द्रुतं नृत्यन्ती च तस्य समीपम् आगत्य तस्य बाहुयुग्मे शृङ्खलाम् अस्थापयत् ।
तेन सह एतत् जंत्रमन्त्रं कृतवान्
मंत्रेण च तं बन्दीरूपेण परिणमयत्।(32)
दोहिरा